सम् + श्रङ्ग् - श्रगिँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
संश्रङ्गति
संश्रङ्ग्यते
संशश्रङ्ग
संशश्रङ्गे
संश्रङ्गिता
संश्रङ्गिता
संश्रङ्गिष्यति
संश्रङ्गिष्यते
संश्रङ्गतात् / संश्रङ्गताद् / संश्रङ्गतु
संश्रङ्ग्यताम्
समश्रङ्गत् / समश्रङ्गद्
समश्रङ्ग्यत
संश्रङ्गेत् / संश्रङ्गेद्
संश्रङ्ग्येत
संश्रङ्ग्यात् / संश्रङ्ग्याद्
संश्रङ्गिषीष्ट
समश्रङ्गीत् / समश्रङ्गीद्
समश्रङ्गि
समश्रङ्गिष्यत् / समश्रङ्गिष्यद्
समश्रङ्गिष्यत
प्रथम  द्विवचनम्
संश्रङ्गतः
संश्रङ्ग्येते
संशश्रङ्गतुः
संशश्रङ्गाते
संश्रङ्गितारौ
संश्रङ्गितारौ
संश्रङ्गिष्यतः
संश्रङ्गिष्येते
संश्रङ्गताम्
संश्रङ्ग्येताम्
समश्रङ्गताम्
समश्रङ्ग्येताम्
संश्रङ्गेताम्
संश्रङ्ग्येयाताम्
संश्रङ्ग्यास्ताम्
संश्रङ्गिषीयास्ताम्
समश्रङ्गिष्टाम्
समश्रङ्गिषाताम्
समश्रङ्गिष्यताम्
समश्रङ्गिष्येताम्
प्रथम  बहुवचनम्
संश्रङ्गन्ति
संश्रङ्ग्यन्ते
संशश्रङ्गुः
संशश्रङ्गिरे
संश्रङ्गितारः
संश्रङ्गितारः
संश्रङ्गिष्यन्ति
संश्रङ्गिष्यन्ते
संश्रङ्गन्तु
संश्रङ्ग्यन्ताम्
समश्रङ्गन्
समश्रङ्ग्यन्त
संश्रङ्गेयुः
संश्रङ्ग्येरन्
संश्रङ्ग्यासुः
संश्रङ्गिषीरन्
समश्रङ्गिषुः
समश्रङ्गिषत
समश्रङ्गिष्यन्
समश्रङ्गिष्यन्त
मध्यम  एकवचनम्
संश्रङ्गसि
संश्रङ्ग्यसे
संशश्रङ्गिथ
संशश्रङ्गिषे
संश्रङ्गितासि
संश्रङ्गितासे
संश्रङ्गिष्यसि
संश्रङ्गिष्यसे
संश्रङ्गतात् / संश्रङ्गताद् / संश्रङ्ग
संश्रङ्ग्यस्व
समश्रङ्गः
समश्रङ्ग्यथाः
संश्रङ्गेः
संश्रङ्ग्येथाः
संश्रङ्ग्याः
संश्रङ्गिषीष्ठाः
समश्रङ्गीः
समश्रङ्गिष्ठाः
समश्रङ्गिष्यः
समश्रङ्गिष्यथाः
मध्यम  द्विवचनम्
संश्रङ्गथः
संश्रङ्ग्येथे
संशश्रङ्गथुः
संशश्रङ्गाथे
संश्रङ्गितास्थः
संश्रङ्गितासाथे
संश्रङ्गिष्यथः
संश्रङ्गिष्येथे
संश्रङ्गतम्
संश्रङ्ग्येथाम्
समश्रङ्गतम्
समश्रङ्ग्येथाम्
संश्रङ्गेतम्
संश्रङ्ग्येयाथाम्
संश्रङ्ग्यास्तम्
संश्रङ्गिषीयास्थाम्
समश्रङ्गिष्टम्
समश्रङ्गिषाथाम्
समश्रङ्गिष्यतम्
समश्रङ्गिष्येथाम्
मध्यम  बहुवचनम्
संश्रङ्गथ
संश्रङ्ग्यध्वे
संशश्रङ्ग
संशश्रङ्गिध्वे
संश्रङ्गितास्थ
संश्रङ्गिताध्वे
संश्रङ्गिष्यथ
संश्रङ्गिष्यध्वे
संश्रङ्गत
संश्रङ्ग्यध्वम्
समश्रङ्गत
समश्रङ्ग्यध्वम्
संश्रङ्गेत
संश्रङ्ग्येध्वम्
संश्रङ्ग्यास्त
संश्रङ्गिषीध्वम्
समश्रङ्गिष्ट
समश्रङ्गिढ्वम्
समश्रङ्गिष्यत
समश्रङ्गिष्यध्वम्
उत्तम  एकवचनम्
संश्रङ्गामि
संश्रङ्ग्ये
संशश्रङ्ग
संशश्रङ्गे
संश्रङ्गितास्मि
संश्रङ्गिताहे
संश्रङ्गिष्यामि
संश्रङ्गिष्ये
संश्रङ्गाणि
संश्रङ्ग्यै
समश्रङ्गम्
समश्रङ्ग्ये
संश्रङ्गेयम्
संश्रङ्ग्येय
संश्रङ्ग्यासम्
संश्रङ्गिषीय
समश्रङ्गिषम्
समश्रङ्गिषि
समश्रङ्गिष्यम्
समश्रङ्गिष्ये
उत्तम  द्विवचनम्
संश्रङ्गावः
संश्रङ्ग्यावहे
संशश्रङ्गिव
संशश्रङ्गिवहे
संश्रङ्गितास्वः
संश्रङ्गितास्वहे
संश्रङ्गिष्यावः
संश्रङ्गिष्यावहे
संश्रङ्गाव
संश्रङ्ग्यावहै
समश्रङ्गाव
समश्रङ्ग्यावहि
संश्रङ्गेव
संश्रङ्ग्येवहि
संश्रङ्ग्यास्व
संश्रङ्गिषीवहि
समश्रङ्गिष्व
समश्रङ्गिष्वहि
समश्रङ्गिष्याव
समश्रङ्गिष्यावहि
उत्तम  बहुवचनम्
संश्रङ्गामः
संश्रङ्ग्यामहे
संशश्रङ्गिम
संशश्रङ्गिमहे
संश्रङ्गितास्मः
संश्रङ्गितास्महे
संश्रङ्गिष्यामः
संश्रङ्गिष्यामहे
संश्रङ्गाम
संश्रङ्ग्यामहै
समश्रङ्गाम
समश्रङ्ग्यामहि
संश्रङ्गेम
संश्रङ्ग्येमहि
संश्रङ्ग्यास्म
संश्रङ्गिषीमहि
समश्रङ्गिष्म
समश्रङ्गिष्महि
समश्रङ्गिष्याम
समश्रङ्गिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
संश्रङ्गतात् / संश्रङ्गताद् / संश्रङ्गतु
समश्रङ्गत् / समश्रङ्गद्
संश्रङ्गेत् / संश्रङ्गेद्
संश्रङ्ग्यात् / संश्रङ्ग्याद्
समश्रङ्गीत् / समश्रङ्गीद्
समश्रङ्गिष्यत् / समश्रङ्गिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
संश्रङ्गतात् / संश्रङ्गताद् / संश्रङ्ग
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्