सि - षिञ् - बन्धने स्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
सिनोति
सिनुते
सीयते
सिषाय
सिष्ये
सिष्ये
सेता
सेता
सायिता / सेता
सेष्यति
सेष्यते
सायिष्यते / सेष्यते
सिनुतात् / सिनुताद् / सिनोतु
सिनुताम्
सीयताम्
असिनोत् / असिनोद्
असिनुत
असीयत
सिनुयात् / सिनुयाद्
सिन्वीत
सीयेत
सीयात् / सीयाद्
सेषीष्ट
सायिषीष्ट / सेषीष्ट
असैषीत् / असैषीद्
असेष्ट
असायि
असेष्यत् / असेष्यद्
असेष्यत
असायिष्यत / असेष्यत
प्रथम  द्विवचनम्
सिनुतः
सिन्वाते
सीयेते
सिष्यतुः
सिष्याते
सिष्याते
सेतारौ
सेतारौ
सायितारौ / सेतारौ
सेष्यतः
सेष्येते
सायिष्येते / सेष्येते
सिनुताम्
सिन्वाताम्
सीयेताम्
असिनुताम्
असिन्वाताम्
असीयेताम्
सिनुयाताम्
सिन्वीयाताम्
सीयेयाताम्
सीयास्ताम्
सेषीयास्ताम्
सायिषीयास्ताम् / सेषीयास्ताम्
असैष्टाम्
असेषाताम्
असायिषाताम् / असेषाताम्
असेष्यताम्
असेष्येताम्
असायिष्येताम् / असेष्येताम्
प्रथम  बहुवचनम्
सिन्वन्ति
सिन्वते
सीयन्ते
सिष्युः
सिष्यिरे
सिष्यिरे
सेतारः
सेतारः
सायितारः / सेतारः
सेष्यन्ति
सेष्यन्ते
सायिष्यन्ते / सेष्यन्ते
सिन्वन्तु
सिन्वताम्
सीयन्ताम्
असिन्वन्
असिन्वत
असीयन्त
सिनुयुः
सिन्वीरन्
सीयेरन्
सीयासुः
सेषीरन्
सायिषीरन् / सेषीरन्
असैषुः
असेषत
असायिषत / असेषत
असेष्यन्
असेष्यन्त
असायिष्यन्त / असेष्यन्त
मध्यम  एकवचनम्
सिनोषि
सिनुषे
सीयसे
सिषयिथ / सिषेथ
सिष्यिषे
सिष्यिषे
सेतासि
सेतासे
सायितासे / सेतासे
सेष्यसि
सेष्यसे
सायिष्यसे / सेष्यसे
सिनुतात् / सिनुताद् / सिनु
सिनुष्व
सीयस्व
असिनोः
असिनुथाः
असीयथाः
सिनुयाः
सिन्वीथाः
सीयेथाः
सीयाः
सेषीष्ठाः
सायिषीष्ठाः / सेषीष्ठाः
असैषीः
असेष्ठाः
असायिष्ठाः / असेष्ठाः
असेष्यः
असेष्यथाः
असायिष्यथाः / असेष्यथाः
मध्यम  द्विवचनम्
सिनुथः
सिन्वाथे
सीयेथे
सिष्यथुः
सिष्याथे
सिष्याथे
सेतास्थः
सेतासाथे
सायितासाथे / सेतासाथे
सेष्यथः
सेष्येथे
सायिष्येथे / सेष्येथे
सिनुतम्
सिन्वाथाम्
सीयेथाम्
असिनुतम्
असिन्वाथाम्
असीयेथाम्
सिनुयातम्
सिन्वीयाथाम्
सीयेयाथाम्
सीयास्तम्
सेषीयास्थाम्
सायिषीयास्थाम् / सेषीयास्थाम्
असैष्टम्
असेषाथाम्
असायिषाथाम् / असेषाथाम्
असेष्यतम्
असेष्येथाम्
असायिष्येथाम् / असेष्येथाम्
मध्यम  बहुवचनम्
सिनुथ
सिनुध्वे
सीयध्वे
सिष्य
सिष्यिढ्वे / सिष्यिध्वे
सिष्यिढ्वे / सिष्यिध्वे
सेतास्थ
सेताध्वे
सायिताध्वे / सेताध्वे
सेष्यथ
सेष्यध्वे
सायिष्यध्वे / सेष्यध्वे
सिनुत
सिनुध्वम्
सीयध्वम्
असिनुत
असिनुध्वम्
असीयध्वम्
सिनुयात
सिन्वीध्वम्
सीयेध्वम्
सीयास्त
सेषीढ्वम्
सायिषीढ्वम् / सायिषीध्वम् / सेषीढ्वम्
असैष्ट
असेढ्वम्
असायिढ्वम् / असायिध्वम् / असेढ्वम्
असेष्यत
असेष्यध्वम्
असायिष्यध्वम् / असेष्यध्वम्
उत्तम  एकवचनम्
सिनोमि
सिन्वे
सीये
सिषय / सिषाय
सिष्ये
सिष्ये
सेतास्मि
सेताहे
सायिताहे / सेताहे
सेष्यामि
सेष्ये
सायिष्ये / सेष्ये
सिनवानि
सिनवै
सीयै
असिनवम्
