सु + टीक् - टीकृँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
सुटीकते
सुटीक्यते
सुटिटीके
सुटिटीके
सुटीकिता
सुटीकिता
सुटीकिष्यते
सुटीकिष्यते
सुटीकताम्
सुटीक्यताम्
स्वटीकत
स्वटीक्यत
सुटीकेत
सुटीक्येत
सुटीकिषीष्ट
सुटीकिषीष्ट
स्वटीकिष्ट
स्वटीकि
स्वटीकिष्यत
स्वटीकिष्यत
प्रथम  द्विवचनम्
सुटीकेते
सुटीक्येते
सुटिटीकाते
सुटिटीकाते
सुटीकितारौ
सुटीकितारौ
सुटीकिष्येते
सुटीकिष्येते
सुटीकेताम्
सुटीक्येताम्
स्वटीकेताम्
स्वटीक्येताम्
सुटीकेयाताम्
सुटीक्येयाताम्
सुटीकिषीयास्ताम्
सुटीकिषीयास्ताम्
स्वटीकिषाताम्
स्वटीकिषाताम्
स्वटीकिष्येताम्
स्वटीकिष्येताम्
प्रथम  बहुवचनम्
सुटीकन्ते
सुटीक्यन्ते
सुटिटीकिरे
सुटिटीकिरे
सुटीकितारः
सुटीकितारः
सुटीकिष्यन्ते
सुटीकिष्यन्ते
सुटीकन्ताम्
सुटीक्यन्ताम्
स्वटीकन्त
स्वटीक्यन्त
सुटीकेरन्
सुटीक्येरन्
सुटीकिषीरन्
सुटीकिषीरन्
स्वटीकिषत
स्वटीकिषत
स्वटीकिष्यन्त
स्वटीकिष्यन्त
मध्यम  एकवचनम्
सुटीकसे
सुटीक्यसे
सुटिटीकिषे
सुटिटीकिषे
सुटीकितासे
सुटीकितासे
सुटीकिष्यसे
सुटीकिष्यसे
सुटीकस्व
सुटीक्यस्व
स्वटीकथाः
स्वटीक्यथाः
सुटीकेथाः
सुटीक्येथाः
सुटीकिषीष्ठाः
सुटीकिषीष्ठाः
स्वटीकिष्ठाः
स्वटीकिष्ठाः
स्वटीकिष्यथाः
स्वटीकिष्यथाः
मध्यम  द्विवचनम्
सुटीकेथे
सुटीक्येथे
सुटिटीकाथे
सुटिटीकाथे
सुटीकितासाथे
सुटीकितासाथे
सुटीकिष्येथे
सुटीकिष्येथे
सुटीकेथाम्
सुटीक्येथाम्
स्वटीकेथाम्
स्वटीक्येथाम्
सुटीकेयाथाम्
सुटीक्येयाथाम्
सुटीकिषीयास्थाम्
सुटीकिषीयास्थाम्
स्वटीकिषाथाम्
स्वटीकिषाथाम्
स्वटीकिष्येथाम्
स्वटीकिष्येथाम्
मध्यम  बहुवचनम्
सुटीकध्वे
सुटीक्यध्वे
सुटिटीकिध्वे
सुटिटीकिध्वे
सुटीकिताध्वे
सुटीकिताध्वे
सुटीकिष्यध्वे
सुटीकिष्यध्वे
सुटीकध्वम्
सुटीक्यध्वम्
स्वटीकध्वम्
स्वटीक्यध्वम्
सुटीकेध्वम्
सुटीक्येध्वम्
सुटीकिषीध्वम्
सुटीकिषीध्वम्
स्वटीकिढ्वम्
स्वटीकिढ्वम्
स्वटीकिष्यध्वम्
स्वटीकिष्यध्वम्
उत्तम  एकवचनम्
सुटीके
सुटीक्ये
सुटिटीके
सुटिटीके
सुटीकिताहे
सुटीकिताहे
सुटीकिष्ये
सुटीकिष्ये
सुटीकै
सुटीक्यै
स्वटीके
स्वटीक्ये
सुटीकेय
सुटीक्येय
सुटीकिषीय
सुटीकिषीय
स्वटीकिषि
स्वटीकिषि
स्वटीकिष्ये
स्वटीकिष्ये
उत्तम  द्विवचनम्
सुटीकावहे
सुटीक्यावहे
सुटिटीकिवहे
सुटिटीकिवहे
सुटीकितास्वहे
सुटीकितास्वहे
सुटीकिष्यावहे
सुटीकिष्यावहे
सुटीकावहै
सुटीक्यावहै
स्वटीकावहि
स्वटीक्यावहि
सुटीकेवहि
सुटीक्येवहि
सुटीकिषीवहि
सुटीकिषीवहि
स्वटीकिष्वहि
स्वटीकिष्वहि
स्वटीकिष्यावहि
स्वटीकिष्यावहि
उत्तम  बहुवचनम्
सुटीकामहे
सुटीक्यामहे
सुटिटीकिमहे
सुटिटीकिमहे
सुटीकितास्महे
सुटीकितास्महे
सुटीकिष्यामहे
सुटीकिष्यामहे
सुटीकामहै
सुटीक्यामहै
स्वटीकामहि
स्वटीक्यामहि
सुटीकेमहि
सुटीक्येमहि
सुटीकिषीमहि
सुटीकिषीमहि
स्वटीकिष्महि
स्वटीकिष्महि
स्वटीकिष्यामहि
स्वटीकिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
स्वटीकिष्येताम्
स्वटीकिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
स्वटीकिष्येथाम्
स्वटीकिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
स्वटीकिष्यध्वम्
स्वटीकिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्