सु + दुह् - दुहँ - प्रपूरणे अदादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
सुदोग्धि
सुदुग्धे
सुदुह्यते
सुदुदोह
सुदुदुहे
सुदुदुहे
सुदोग्धा
सुदोग्धा
सुदोग्धा
सुधोक्ष्यति
सुधोक्ष्यते
सुधोक्ष्यते
सुदुग्धात् / सुदुग्धाद् / सुदोग्धु
सुदुग्धाम्
सुदुह्यताम्
स्वधोक् / स्वधोग्
स्वदुग्ध
स्वदुह्यत
सुदुह्यात् / सुदुह्याद्
सुदुहीत
सुदुह्येत
सुदुह्यात् / सुदुह्याद्
सुधुक्षीष्ट
सुधुक्षीष्ट
स्वधुक्षत् / स्वधुक्षद्
स्वदुग्ध / स्वधुक्षत
स्वदोहि
स्वधोक्ष्यत् / स्वधोक्ष्यद्
स्वधोक्ष्यत
स्वधोक्ष्यत
प्रथम  द्विवचनम्
सुदुग्धः
सुदुहाते
सुदुह्येते
सुदुदुहतुः
सुदुदुहाते
सुदुदुहाते
सुदोग्धारौ
सुदोग्धारौ
सुदोग्धारौ
सुधोक्ष्यतः
सुधोक्ष्येते
सुधोक्ष्येते
सुदुग्धाम्
सुदुहाताम्
सुदुह्येताम्
स्वदुग्धाम्
स्वदुहाताम्
स्वदुह्येताम्
सुदुह्याताम्
सुदुहीयाताम्
सुदुह्येयाताम्
सुदुह्यास्ताम्
सुधुक्षीयास्ताम्
सुधुक्षीयास्ताम्
स्वधुक्षताम्
स्वधुक्षाताम्
स्वधुक्षाताम्
स्वधोक्ष्यताम्
स्वधोक्ष्येताम्
स्वधोक्ष्येताम्
प्रथम  बहुवचनम्
सुदुहन्ति
सुदुहते
सुदुह्यन्ते
सुदुदुहुः
सुदुदुहिरे
सुदुदुहिरे
सुदोग्धारः
सुदोग्धारः
सुदोग्धारः
सुधोक्ष्यन्ति
सुधोक्ष्यन्ते
सुधोक्ष्यन्ते
सुदुहन्तु
सुदुहताम्
सुदुह्यन्ताम्
स्वदुहन्
स्वदुहत
स्वदुह्यन्त
सुदुह्युः
सुदुहीरन्
सुदुह्येरन्
सुदुह्यासुः
सुधुक्षीरन्
सुधुक्षीरन्
स्वधुक्षन्
स्वधुक्षन्त
स्वधुक्षन्त
स्वधोक्ष्यन्
स्वधोक्ष्यन्त
स्वधोक्ष्यन्त
मध्यम  एकवचनम्
सुधोक्षि
सुधुक्षे
सुदुह्यसे
सुदुदोहिथ
सुदुदुहिषे
सुदुदुहिषे
सुदोग्धासि
सुदोग्धासे
सुदोग्धासे
सुधोक्ष्यसि
सुधोक्ष्यसे
सुधोक्ष्यसे
सुदुग्धात् / सुदुग्धाद् / सुदुग्धि
सुधुक्ष्व
सुदुह्यस्व
स्वधोक् / स्वधोग्
स्वदुग्धाः
स्वदुह्यथाः
सुदुह्याः
सुदुहीथाः
सुदुह्येथाः
सुदुह्याः
सुधुक्षीष्ठाः
सुधुक्षीष्ठाः
स्वधुक्षः
स्वदुग्धाः / स्वधुक्षथाः
स्वदुग्धाः / स्वधुक्षथाः
स्वधोक्ष्यः
स्वधोक्ष्यथाः
स्वधोक्ष्यथाः
मध्यम  द्विवचनम्
सुदुग्धः
सुदुहाथे
सुदुह्येथे
सुदुदुहथुः
सुदुदुहाथे
सुदुदुहाथे
सुदोग्धास्थः
सुदोग्धासाथे
सुदोग्धासाथे
सुधोक्ष्यथः
सुधोक्ष्येथे
सुधोक्ष्येथे
सुदुग्धम्
सुदुहाथाम्
सुदुह्येथाम्
स्वदुग्धम्
स्वदुहाथाम्
स्वदुह्येथाम्
सुदुह्यातम्
सुदुहीयाथाम्
सुदुह्येयाथाम्
सुदुह्यास्तम्
सुधुक्षीयास्थाम्
सुधुक्षीयास्थाम्
स्वधुक्षतम्
स्वधुक्षाथाम्
स्वधुक्षाथाम्
स्वधोक्ष्यतम्
स्वधोक्ष्येथाम्
स्वधोक्ष्येथाम्
मध्यम  बहुवचनम्
सुदुग्ध
सुधुग्ध्वे
सुदुह्यध्वे
सुदुदुह
सुदुदुहिढ्वे / सुदुदुहिध्वे
सुदुदुहिढ्वे / सुदुदुहिध्वे