असिन्वि
असीये
सिनुयाम्
सिन्वीय
सीयेय
सीयासम्
सेषीय
सायिषीय / सेषीय
असैषम्
असेषि
असायिषि / असेषि
असेष्यम्
असेष्ये
असायिष्ये / असेष्ये
उत्तम  द्विवचनम्
सिन्वः / सिनुवः
सिन्वहे / सिनुवहे
सीयावहे
सिष्यिव
सिष्यिवहे
सिष्यिवहे
सेतास्वः
सेतास्वहे
सायितास्वहे / सेतास्वहे
सेष्यावः
सेष्यावहे
सायिष्यावहे / सेष्यावहे
सिनवाव
सिनवावहै
सीयावहै
असिन्व / असिनुव
असिन्वहि / असिनुवहि
असीयावहि
सिनुयाव
सिन्वीवहि
सीयेवहि
सीयास्व
सेषीवहि
सायिषीवहि / सेषीवहि
असैष्व
असेष्वहि
असायिष्वहि / असेष्वहि
असेष्याव
असेष्यावहि
असायिष्यावहि / असेष्यावहि
उत्तम  बहुवचनम्
सिन्मः / सिनुमः
सिन्महे / सिनुमहे
सीयामहे
सिष्यिम
सिष्यिमहे
सिष्यिमहे
सेतास्मः
सेतास्महे
सायितास्महे / सेतास्महे
सेष्यामः
सेष्यामहे
सायिष्यामहे / सेष्यामहे
सिनवाम
सिनवामहै
सीयामहै
असिन्म / असिनुम
असिन्महि / असिनुमहि
असीयामहि
सिनुयाम
सिन्वीमहि
सीयेमहि
सीयास्म
सेषीमहि
सायिषीमहि / सेषीमहि
असैष्म
असेष्महि
असायिष्महि / असेष्महि
असेष्याम
असेष्यामहि
असायिष्यामहि / असेष्यामहि
 
प्रथम पुरुषः  एकवचनम्
सायिष्यते / सेष्यते
सिनुतात् / सिनुताद् / सिनोतु
असिनोत् / असिनोद्
सिनुयात् / सिनुयाद्
सायिषीष्ट / सेषीष्ट
असैषीत् / असैषीद्
असेष्यत् / असेष्यद्
असायिष्यत / असेष्यत
प्रथमा  द्विवचनम्
सायितारौ / सेतारौ
सायिष्येते / सेष्येते
असिन्वाताम्
सायिषीयास्ताम् / सेषीयास्ताम्
असायिषाताम् / असेषाताम्
असायिष्येताम् / असेष्येताम्
प्रथमा  बहुवचनम्
सायितारः / सेतारः
सायिष्यन्ते / सेष्यन्ते
सायिषीरन् / सेषीरन्
असायिषत / असेषत
असायिष्यन्त / असेष्यन्त
मध्यम पुरुषः  एकवचनम्
सिषयिथ / सिषेथ
सायितासे / सेतासे
सायिष्यसे / सेष्यसे
सिनुतात् / सिनुताद् / सिनु
सायिषीष्ठाः / सेषीष्ठाः
असायिष्ठाः / असेष्ठाः
असायिष्यथाः / असेष्यथाः
मध्यम पुरुषः  द्विवचनम्
सायितासाथे / सेतासाथे
सायिष्येथे / सेष्येथे
असिन्वाथाम्
सायिषीयास्थाम् / सेषीयास्थाम्
असायिषाथाम् / असेषाथाम्
असायिष्येथाम् / असेष्येथाम्
मध्यम पुरुषः  बहुवचनम्
सिष्यिढ्वे / सिष्यिध्वे
सिष्यिढ्वे / सिष्यिध्वे
सायिताध्वे / सेताध्वे
सायिष्यध्वे / सेष्यध्वे
सायिषीढ्वम् / सायिषीध्वम् / सेषीढ्वम्
असायिढ्वम् / असायिध्वम् / असेढ्वम्
असायिष्यध्वम् / असेष्यध्वम्
उत्तम पुरुषः  एकवचनम्
सायिताहे / सेताहे
सायिष्ये / सेष्ये
असायिषि / असेषि
असायिष्ये / असेष्ये
उत्तम पुरुषः  द्विवचनम्
सिन्वः / सिनुवः
सिन्वहे / सिनुवहे
सायितास्वहे / सेतास्वहे
सायिष्यावहे / सेष्यावहे
असिन्व / असिनुव
असिन्वहि / असिनुवहि
सायिषीवहि / सेषीवहि
असायिष्वहि / असेष्वहि
असायिष्यावहि / असेष्यावहि
उत्तम पुरुषः  बहुवचनम्
सिन्मः / सिनुमः
सिन्महे / सिनुमहे
सायितास्महे / सेतास्महे
सायिष्यामहे / सेष्यामहे
असिन्म / असिनुम
असिन्महि / असिनुमहि
सायिषीमहि / सेषीमहि
असायिष्महि / असेष्महि
असायिष्यामहि / असेष्यामहि