सु + ईख् - ईखँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
स्वीखति
स्वीख्यते
स्वीखाञ्चकार / स्वीखांचकार / स्वीखाम्बभूव / स्वीखांबभूव / स्वीखामास
स्वीखाञ्चक्रे / स्वीखांचक्रे / स्वीखाम्बभूवे / स्वीखांबभूवे / स्वीखामाहे
स्वीखिता
स्वीखिता
स्वीखिष्यति
स्वीखिष्यते
स्वीखतात् / स्वीखताद् / स्वीखतु
स्वीख्यताम्
स्वैखत् / स्वैखद्
स्वैख्यत
स्वीखेत् / स्वीखेद्
स्वीख्येत
स्वीख्यात् / स्वीख्याद्
स्वीखिषीष्ट
स्वैखीत् / स्वैखीद्
स्वैखि
स्वैखिष्यत् / स्वैखिष्यद्
स्वैखिष्यत
प्रथम  द्विवचनम्
स्वीखतः
स्वीख्येते
स्वीखाञ्चक्रतुः / स्वीखांचक्रतुः / स्वीखाम्बभूवतुः / स्वीखांबभूवतुः / स्वीखामासतुः
स्वीखाञ्चक्राते / स्वीखांचक्राते / स्वीखाम्बभूवाते / स्वीखांबभूवाते / स्वीखामासाते
स्वीखितारौ
स्वीखितारौ
स्वीखिष्यतः
स्वीखिष्येते
स्वीखताम्
स्वीख्येताम्
स्वैखताम्
स्वैख्येताम्
स्वीखेताम्
स्वीख्येयाताम्
स्वीख्यास्ताम्
स्वीखिषीयास्ताम्
स्वैखिष्टाम्
स्वैखिषाताम्
स्वैखिष्यताम्
स्वैखिष्येताम्
प्रथम  बहुवचनम्
स्वीखन्ति
स्वीख्यन्ते
स्वीखाञ्चक्रुः / स्वीखांचक्रुः / स्वीखाम्बभूवुः / स्वीखांबभूवुः / स्वीखामासुः
स्वीखाञ्चक्रिरे / स्वीखांचक्रिरे / स्वीखाम्बभूविरे / स्वीखांबभूविरे / स्वीखामासिरे
स्वीखितारः
स्वीखितारः
स्वीखिष्यन्ति
स्वीखिष्यन्ते
स्वीखन्तु
स्वीख्यन्ताम्
स्वैखन्
स्वैख्यन्त
स्वीखेयुः
स्वीख्येरन्
स्वीख्यासुः
स्वीखिषीरन्
स्वैखिषुः
स्वैखिषत
स्वैखिष्यन्
स्वैखिष्यन्त
मध्यम  एकवचनम्
स्वीखसि
स्वीख्यसे
स्वीखाञ्चकर्थ / स्वीखांचकर्थ / स्वीखाम्बभूविथ / स्वीखांबभूविथ / स्वीखामासिथ
स्वीखाञ्चकृषे / स्वीखांचकृषे / स्वीखाम्बभूविषे / स्वीखांबभूविषे / स्वीखामासिषे
स्वीखितासि
स्वीखितासे
स्वीखिष्यसि
स्वीखिष्यसे
स्वीखतात् / स्वीखताद् / स्वीख
स्वीख्यस्व
स्वैखः
स्वैख्यथाः
स्वीखेः
स्वीख्येथाः
स्वीख्याः
स्वीखिषीष्ठाः
स्वैखीः
स्वैखिष्ठाः
स्वैखिष्यः
स्वैखिष्यथाः
मध्यम  द्विवचनम्
स्वीखथः
स्वीख्येथे
स्वीखाञ्चक्रथुः / स्वीखांचक्रथुः / स्वीखाम्बभूवथुः / स्वीखांबभूवथुः / स्वीखामासथुः
स्वीखाञ्चक्राथे / स्वीखांचक्राथे / स्वीखाम्बभूवाथे / स्वीखांबभूवाथे / स्वीखामासाथे
