सिध् - षिधँ गत्याम् भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
सेधतात् / सेधताद् / सेधतु
ऋध्नुतात् / ऋध्नुताद् / ऋध्नोतु
रुन्धात् / रुन्द्धात् / रुन्धाद् / रुन्द्धाद् / रुणद्धु
प्रथम पुरुषः  द्विवचनम्
सेधताम्
ऋध्नुताम्
रुन्धाम् / रुन्द्धाम्
प्रथम पुरुषः  बहुवचनम्
सेधन्तु
ऋध्नुवन्तु
रुन्धन्तु
मध्यम पुरुषः  एकवचनम्
सेधतात् / सेधताद् / सेध
ऋध्नुतात् / ऋध्नुताद् / ऋध्नुहि
रुन्धात् / रुन्द्धात् / रुन्धाद् / रुन्द्धाद् / रुन्धि / रुन्द्धि
मध्यम पुरुषः  द्विवचनम्
सेधतम्
ऋध्नुतम्
रुन्धम् / रुन्द्धम्
मध्यम पुरुषः  बहुवचनम्
सेधत
ऋध्नुत
रुन्ध / रुन्द्ध
उत्तम पुरुषः  एकवचनम्
सेधानि
ऋध्नवानि
रुणधानि
उत्तम पुरुषः  द्विवचनम्
सेधाव
ऋध्नवाव
रुणधाव
उत्तम पुरुषः  बहुवचनम्
सेधाम
ऋध्नवाम
रुणधाम
प्रथम पुरुषः  एकवचनम्
सेधतात् / सेधताद् / सेधतु
ऋध्नुतात् / ऋध्नुताद् / ऋध्नोतु
रुन्धात् / रुन्द्धात् / रुन्धाद् / रुन्द्धाद् / रुणद्धु
प्रथम पुरुषः  द्विवचनम्
ऋध्नुताम्
रुन्धाम् / रुन्द्धाम्
प्रथम पुरुषः  बहुवचनम्
ऋध्नुवन्तु
रुन्धन्तु
मध्यम पुरुषः  एकवचनम्
सेधतात् / सेधताद् / सेध
ऋध्नुतात् / ऋध्नुताद् / ऋध्नुहि
रुन्धात् / रुन्द्धात् / रुन्धाद् / रुन्द्धाद् / रुन्धि / रुन्द्धि
मध्यम पुरुषः  द्विवचनम्
ऋध्नुतम्
रुन्धम् / रुन्द्धम्
मध्यम पुरुषः  बहुवचनम्
रुन्ध / रुन्द्ध
उत्तम पुरुषः  एकवचनम्
ऋध्नवानि
रुणधानि
उत्तम पुरुषः  द्विवचनम्
ऋध्नवाव
उत्तम पुरुषः  बहुवचनम्
ऋध्नवाम