सिध् - षिधँ - गत्याम् भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लुङ् लकारः


 
प्रथम  एकवचनम्
असेधीत् / असेधीद्
असेधि
असीषिधत् / असीषिधद्
असीषिधत
असेधि
असिसिधिषीत् / असिसिधिषीद् / असिसेधिषीत् / असिसेधिषीद्
असिसिधिषि / असिसेधिषि
असेषिधिष्ट
असेषिधि
असेषेधीत् / असेषेधीद्
असेषेधि
प्रथम  द्विवचनम्
असेधिष्टाम्
असेधिषाताम्
असीषिधताम्
असीषिधेताम्
असेधिषाताम् / असेधयिषाताम्
असिसिधिषिष्टाम् / असिसेधिषिष्टाम्
असिसिधिषिषाताम् / असिसेधिषिषाताम्
असेषिधिषाताम्
असेषिधिषाताम्
असेषेधिष्टाम्
असेषेधिषाताम्
प्रथम  बहुवचनम्
असेधिषुः
असेधिषत
असीषिधन्
असीषिधन्त
असेधिषत / असेधयिषत
असिसिधिषिषुः / असिसेधिषिषुः
असिसिधिषिषत / असिसेधिषिषत
असेषिधिषत
असेषिधिषत
असेषेधिषुः
असेषेधिषत
मध्यम  एकवचनम्
असेधीः
असेधिष्ठाः
असीषिधः
असीषिधथाः
असेधिष्ठाः / असेधयिष्ठाः
असिसिधिषीः / असिसेधिषीः
असिसिधिषिष्ठाः / असिसेधिषिष्ठाः
असेषिधिष्ठाः
असेषिधिष्ठाः
असेषेधीः
असेषेधिष्ठाः
मध्यम  द्विवचनम्
असेधिष्टम्
असेधिषाथाम्
असीषिधतम्
असीषिधेथाम्
असेधिषाथाम् / असेधयिषाथाम्
असिसिधिषिष्टम् / असिसेधिषिष्टम्
असिसिधिषिषाथाम् / असिसेधिषिषाथाम्
असेषिधिषाथाम्
असेषिधिषाथाम्
असेषेधिष्टम्
असेषेधिषाथाम्
मध्यम  बहुवचनम्
असेधिष्ट
असेधिढ्वम्
असीषिधत
असीषिधध्वम्
असेधिढ्वम् / असेधयिढ्वम् / असेधयिध्वम्
असिसिधिषिष्ट / असिसेधिषिष्ट
असिसिधिषिढ्वम् / असिसेधिषिढ्वम्
असेषिधिढ्वम्
असेषिधिढ्वम्
असेषेधिष्ट
असेषेधिढ्वम्
उत्तम  एकवचनम्
असेधिषम्
असेधिषि
असीषिधम्
असीषिधे
असेधिषि / असेधयिषि
असिसिधिषिषम् / असिसेधिषिषम्
असिसिधिषिषि / असिसेधिषिषि
असेषिधिषि
असेषिधिषि
असेषेधिषम्
असेषेधिषि
उत्तम  द्विवचनम्
असेधिष्व
असेधिष्वहि
असीषिधाव
असीषिधावहि
असेधिष्वहि / असेधयिष्वहि
असिसिधिषिष्व / असिसेधिषिष्व
असिसिधिषिष्वहि / असिसेधिषिष्वहि
असेषिधिष्वहि
असेषिधिष्वहि
असेषेधिष्व
असेषेधिष्वहि
उत्तम  बहुवचनम्
असेधिष्म
असेधिष्महि
असीषिधाम
असीषिधामहि
असेधिष्महि / असेधयिष्महि
असिसिधिषिष्म / असिसेधिषिष्म
असिसिधिषिष्महि / असिसेधिषिष्महि
असेषिधिष्महि
असेषिधिष्महि
असेषेधिष्म
असेषेधिष्महि
प्रथम पुरुषः  एकवचनम्
असेधीत् / असेधीद्
असीषिधत् / असीषिधद्
असिसिधिषीत् / असिसिधिषीद् / असिसेधिषीत् / असिसेधिषीद्
असिसिधिषि / असिसेधिषि
असेषेधीत् / असेषेधीद्
प्रथमा  द्विवचनम्
असेधिषाताम् / असेधयिषाताम्
असिसिधिषिष्टाम् / असिसेधिषिष्टाम्
असिसिधिषिषाताम् / असिसेधिषिषाताम्
प्रथमा  बहुवचनम्
असिसिधिषिषुः / असिसेधिषिषुः
असिसिधिषिषत / असिसेधिषिषत
मध्यम पुरुषः  एकवचनम्
असेधिष्ठाः / असेधयिष्ठाः
असिसिधिषीः / असिसेधिषीः
असिसिधिषिष्ठाः / असिसेधिषिष्ठाः
मध्यम पुरुषः  द्विवचनम्
असेधिषाथाम् / असेधयिषाथाम्
असिसिधिषिष्टम् / असिसेधिषिष्टम्
असिसिधिषिषाथाम् / असिसेधिषिषाथाम्
मध्यम पुरुषः  बहुवचनम्
असेधिढ्वम् / असेधयिढ्वम् / असेधयिध्वम्
असिसिधिषिष्ट / असिसेधिषिष्ट
असिसिधिषिढ्वम् / असिसेधिषिढ्वम्
उत्तम पुरुषः  एकवचनम्
असिसिधिषिषम् / असिसेधिषिषम्
असिसिधिषिषि / असिसेधिषिषि
उत्तम पुरुषः  द्विवचनम्
असेधिष्वहि / असेधयिष्वहि
असिसिधिषिष्व / असिसेधिषिष्व
असिसिधिषिष्वहि / असिसेधिषिष्वहि
उत्तम पुरुषः  बहुवचनम्
असेधिष्महि / असेधयिष्महि
असिसिधिषिष्म / असिसेधिषिष्म
असिसिधिषिष्महि / असिसेधिषिष्महि