सिध् - षिधँ - गत्याम् भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना - कर्मणि प्रयोगः आत्मने पदम्


 
प्रथम  एकवचनम्
सिध्यते
सिषिधे
सेधिता
सेधिष्यते
सिध्यताम्
असिध्यत
सिध्येत
सेधिषीष्ट
असेधि
असेधिष्यत
प्रथम  द्विवचनम्
सिध्येते
सिषिधाते
सेधितारौ
सेधिष्येते
सिध्येताम्
असिध्येताम्
सिध्येयाताम्
सेधिषीयास्ताम्
असेधिषाताम्
असेधिष्येताम्
प्रथम  बहुवचनम्
सिध्यन्ते
सिषिधिरे
सेधितारः
सेधिष्यन्ते
सिध्यन्ताम्
असिध्यन्त
सिध्येरन्
सेधिषीरन्
असेधिषत
असेधिष्यन्त
मध्यम  एकवचनम्
सिध्यसे
सिषिधिषे
सेधितासे
सेधिष्यसे
सिध्यस्व
असिध्यथाः
सिध्येथाः
सेधिषीष्ठाः
असेधिष्ठाः
असेधिष्यथाः
मध्यम  द्विवचनम्
सिध्येथे
सिषिधाथे
सेधितासाथे
सेधिष्येथे
सिध्येथाम्
असिध्येथाम्
सिध्येयाथाम्
सेधिषीयास्थाम्
असेधिषाथाम्
असेधिष्येथाम्
मध्यम  बहुवचनम्
सिध्यध्वे
सिषिधिध्वे
सेधिताध्वे
सेधिष्यध्वे
सिध्यध्वम्
असिध्यध्वम्
सिध्येध्वम्
सेधिषीध्वम्
असेधिढ्वम्
असेधिष्यध्वम्
उत्तम  एकवचनम्
सिध्ये
सिषिधे
सेधिताहे
सेधिष्ये
सिध्यै
असिध्ये
सिध्येय
सेधिषीय
असेधिषि
असेधिष्ये
उत्तम  द्विवचनम्
सिध्यावहे
सिषिधिवहे
सेधितास्वहे
सेधिष्यावहे
सिध्यावहै
असिध्यावहि
सिध्येवहि
सेधिषीवहि
असेधिष्वहि
असेधिष्यावहि
उत्तम  बहुवचनम्
सिध्यामहे
सिषिधिमहे
सेधितास्महे
सेधिष्यामहे
सिध्यामहै
असिध्यामहि
सिध्येमहि
सेधिषीमहि
असेधिष्महि
असेधिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
असेधिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
असेधिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
असेधिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्