सुह् - षुहँ - चक्यर्थे दिवादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
सुह्यति
सुह्यते
सुषोह
सुषुहे
सोहिता
सोहिता
सोहिष्यति
सोहिष्यते
सुह्यतात् / सुह्यताद् / सुह्यतु
सुह्यताम्
असुह्यत् / असुह्यद्
असुह्यत
सुह्येत् / सुह्येद्
सुह्येत
सुह्यात् / सुह्याद्
सोहिषीष्ट
असोहीत् / असोहीद्
असोहि
असोहिष्यत् / असोहिष्यद्
असोहिष्यत
प्रथम  द्विवचनम्
सुह्यतः
सुह्येते
सुषुहतुः
सुषुहाते
सोहितारौ
सोहितारौ
सोहिष्यतः
सोहिष्येते
सुह्यताम्
सुह्येताम्
असुह्यताम्
असुह्येताम्
सुह्येताम्
सुह्येयाताम्
सुह्यास्ताम्
सोहिषीयास्ताम्
असोहिष्टाम्
असोहिषाताम्
असोहिष्यताम्
असोहिष्येताम्
प्रथम  बहुवचनम्
सुह्यन्ति
सुह्यन्ते
सुषुहुः
सुषुहिरे
सोहितारः
सोहितारः
सोहिष्यन्ति
सोहिष्यन्ते
सुह्यन्तु
सुह्यन्ताम्
असुह्यन्
असुह्यन्त
सुह्येयुः
सुह्येरन्
सुह्यासुः
सोहिषीरन्
असोहिषुः
असोहिषत
असोहिष्यन्
असोहिष्यन्त
मध्यम  एकवचनम्
सुह्यसि
सुह्यसे
सुषोहिथ
सुषुहिषे
सोहितासि
सोहितासे
सोहिष्यसि
सोहिष्यसे
सुह्यतात् / सुह्यताद् / सुह्य
सुह्यस्व
असुह्यः
असुह्यथाः
सुह्येः
सुह्येथाः
सुह्याः
सोहिषीष्ठाः
असोहीः
असोहिष्ठाः
असोहिष्यः
असोहिष्यथाः
मध्यम  द्विवचनम्
सुह्यथः
सुह्येथे
सुषुहथुः
सुषुहाथे
सोहितास्थः
सोहितासाथे
सोहिष्यथः
सोहिष्येथे
सुह्यतम्
सुह्येथाम्
असुह्यतम्
असुह्येथाम्
सुह्येतम्
सुह्येयाथाम्
सुह्यास्तम्
सोहिषीयास्थाम्
असोहिष्टम्
असोहिषाथाम्
असोहिष्यतम्
असोहिष्येथाम्
मध्यम  बहुवचनम्
सुह्यथ
सुह्यध्वे
सुषुह
सुषुहिढ्वे / सुषुहिध्वे
सोहितास्थ
सोहिताध्वे
सोहिष्यथ
सोहिष्यध्वे
सुह्यत
सुह्यध्वम्
असुह्यत
असुह्यध्वम्
सुह्येत
सुह्येध्वम्
सुह्यास्त
सोहिषीढ्वम् / सोहिषीध्वम्
असोहिष्ट
असोहिढ्वम् / असोहिध्वम्
असोहिष्यत
असोहिष्यध्वम्
उत्तम  एकवचनम्
सुह्यामि
सुह्ये
सुषोह
सुषुहे
सोहितास्मि
सोहिताहे
सोहिष्यामि
सोहिष्ये
सुह्यानि
सुह्यै
असुह्यम्
असुह्ये
सुह्येयम्
सुह्येय
सुह्यासम्
सोहिषीय
असोहिषम्
असोहिषि
असोहिष्यम्
असोहिष्ये
उत्तम  द्विवचनम्
सुह्यावः
सुह्यावहे
सुषुहिव
सुषुहिवहे
सोहितास्वः
सोहितास्वहे
सोहिष्यावः
सोहिष्यावहे
सुह्याव
सुह्यावहै
असुह्याव
असुह्यावहि
सुह्येव
सुह्येवहि
सुह्यास्व
सोहिषीवहि
असोहिष्व
असोहिष्वहि
असोहिष्याव
असोहिष्यावहि
उत्तम  बहुवचनम्
सुह्यामः
सुह्यामहे
सुषुहिम
सुषुहिमहे
सोहितास्मः
सोहितास्महे
सोहिष्यामः
सोहिष्यामहे
सुह्याम
सुह्यामहै
असुह्याम
असुह्यामहि
सुह्येम
सुह्येमहि
सुह्यास्म
सोहिषीमहि
असोहिष्म
असोहिष्महि
असोहिष्याम
असोहिष्यामहि
प्रथम पुरुषः  एकवचनम्
सुह्यतात् / सुह्यताद् / सुह्यतु
असुह्यत् / असुह्यद्
सुह्येत् / सुह्येद्
सुह्यात् / सुह्याद्
असोहीत् / असोहीद्
असोहिष्यत् / असोहिष्यद्
प्रथमा  द्विवचनम्
असोहिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
सुह्यतात् / सुह्यताद् / सुह्य
मध्यम पुरुषः  द्विवचनम्
असोहिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
सुषुहिढ्वे / सुषुहिध्वे
सोहिषीढ्वम् / सोहिषीध्वम्
असोहिढ्वम् / असोहिध्वम्
असोहिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्