सु + खर्द् - खर्दँ - दन्दशूके भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
सुखर्दति
सुखर्द्यते
सुचखर्द
सुचखर्दे
सुखर्दिता
सुखर्दिता
सुखर्दिष्यति
सुखर्दिष्यते
सुखर्दतात् / सुखर्दताद् / सुखर्दतु
सुखर्द्यताम्
स्वखर्दत् / स्वखर्दद्
स्वखर्द्यत
सुखर्देत् / सुखर्देद्
सुखर्द्येत
सुखर्द्यात् / सुखर्द्याद्
सुखर्दिषीष्ट
स्वखर्दीत् / स्वखर्दीद्
स्वखर्दि
स्वखर्दिष्यत् / स्वखर्दिष्यद्
स्वखर्दिष्यत
प्रथम  द्विवचनम्
सुखर्दतः
सुखर्द्येते
सुचखर्दतुः
सुचखर्दाते
सुखर्दितारौ
सुखर्दितारौ
सुखर्दिष्यतः
सुखर्दिष्येते
सुखर्दताम्
सुखर्द्येताम्
स्वखर्दताम्
स्वखर्द्येताम्
सुखर्देताम्
सुखर्द्येयाताम्
सुखर्द्यास्ताम्
सुखर्दिषीयास्ताम्
स्वखर्दिष्टाम्
स्वखर्दिषाताम्
स्वखर्दिष्यताम्
स्वखर्दिष्येताम्
प्रथम  बहुवचनम्
सुखर्दन्ति
सुखर्द्यन्ते
सुचखर्दुः
सुचखर्दिरे
सुखर्दितारः
सुखर्दितारः
सुखर्दिष्यन्ति
सुखर्दिष्यन्ते
सुखर्दन्तु
सुखर्द्यन्ताम्
स्वखर्दन्
स्वखर्द्यन्त
सुखर्देयुः
सुखर्द्येरन्
सुखर्द्यासुः
सुखर्दिषीरन्
स्वखर्दिषुः
स्वखर्दिषत
स्वखर्दिष्यन्
स्वखर्दिष्यन्त
मध्यम  एकवचनम्
सुखर्दसि
सुखर्द्यसे
सुचखर्दिथ
सुचखर्दिषे
सुखर्दितासि
सुखर्दितासे
सुखर्दिष्यसि
सुखर्दिष्यसे
सुखर्दतात् / सुखर्दताद् / सुखर्द
सुखर्द्यस्व
स्वखर्दः
स्वखर्द्यथाः
सुखर्देः
सुखर्द्येथाः
सुखर्द्याः
सुखर्दिषीष्ठाः
स्वखर्दीः
स्वखर्दिष्ठाः
स्वखर्दिष्यः
स्वखर्दिष्यथाः
मध्यम  द्विवचनम्
सुखर्दथः
सुखर्द्येथे
सुचखर्दथुः
सुचखर्दाथे
सुखर्दितास्थः
सुखर्दितासाथे
सुखर्दिष्यथः
सुखर्दिष्येथे
सुखर्दतम्
सुखर्द्येथाम्
स्वखर्दतम्
स्वखर्द्येथाम्
सुखर्देतम्
सुखर्द्येयाथाम्
सुखर्द्यास्तम्
सुखर्दिषीयास्थाम्
स्वखर्दिष्टम्
स्वखर्दिषाथाम्
स्वखर्दिष्यतम्
स्वखर्दिष्येथाम्
मध्यम  बहुवचनम्
सुखर्दथ
सुखर्द्यध्वे
सुचखर्द
सुचखर्दिध्वे
सुखर्दितास्थ
सुखर्दिताध्वे
सुखर्दिष्यथ
सुखर्दिष्यध्वे
सुखर्दत
सुखर्द्यध्वम्
स्वखर्दत
स्वखर्द्यध्वम्
सुखर्देत
सुखर्द्येध्वम्
सुखर्द्यास्त
सुखर्दिषीध्वम्
स्वखर्दिष्ट
स्वखर्दिढ्वम्
स्वखर्दिष्यत
स्वखर्दिष्यध्वम्
उत्तम  एकवचनम्
सुखर्दामि
सुखर्द्ये
सुचखर्द
सुचखर्दे
सुखर्दितास्मि
सुखर्दिताहे
सुखर्दिष्यामि
सुखर्दिष्ये
सुखर्दानि
सुखर्द्यै
स्वखर्दम्
स्वखर्द्ये
सुखर्देयम्
सुखर्द्येय
सुखर्द्यासम्
सुखर्दिषीय
स्वखर्दिषम्
स्वखर्दिषि
स्वखर्दिष्यम्
स्वखर्दिष्ये
उत्तम  द्विवचनम्
सुखर्दावः
सुखर्द्यावहे
सुचखर्दिव
सुचखर्दिवहे
सुखर्दितास्वः
सुखर्दितास्वहे
सुखर्दिष्यावः
सुखर्दिष्यावहे
सुखर्दाव
सुखर्द्यावहै
स्वखर्दाव
स्वखर्द्यावहि
सुखर्देव
सुखर्द्येवहि
सुखर्द्यास्व
सुखर्दिषीवहि
स्वखर्दिष्व
स्वखर्दिष्वहि
स्वखर्दिष्याव
स्वखर्दिष्यावहि
उत्तम  बहुवचनम्
सुखर्दामः
सुखर्द्यामहे
सुचखर्दिम
सुचखर्दिमहे
सुखर्दितास्मः
सुखर्दितास्महे
सुखर्दिष्यामः
सुखर्दिष्यामहे
सुखर्दाम
सुखर्द्यामहै
स्वखर्दाम
स्वखर्द्यामहि
सुखर्देम
सुखर्द्येमहि
सुखर्द्यास्म
सुखर्दिषीमहि
स्वखर्दिष्म
स्वखर्दिष्महि
स्वखर्दिष्याम
स्वखर्दिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
सुखर्दतात् / सुखर्दताद् / सुखर्दतु
स्वखर्दत् / स्वखर्दद्
सुखर्देत् / सुखर्देद्
सुखर्द्यात् / सुखर्द्याद्
स्वखर्दीत् / स्वखर्दीद्
स्वखर्दिष्यत् / स्वखर्दिष्यद्
प्रथमा  द्विवचनम्
स्वखर्दिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
सुखर्दतात् / सुखर्दताद् / सुखर्द
मध्यम पुरुषः  द्विवचनम्
स्वखर्दिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
स्वखर्दिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्