सु + ऋज् - ऋजँ - गतिस्थानार्जनोपार्जनेषु भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
स्वर्जते
स्वृज्यते
स्वानृजे
स्वानृजे
स्वर्जिता
स्वर्जिता
स्वर्जिष्यते
स्वर्जिष्यते
स्वर्जताम्
स्वृज्यताम्
स्वार्जत
स्वार्ज्यत
स्वर्जेत
स्वृज्येत
स्वर्जिषीष्ट
स्वर्जिषीष्ट
स्वार्जिष्ट
स्वार्जि
स्वार्जिष्यत
स्वार्जिष्यत
प्रथम  द्विवचनम्
स्वर्जेते
स्वृज्येते
स्वानृजाते
स्वानृजाते
स्वर्जितारौ
स्वर्जितारौ
स्वर्जिष्येते
स्वर्जिष्येते
स्वर्जेताम्
स्वृज्येताम्
स्वार्जेताम्
स्वार्ज्येताम्
स्वर्जेयाताम्
स्वृज्येयाताम्
स्वर्जिषीयास्ताम्
स्वर्जिषीयास्ताम्
स्वार्जिषाताम्
स्वार्जिषाताम्
स्वार्जिष्येताम्
स्वार्जिष्येताम्
प्रथम  बहुवचनम्
स्वर्जन्ते
स्वृज्यन्ते
स्वानृजिरे
स्वानृजिरे
स्वर्जितारः
स्वर्जितारः
स्वर्जिष्यन्ते
स्वर्जिष्यन्ते
स्वर्जन्ताम्
स्वृज्यन्ताम्
स्वार्जन्त
स्वार्ज्यन्त
स्वर्जेरन्
स्वृज्येरन्
स्वर्जिषीरन्
स्वर्जिषीरन्
स्वार्जिषत
स्वार्जिषत
स्वार्जिष्यन्त
स्वार्जिष्यन्त
मध्यम  एकवचनम्
स्वर्जसे
स्वृज्यसे
स्वानृजिषे
स्वानृजिषे
स्वर्जितासे
स्वर्जितासे
स्वर्जिष्यसे
स्वर्जिष्यसे
स्वर्जस्व
स्वृज्यस्व
स्वार्जथाः
स्वार्ज्यथाः
स्वर्जेथाः
स्वृज्येथाः
स्वर्जिषीष्ठाः
स्वर्जिषीष्ठाः
स्वार्जिष्ठाः
स्वार्जिष्ठाः
स्वार्जिष्यथाः
स्वार्जिष्यथाः
मध्यम  द्विवचनम्
स्वर्जेथे
स्वृज्येथे
स्वानृजाथे
स्वानृजाथे
स्वर्जितासाथे
स्वर्जितासाथे
स्वर्जिष्येथे
स्वर्जिष्येथे
स्वर्जेथाम्
स्वृज्येथाम्
स्वार्जेथाम्
स्वार्ज्येथाम्
स्वर्जेयाथाम्
स्वृज्येयाथाम्
स्वर्जिषीयास्थाम्
स्वर्जिषीयास्थाम्
स्वार्जिषाथाम्
स्वार्जिषाथाम्
स्वार्जिष्येथाम्
स्वार्जिष्येथाम्
मध्यम  बहुवचनम्
स्वर्जध्वे
स्वृज्यध्वे
स्वानृजिध्वे
स्वानृजिध्वे
स्वर्जिताध्वे
स्वर्जिताध्वे
स्वर्जिष्यध्वे
स्वर्जिष्यध्वे
स्वर्जध्वम्
स्वृज्यध्वम्
स्वार्जध्वम्
स्वार्ज्यध्वम्
स्वर्जेध्वम्
स्वृज्येध्वम्
स्वर्जिषीध्वम्
स्वर्जिषीध्वम्
स्वार्जिढ्वम्
स्वार्जिढ्वम्
स्वार्जिष्यध्वम्
स्वार्जिष्यध्वम्
उत्तम  एकवचनम्
स्वर्जे
स्वृज्ये
स्वानृजे
स्वानृजे
स्वर्जिताहे
स्वर्जिताहे
स्वर्जिष्ये
स्वर्जिष्ये
स्वर्जै
स्वृज्यै
स्वार्जे
स्वार्ज्ये
स्वर्जेय
स्वृज्येय
स्वर्जिषीय
स्वर्जिषीय
स्वार्जिषि
स्वार्जिषि
स्वार्जिष्ये
स्वार्जिष्ये
उत्तम  द्विवचनम्
स्वर्जावहे
स्वृज्यावहे
स्वानृजिवहे
स्वानृजिवहे
स्वर्जितास्वहे
स्वर्जितास्वहे
स्वर्जिष्यावहे
स्वर्जिष्यावहे
स्वर्जावहै
स्वृज्यावहै
स्वार्जावहि
स्वार्ज्यावहि
स्वर्जेवहि
स्वृज्येवहि
स्वर्जिषीवहि
स्वर्जिषीवहि
स्वार्जिष्वहि
स्वार्जिष्वहि
स्वार्जिष्यावहि
स्वार्जिष्यावहि
उत्तम  बहुवचनम्
स्वर्जामहे
स्वृज्यामहे
स्वानृजिमहे
स्वानृजिमहे
स्वर्जितास्महे
स्वर्जितास्महे
स्वर्जिष्यामहे
स्वर्जिष्यामहे
स्वर्जामहै
स्वृज्यामहै
स्वार्जामहि
स्वार्ज्यामहि
स्वर्जेमहि
स्वृज्येमहि
स्वर्जिषीमहि
स्वर्जिषीमहि
स्वार्जिष्महि
स्वार्जिष्महि
स्वार्जिष्यामहि
स्वार्जिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
स्वार्ज्येताम्
स्वार्जिष्येताम्
स्वार्जिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
स्वार्ज्येथाम्
स्वार्जिष्येथाम्
स्वार्जिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
स्वार्ज्यध्वम्
स्वार्जिष्यध्वम्
स्वार्जिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
स्वार्जिष्यावहि
स्वार्जिष्यावहि
उत्तम पुरुषः  बहुवचनम्
स्वार्जिष्यामहि
स्वार्जिष्यामहि