स्वीखितास्थः
स्वीखितासाथे
स्वीखिष्यथः
स्वीखिष्येथे
स्वीखतम्
स्वीख्येथाम्
स्वैखतम्
स्वैख्येथाम्
स्वीखेतम्
स्वीख्येयाथाम्
स्वीख्यास्तम्
स्वीखिषीयास्थाम्
स्वैखिष्टम्
स्वैखिषाथाम्
स्वैखिष्यतम्
स्वैखिष्येथाम्
मध्यम  बहुवचनम्
स्वीखथ
स्वीख्यध्वे
स्वीखाञ्चक्र / स्वीखांचक्र / स्वीखाम्बभूव / स्वीखांबभूव / स्वीखामास
स्वीखाञ्चकृढ्वे / स्वीखांचकृढ्वे / स्वीखाम्बभूविध्वे / स्वीखांबभूविध्वे / स्वीखाम्बभूविढ्वे / स्वीखांबभूविढ्वे / स्वीखामासिध्वे
स्वीखितास्थ
स्वीखिताध्वे
स्वीखिष्यथ
स्वीखिष्यध्वे
स्वीखत
स्वीख्यध्वम्
स्वैखत
स्वैख्यध्वम्
स्वीखेत
स्वीख्येध्वम्
स्वीख्यास्त
स्वीखिषीध्वम्
स्वैखिष्ट
स्वैखिढ्वम्
स्वैखिष्यत
स्वैखिष्यध्वम्
उत्तम  एकवचनम्
स्वीखामि
स्वीख्ये
स्वीखाञ्चकर / स्वीखांचकर / स्वीखाञ्चकार / स्वीखांचकार / स्वीखाम्बभूव / स्वीखांबभूव / स्वीखामास
स्वीखाञ्चक्रे / स्वीखांचक्रे / स्वीखाम्बभूवे / स्वीखांबभूवे / स्वीखामाहे
स्वीखितास्मि
स्वीखिताहे
स्वीखिष्यामि
स्वीखिष्ये
स्वीखानि
स्वीख्यै
स्वैखम्
स्वैख्ये
स्वीखेयम्
स्वीख्येय
स्वीख्यासम्
स्वीखिषीय
स्वैखिषम्
स्वैखिषि
स्वैखिष्यम्
स्वैखिष्ये
उत्तम  द्विवचनम्
स्वीखावः
स्वीख्यावहे
स्वीखाञ्चकृव / स्वीखांचकृव / स्वीखाम्बभूविव / स्वीखांबभूविव / स्वीखामासिव
स्वीखाञ्चकृवहे / स्वीखांचकृवहे / स्वीखाम्बभूविवहे / स्वीखांबभूविवहे / स्वीखामासिवहे
स्वीखितास्वः
स्वीखितास्वहे
स्वीखिष्यावः
स्वीखिष्यावहे
स्वीखाव
स्वीख्यावहै
स्वैखाव
स्वैख्यावहि
स्वीखेव
स्वीख्येवहि
स्वीख्यास्व
स्वीखिषीवहि
स्वैखिष्व
स्वैखिष्वहि
स्वैखिष्याव
स्वैखिष्यावहि
उत्तम  बहुवचनम्
स्वीखामः
स्वीख्यामहे
स्वीखाञ्चकृम / स्वीखांचकृम / स्वीखाम्बभूविम / स्वीखांबभूविम / स्वीखामासिम
स्वीखाञ्चकृमहे / स्वीखांचकृमहे / स्वीखाम्बभूविमहे / स्वीखांबभूविमहे / स्वीखामासिमहे
स्वीखितास्मः
स्वीखितास्महे
स्वीखिष्यामः
स्वीखिष्यामहे
स्वीखाम
स्वीख्यामहै
स्वैखाम
स्वैख्यामहि
स्वीखेम
स्वीख्येमहि
स्वीख्यास्म
स्वीखिषीमहि
स्वैखिष्म
स्वैखिष्महि
स्वैखिष्याम
स्वैखिष्यामहि
प्रथम पुरुषः  एकवचनम्