सुदोग्धास्थ
सुदोग्धाध्वे
सुदोग्धाध्वे
सुधोक्ष्यथ
सुधोक्ष्यध्वे
सुधोक्ष्यध्वे
सुदुग्ध
सुधुग्ध्वम्
सुदुह्यध्वम्
स्वदुग्ध
स्वधुग्ध्वम्
स्वदुह्यध्वम्
सुदुह्यात
सुदुहीध्वम्
सुदुह्येध्वम्
सुदुह्यास्त
सुधुक्षीध्वम्
सुधुक्षीध्वम्
स्वधुक्षत
स्वधुग्ध्वम् / स्वधुक्षध्वम्
स्वधुग्ध्वम् / स्वधुक्षध्वम्
स्वधोक्ष्यत
स्वधोक्ष्यध्वम्
स्वधोक्ष्यध्वम्
उत्तम  एकवचनम्
सुदोह्मि
सुदुहे
सुदुह्ये
सुदुदोह
सुदुदुहे
सुदुदुहे
सुदोग्धास्मि
सुदोग्धाहे
सुदोग्धाहे
सुधोक्ष्यामि
सुधोक्ष्ये
सुधोक्ष्ये
सुदोहानि
सुदोहै
सुदुह्यै
स्वदोहम्
स्वदुहि
स्वदुह्ये
सुदुह्याम्
सुदुहीय
सुदुह्येय
सुदुह्यासम्
सुधुक्षीय
सुधुक्षीय
स्वधुक्षम्
स्वधुक्षि
स्वधुक्षि
स्वधोक्ष्यम्
स्वधोक्ष्ये
स्वधोक्ष्ये
उत्तम  द्विवचनम्
सुदुह्वः
सुदुह्वहे
सुदुह्यावहे
सुदुदुहिव
सुदुदुहिवहे
सुदुदुहिवहे
सुदोग्धास्वः
सुदोग्धास्वहे
सुदोग्धास्वहे
सुधोक्ष्यावः
सुधोक्ष्यावहे
सुधोक्ष्यावहे
सुदोहाव
सुदोहावहै
सुदुह्यावहै
स्वदुह्व
स्वदुह्वहि
स्वदुह्यावहि
सुदुह्याव
सुदुहीवहि
सुदुह्येवहि
सुदुह्यास्व
सुधुक्षीवहि
सुधुक्षीवहि
स्वधुक्षाव
स्वदुह्वहि / स्वधुक्षावहि
स्वदुह्वहि / स्वधुक्षावहि
स्वधोक्ष्याव
स्वधोक्ष्यावहि
स्वधोक्ष्यावहि
उत्तम  बहुवचनम्
सुदुह्मः
सुदुह्महे
सुदुह्यामहे
सुदुदुहिम
सुदुदुहिमहे
सुदुदुहिमहे
सुदोग्धास्मः
सुदोग्धास्महे
सुदोग्धास्महे
सुधोक्ष्यामः
सुधोक्ष्यामहे
सुधोक्ष्यामहे
सुदोहाम
सुदोहामहै
सुदुह्यामहै
स्वदुह्म
स्वदुह्महि
स्वदुह्यामहि
सुदुह्याम
सुदुहीमहि
सुदुह्येमहि
सुदुह्यास्म
सुधुक्षीमहि
सुधुक्षीमहि
स्वधुक्षाम
स्वधुक्षामहि
स्वधुक्षामहि
स्वधोक्ष्याम
स्वधोक्ष्यामहि
स्वधोक्ष्यामहि
 
प्रथम पुरुषः  एकवचनम्
सुदुग्धात् / सुदुग्धाद् / सुदोग्धु
स्वधोक् / स्वधोग्
सुदुह्यात् / सुदुह्याद्
सुदुह्यात् / सुदुह्याद्
स्वधुक्षत् / स्वधुक्षद्
स्वदुग्ध / स्वधुक्षत
स्वधोक्ष्यत् / स्वधोक्ष्यद्
प्रथमा  द्विवचनम्
स्वधोक्ष्येताम्
स्वधोक्ष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
सुदुग्धात् / सुदुग्धाद् / सुदुग्धि
स्वधोक् / स्वधोग्
स्वदुग्धाः / स्वधुक्षथाः
स्वदुग्धाः / स्वधुक्षथाः
मध्यम पुरुषः  द्विवचनम्
स्वधोक्ष्येथाम्
स्वधोक्ष्येथाम्
मध्यम पुरुषः  बहुवचनम्
सुदुदुहिढ्वे / सुदुदुहिध्वे
सुदुदुहिढ्वे / सुदुदुहिध्वे
स्वधुग्ध्वम् / स्वधुक्षध्वम्
स्वधुग्ध्वम् / स्वधुक्षध्वम्
स्वधोक्ष्यध्वम्
स्वधोक्ष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
स्वदुह्वहि / स्वधुक्षावहि
स्वदुह्वहि / स्वधुक्षावहि
उत्तम पुरुषः  बहुवचनम्