सिध् - षिधँ गत्याम् भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
असेधत् / असेधद्
आर्ध्नोत् / आर्ध्नोद्
अरुणत् / अरुणद्
प्रथम पुरुषः  द्विवचनम्
असेधताम्
आर्ध्नुताम्
अरुन्धाम् / अरुन्द्धाम्
प्रथम पुरुषः  बहुवचनम्
असेधन्
आर्ध्नुवन्
अरुन्धन्
मध्यम पुरुषः  एकवचनम्
असेधः
आर्ध्नोः
अरुणः / अरुणत् / अरुणद्
मध्यम पुरुषः  द्विवचनम्
असेधतम्
आर्ध्नुतम्
अरुन्धम् / अरुन्द्धम्
मध्यम पुरुषः  बहुवचनम्
असेधत
आर्ध्नुत
अरुन्ध / अरुन्द्ध
उत्तम पुरुषः  एकवचनम्
असेधम्
आर्ध्नवम्
अरुणधम्
उत्तम पुरुषः  द्विवचनम्
असेधाव
आर्ध्नुव
अरुन्ध्व
उत्तम पुरुषः  बहुवचनम्
असेधाम
आर्ध्नुम
अरुन्ध्म
प्रथम पुरुषः  एकवचनम्
असेधत् / असेधद्
आर्ध्नोत् / आर्ध्नोद्
अरुणत् / अरुणद्
प्रथम पुरुषः  द्विवचनम्
असेधताम्
आर्ध्नुताम्
अरुन्धाम् / अरुन्द्धाम्
प्रथम पुरुषः  बहुवचनम्
आर्ध्नुवन्
अरुन्धन्
मध्यम पुरुषः  एकवचनम्
आर्ध्नोः
अरुणः / अरुणत् / अरुणद्
मध्यम पुरुषः  द्विवचनम्
आर्ध्नुतम्
अरुन्धम् / अरुन्द्धम्
मध्यम पुरुषः  बहुवचनम्
आर्ध्नुत
अरुन्ध / अरुन्द्ध
उत्तम पुरुषः  एकवचनम्
आर्ध्नवम्
अरुणधम्
उत्तम पुरुषः  द्विवचनम्
आर्ध्नुव
अरुन्ध्व
उत्तम पुरुषः  बहुवचनम्
आर्ध्नुम
अरुन्ध्म