स्वीखाञ्चकार / स्वीखांचकार / स्वीखाम्बभूव / स्वीखांबभूव / स्वीखामास
स्वीखाञ्चक्रे / स्वीखांचक्रे / स्वीखाम्बभूवे / स्वीखांबभूवे / स्वीखामाहे
स्वीखतात् / स्वीखताद् / स्वीखतु
स्वैखत् / स्वैखद्
स्वीखेत् / स्वीखेद्
स्वीख्यात् / स्वीख्याद्
स्वैखीत् / स्वैखीद्
स्वैखिष्यत् / स्वैखिष्यद्
प्रथमा  द्विवचनम्
स्वीखाञ्चक्रतुः / स्वीखांचक्रतुः / स्वीखाम्बभूवतुः / स्वीखांबभूवतुः / स्वीखामासतुः
स्वीखाञ्चक्राते / स्वीखांचक्राते / स्वीखाम्बभूवाते / स्वीखांबभूवाते / स्वीखामासाते
प्रथमा  बहुवचनम्
स्वीखाञ्चक्रुः / स्वीखांचक्रुः / स्वीखाम्बभूवुः / स्वीखांबभूवुः / स्वीखामासुः
स्वीखाञ्चक्रिरे / स्वीखांचक्रिरे / स्वीखाम्बभूविरे / स्वीखांबभूविरे / स्वीखामासिरे
मध्यम पुरुषः  एकवचनम्
स्वीखाञ्चकर्थ / स्वीखांचकर्थ / स्वीखाम्बभूविथ / स्वीखांबभूविथ / स्वीखामासिथ
स्वीखाञ्चकृषे / स्वीखांचकृषे / स्वीखाम्बभूविषे / स्वीखांबभूविषे / स्वीखामासिषे
स्वीखतात् / स्वीखताद् / स्वीख
मध्यम पुरुषः  द्विवचनम्
स्वीखाञ्चक्रथुः / स्वीखांचक्रथुः / स्वीखाम्बभूवथुः / स्वीखांबभूवथुः / स्वीखामासथुः
स्वीखाञ्चक्राथे / स्वीखांचक्राथे / स्वीखाम्बभूवाथे / स्वीखांबभूवाथे / स्वीखामासाथे
मध्यम पुरुषः  बहुवचनम्
स्वीखाञ्चक्र / स्वीखांचक्र / स्वीखाम्बभूव / स्वीखांबभूव / स्वीखामास
स्वीखाञ्चकृढ्वे / स्वीखांचकृढ्वे / स्वीखाम्बभूविध्वे / स्वीखांबभूविध्वे / स्वीखाम्बभूविढ्वे / स्वीखांबभूविढ्वे / स्वीखामासिध्वे
उत्तम पुरुषः  एकवचनम्
स्वीखाञ्चकर / स्वीखांचकर / स्वीखाञ्चकार / स्वीखांचकार / स्वीखाम्बभूव / स्वीखांबभूव / स्वीखामास
स्वीखाञ्चक्रे / स्वीखांचक्रे / स्वीखाम्बभूवे / स्वीखांबभूवे / स्वीखामाहे
उत्तम पुरुषः  द्विवचनम्
स्वीखाञ्चकृव / स्वीखांचकृव / स्वीखाम्बभूविव / स्वीखांबभूविव / स्वीखामासिव
स्वीखाञ्चकृवहे / स्वीखांचकृवहे / स्वीखाम्बभूविवहे / स्वीखांबभूविवहे / स्वीखामासिवहे
उत्तम पुरुषः  बहुवचनम्
स्वीखाञ्चकृम / स्वीखांचकृम / स्वीखाम्बभूविम / स्वीखांबभूविम / स्वीखामासिम
स्वीखाञ्चकृमहे / स्वीखांचकृमहे / स्वीखाम्बभूविमहे / स्वीखांबभूविमहे / स्वीखामासिमहे