सिध् - षिधूँ - शास्त्रे माङ्गल्ये च भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना - कर्तरि प्रयोगः परस्मै पदम्


 
प्रथम  एकवचनम्
सेधति
सिषेध
सेधिता / सेद्धा
सेधिष्यति / सेत्स्यति
सेधतात् / सेधताद् / सेधतु
असेधत् / असेधद्
सेधेत् / सेधेद्
सिध्यात् / सिध्याद्
असेधीत् / असेधीद् / असैत्सीत् / असैत्सीद्
असेधिष्यत् / असेधिष्यद् / असेत्स्यत् / असेत्स्यद्
प्रथम  द्विवचनम्
सेधतः
सिषिधतुः
सेधितारौ / सेद्धारौ
सेधिष्यतः / सेत्स्यतः
सेधताम्
असेधताम्
सेधेताम्
सिध्यास्ताम्
असेधिष्टाम् / असैद्धाम्
असेधिष्यताम् / असेत्स्यताम्
प्रथम  बहुवचनम्
सेधन्ति
सिषिधुः
सेधितारः / सेद्धारः
सेधिष्यन्ति / सेत्स्यन्ति
सेधन्तु
असेधन्
सेधेयुः
सिध्यासुः
असेधिषुः / असैत्सुः
असेधिष्यन् / असेत्स्यन्
मध्यम  एकवचनम्
सेधसि
सिषेधिथ / सिषेद्ध
सेधितासि / सेद्धासि
सेधिष्यसि / सेत्स्यसि
सेधतात् / सेधताद् / सेध
असेधः
सेधेः
सिध्याः
असेधीः / असैत्सीः
असेधिष्यः / असेत्स्यः
मध्यम  द्विवचनम्
सेधथः
सिषिधथुः
सेधितास्थः / सेद्धास्थः
सेधिष्यथः / सेत्स्यथः
सेधतम्
असेधतम्
सेधेतम्
सिध्यास्तम्
असेधिष्टम् / असैद्धम्
असेधिष्यतम् / असेत्स्यतम्
मध्यम  बहुवचनम्
सेधथ
सिषिध
सेधितास्थ / सेद्धास्थ
सेधिष्यथ / सेत्स्यथ
सेधत
असेधत
सेधेत
सिध्यास्त
असेधिष्ट / असैद्ध
असेधिष्यत / असेत्स्यत
उत्तम  एकवचनम्
सेधामि
सिषेध
सेधितास्मि / सेद्धास्मि
सेधिष्यामि / सेत्स्यामि
सेधानि
असेधम्
सेधेयम्
सिध्यासम्
असेधिषम् / असैत्सम्
असेधिष्यम् / असेत्स्यम्
उत्तम  द्विवचनम्
सेधावः
सिषिधिव / सिषिध्व
सेधितास्वः / सेद्धास्वः
सेधिष्यावः / सेत्स्यावः
सेधाव
असेधाव
सेधेव
सिध्यास्व
असेधिष्व / असैत्स्व
असेधिष्याव / असेत्स्याव
उत्तम  बहुवचनम्
सेधामः
सिषिधिम / सिषिध्म
सेधितास्मः / सेद्धास्मः
सेधिष्यामः / सेत्स्यामः
सेधाम
असेधाम
सेधेम
सिध्यास्म
असेधिष्म / असैत्स्म
असेधिष्याम / असेत्स्याम
प्रथम पुरुषः  एकवचनम्
सेधिता / सेद्धा
सेधिष्यति / सेत्स्यति
सेधतात् / सेधताद् / सेधतु
असेधत् / असेधद्
सिध्यात् / सिध्याद्
असेधीत् / असेधीद् / असैत्सीत् / असैत्सीद्
असेधिष्यत् / असेधिष्यद् / असेत्स्यत् / असेत्स्यद्
प्रथमा  द्विवचनम्
सेधितारौ / सेद्धारौ
सेधिष्यतः / सेत्स्यतः
असेधिष्टाम् / असैद्धाम्
असेधिष्यताम् / असेत्स्यताम्
प्रथमा  बहुवचनम्
सेधितारः / सेद्धारः
सेधिष्यन्ति / सेत्स्यन्ति
असेधिषुः / असैत्सुः
असेधिष्यन् / असेत्स्यन्
मध्यम पुरुषः  एकवचनम्
सिषेधिथ / सिषेद्ध
सेधितासि / सेद्धासि
सेधिष्यसि / सेत्स्यसि
सेधतात् / सेधताद् / सेध
असेधीः / असैत्सीः
असेधिष्यः / असेत्स्यः
मध्यम पुरुषः  द्विवचनम्
सेधितास्थः / सेद्धास्थः
सेधिष्यथः / सेत्स्यथः
असेधिष्टम् / असैद्धम्
असेधिष्यतम् / असेत्स्यतम्
मध्यम पुरुषः  बहुवचनम्
सेधितास्थ / सेद्धास्थ
सेधिष्यथ / सेत्स्यथ
असेधिष्ट / असैद्ध
असेधिष्यत / असेत्स्यत
उत्तम पुरुषः  एकवचनम्
सेधितास्मि / सेद्धास्मि
सेधिष्यामि / सेत्स्यामि
असेधिषम् / असैत्सम्
असेधिष्यम् / असेत्स्यम्
उत्तम पुरुषः  द्विवचनम्
सिषिधिव / सिषिध्व
सेधितास्वः / सेद्धास्वः
सेधिष्यावः / सेत्स्यावः
असेधिष्व / असैत्स्व
असेधिष्याव / असेत्स्याव
उत्तम पुरुषः  बहुवचनम्
सिषिधिम / सिषिध्म
सेधितास्मः / सेद्धास्मः
सेधिष्यामः / सेत्स्यामः
असेधिष्म / असैत्स्म
असेधिष्याम / असेत्स्याम