सिध् - षिधँ - गत्याम् भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - विधिलिङ् लकारः


 
प्रथम  एकवचनम्
सेधेत् / सेधेद्
सिध्येत
सेधयेत् / सेधयेद्
सेधयेत
सेध्येत
सिसिधिषेत् / सिसिधिषेद् / सिसेधिषेत् / सिसेधिषेद्
सिसिधिष्येत / सिसेधिष्येत
सेषिध्येत
सेषिध्येत
सेषिध्यात् / सेषिध्याद्
सेषिध्येत
प्रथम  द्विवचनम्
सेधेताम्
सिध्येयाताम्
सेधयेताम्
सेधयेयाताम्
सेध्येयाताम्
सिसिधिषेताम् / सिसेधिषेताम्
सिसिधिष्येयाताम् / सिसेधिष्येयाताम्
सेषिध्येयाताम्
सेषिध्येयाताम्
सेषिध्याताम्
सेषिध्येयाताम्
प्रथम  बहुवचनम्
सेधेयुः
सिध्येरन्
सेधयेयुः
सेधयेरन्
सेध्येरन्
सिसिधिषेयुः / सिसेधिषेयुः
सिसिधिष्येरन् / सिसेधिष्येरन्
सेषिध्येरन्
सेषिध्येरन्
सेषिध्युः
सेषिध्येरन्
मध्यम  एकवचनम्
सेधेः
सिध्येथाः
सेधयेः
सेधयेथाः
सेध्येथाः
सिसिधिषेः / सिसेधिषेः
सिसिधिष्येथाः / सिसेधिष्येथाः
सेषिध्येथाः
सेषिध्येथाः
सेषिध्याः
सेषिध्येथाः
मध्यम  द्विवचनम्
सेधेतम्
सिध्येयाथाम्
सेधयेतम्
सेधयेयाथाम्
सेध्येयाथाम्
सिसिधिषेतम् / सिसेधिषेतम्
सिसिधिष्येयाथाम् / सिसेधिष्येयाथाम्
सेषिध्येयाथाम्
सेषिध्येयाथाम्
सेषिध्यातम्
सेषिध्येयाथाम्
मध्यम  बहुवचनम्
सेधेत
सिध्येध्वम्
सेधयेत
सेधयेध्वम्
सेध्येध्वम्
सिसिधिषेत / सिसेधिषेत
सिसिधिष्येध्वम् / सिसेधिष्येध्वम्
सेषिध्येध्वम्
सेषिध्येध्वम्
सेषिध्यात
सेषिध्येध्वम्
उत्तम  एकवचनम्
सेधेयम्
सिध्येय
सेधयेयम्
सेधयेय
सेध्येय
सिसिधिषेयम् / सिसेधिषेयम्
सिसिधिष्येय / सिसेधिष्येय
सेषिध्येय
सेषिध्येय
सेषिध्याम्
सेषिध्येय
उत्तम  द्विवचनम्
सेधेव
सिध्येवहि
सेधयेव
सेधयेवहि
सेध्येवहि
सिसिधिषेव / सिसेधिषेव
सिसिधिष्येवहि / सिसेधिष्येवहि
सेषिध्येवहि
सेषिध्येवहि
सेषिध्याव
सेषिध्येवहि
उत्तम  बहुवचनम्
सेधेम
सिध्येमहि
सेधयेम
सेधयेमहि
सेध्येमहि
सिसिधिषेम / सिसेधिषेम
सिसिधिष्येमहि / सिसेधिष्येमहि
सेषिध्येमहि
सेषिध्येमहि
सेषिध्याम
सेषिध्येमहि
प्रथम पुरुषः  एकवचनम्
सिसिधिषेत् / सिसिधिषेद् / सिसेधिषेत् / सिसेधिषेद्
सिसिधिष्येत / सिसेधिष्येत
सेषिध्यात् / सेषिध्याद्
प्रथमा  द्विवचनम्
सिसिधिषेताम् / सिसेधिषेताम्
सिसिधिष्येयाताम् / सिसेधिष्येयाताम्
प्रथमा  बहुवचनम्
सिसिधिषेयुः / सिसेधिषेयुः
सिसिधिष्येरन् / सिसेधिष्येरन्
मध्यम पुरुषः  एकवचनम्
सिसिधिषेः / सिसेधिषेः
सिसिधिष्येथाः / सिसेधिष्येथाः
मध्यम पुरुषः  द्विवचनम्
सिसिधिषेतम् / सिसेधिषेतम्
सिसिधिष्येयाथाम् / सिसेधिष्येयाथाम्
मध्यम पुरुषः  बहुवचनम्
सिसिधिषेत / सिसेधिषेत
सिसिधिष्येध्वम् / सिसेधिष्येध्वम्
उत्तम पुरुषः  एकवचनम्
सिसिधिषेयम् / सिसेधिषेयम्
सिसिधिष्येय / सिसेधिष्येय
उत्तम पुरुषः  द्विवचनम्
सिसिधिषेव / सिसेधिषेव
सिसिधिष्येवहि / सिसेधिष्येवहि
उत्तम पुरुषः  बहुवचनम्
सिसिधिषेम / सिसेधिषेम
सिसिधिष्येमहि / सिसेधिष्येमहि