सिध् - षिधूँ - शास्त्रे माङ्गल्ये च भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लट् लकारः


 
प्रथम  एकवचनम्
सेधति
सिध्यते
सेधयति
सेधयते
सेध्यते
सिसिधिषति / सिसेधिषति / सिषित्सति
सिसिधिष्यते / सिसेधिष्यते / सिषित्स्यते
सेषिध्यते
सेषिध्यते
सेषिधीति / सेषेद्धि
सेषिध्यते
प्रथम  द्विवचनम्
सेधतः
सिध्येते
सेधयतः
सेधयेते
सेध्येते
सिसिधिषतः / सिसेधिषतः / सिषित्सतः
सिसिधिष्येते / सिसेधिष्येते / सिषित्स्येते
सेषिध्येते
सेषिध्येते
सेषिद्धः
सेषिध्येते
प्रथम  बहुवचनम्
सेधन्ति
सिध्यन्ते
सेधयन्ति
सेधयन्ते
सेध्यन्ते
सिसिधिषन्ति / सिसेधिषन्ति / सिषित्सन्ति
सिसिधिष्यन्ते / सिसेधिष्यन्ते / सिषित्स्यन्ते
सेषिध्यन्ते
सेषिध्यन्ते
सेषिधति
सेषिध्यन्ते
मध्यम  एकवचनम्
सेधसि
सिध्यसे
सेधयसि
सेधयसे
सेध्यसे
सिसिधिषसि / सिसेधिषसि / सिषित्ससि
सिसिधिष्यसे / सिसेधिष्यसे / सिषित्स्यसे
सेषिध्यसे
सेषिध्यसे
सेषिधीषि / सेषेत्सि
सेषिध्यसे
मध्यम  द्विवचनम्
सेधथः
सिध्येथे
सेधयथः
सेधयेथे
सेध्येथे
सिसिधिषथः / सिसेधिषथः / सिषित्सथः
सिसिधिष्येथे / सिसेधिष्येथे / सिषित्स्येथे
सेषिध्येथे
सेषिध्येथे
सेषिद्धः
सेषिध्येथे
मध्यम  बहुवचनम्
सेधथ
सिध्यध्वे
सेधयथ
सेधयध्वे
सेध्यध्वे
सिसिधिषथ / सिसेधिषथ / सिषित्सथ
सिसिधिष्यध्वे / सिसेधिष्यध्वे / सिषित्स्यध्वे
सेषिध्यध्वे
सेषिध्यध्वे
सेषिद्ध
सेषिध्यध्वे
उत्तम  एकवचनम्
सेधामि
सिध्ये
सेधयामि
सेधये
सेध्ये
सिसिधिषामि / सिसेधिषामि / सिषित्सामि
सिसिधिष्ये / सिसेधिष्ये / सिषित्स्ये
सेषिध्ये
सेषिध्ये
सेषिधीमि / सेषेध्मि
सेषिध्ये
उत्तम  द्विवचनम्
सेधावः
सिध्यावहे
सेधयावः
सेधयावहे
सेध्यावहे
सिसिधिषावः / सिसेधिषावः / सिषित्सावः
सिसिधिष्यावहे / सिसेधिष्यावहे / सिषित्स्यावहे
सेषिध्यावहे
सेषिध्यावहे
सेषिध्वः
सेषिध्यावहे
उत्तम  बहुवचनम्
सेधामः
सिध्यामहे
सेधयामः
सेधयामहे
सेध्यामहे
सिसिधिषामः / सिसेधिषामः / सिषित्सामः
सिसिधिष्यामहे / सिसेधिष्यामहे / सिषित्स्यामहे
सेषिध्यामहे
सेषिध्यामहे
सेषिध्मः
सेषिध्यामहे
प्रथम पुरुषः  एकवचनम्
सिसिधिषति / सिसेधिषति / सिषित्सति
सिसिधिष्यते / सिसेधिष्यते / सिषित्स्यते
प्रथमा  द्विवचनम्
सिसिधिषतः / सिसेधिषतः / सिषित्सतः
सिसिधिष्येते / सिसेधिष्येते / सिषित्स्येते
प्रथमा  बहुवचनम्
सिसिधिषन्ति / सिसेधिषन्ति / सिषित्सन्ति
सिसिधिष्यन्ते / सिसेधिष्यन्ते / सिषित्स्यन्ते
मध्यम पुरुषः  एकवचनम्
सिसिधिषसि / सिसेधिषसि / सिषित्ससि
सिसिधिष्यसे / सिसेधिष्यसे / सिषित्स्यसे
मध्यम पुरुषः  द्विवचनम्
सिसिधिषथः / सिसेधिषथः / सिषित्सथः
सिसिधिष्येथे / सिसेधिष्येथे / सिषित्स्येथे
मध्यम पुरुषः  बहुवचनम्
सिसिधिषथ / सिसेधिषथ / सिषित्सथ
सिसिधिष्यध्वे / सिसेधिष्यध्वे / सिषित्स्यध्वे
उत्तम पुरुषः  एकवचनम्
सिसिधिषामि / सिसेधिषामि / सिषित्सामि
सिसिधिष्ये / सिसेधिष्ये / सिषित्स्ये
उत्तम पुरुषः  द्विवचनम्
सिसिधिषावः / सिसेधिषावः / सिषित्सावः
सिसिधिष्यावहे / सिसेधिष्यावहे / सिषित्स्यावहे
उत्तम पुरुषः  बहुवचनम्
सिसिधिषामः / सिसेधिषामः / सिषित्सामः
सिसिधिष्यामहे / सिसेधिष्यामहे / सिषित्स्यामहे