सम् + श्चुत् - श्चुतिँर् - आसेचने इत्येके भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
संश्चोतति
संश्चुत्यते
सञ्चुश्चोत / संचुश्चोत
सञ्चुश्चुते / संचुश्चुते
संश्चोतिता
संश्चोतिता
संश्चोतिष्यति
संश्चोतिष्यते
संश्चोततात् / संश्चोतताद् / संश्चोततु
संश्चुत्यताम्
समश्चोतत् / समश्चोतद्
समश्चुत्यत
संश्चोतेत् / संश्चोतेद्
संश्चुत्येत
संश्चुत्यात् / संश्चुत्याद्
संश्चोतिषीष्ट
समश्चुतत् / समश्चुतद् / समश्चोतीत् / समश्चोतीद्
समश्चोति
समश्चोतिष्यत् / समश्चोतिष्यद्
समश्चोतिष्यत
प्रथम  द्विवचनम्
संश्चोततः
संश्चुत्येते
सञ्चुश्चुततुः / संचुश्चुततुः
सञ्चुश्चुताते / संचुश्चुताते
संश्चोतितारौ
संश्चोतितारौ
संश्चोतिष्यतः
संश्चोतिष्येते
संश्चोतताम्
संश्चुत्येताम्
समश्चोतताम्
समश्चुत्येताम्
संश्चोतेताम्
संश्चुत्येयाताम्
संश्चुत्यास्ताम्
संश्चोतिषीयास्ताम्
समश्चुतताम् / समश्चोतिष्टाम्
समश्चोतिषाताम्
समश्चोतिष्यताम्
समश्चोतिष्येताम्
प्रथम  बहुवचनम्
संश्चोतन्ति
संश्चुत्यन्ते
सञ्चुश्चुतुः / संचुश्चुतुः
सञ्चुश्चुतिरे / संचुश्चुतिरे
संश्चोतितारः
संश्चोतितारः
संश्चोतिष्यन्ति
संश्चोतिष्यन्ते
संश्चोतन्तु
संश्चुत्यन्ताम्
समश्चोतन्
समश्चुत्यन्त
संश्चोतेयुः
संश्चुत्येरन्
संश्चुत्यासुः
संश्चोतिषीरन्
समश्चुतन् / समश्चोतिषुः
समश्चोतिषत
समश्चोतिष्यन्
समश्चोतिष्यन्त
मध्यम  एकवचनम्
संश्चोतसि
संश्चुत्यसे
सञ्चुश्चोतिथ / संचुश्चोतिथ
सञ्चुश्चुतिषे / संचुश्चुतिषे
संश्चोतितासि
संश्चोतितासे
संश्चोतिष्यसि
संश्चोतिष्यसे
संश्चोततात् / संश्चोतताद् / संश्चोत
संश्चुत्यस्व
समश्चोतः
समश्चुत्यथाः
संश्चोतेः
संश्चुत्येथाः
संश्चुत्याः
संश्चोतिषीष्ठाः
समश्चुतः / समश्चोतीः
समश्चोतिष्ठाः
समश्चोतिष्यः
समश्चोतिष्यथाः
मध्यम  द्विवचनम्
संश्चोतथः
संश्चुत्येथे
सञ्चुश्चुतथुः / संचुश्चुतथुः
सञ्चुश्चुताथे / संचुश्चुताथे
संश्चोतितास्थः
संश्चोतितासाथे
संश्चोतिष्यथः
संश्चोतिष्येथे
संश्चोततम्
संश्चुत्येथाम्
समश्चोततम्
समश्चुत्येथाम्
संश्चोतेतम्
संश्चुत्येयाथाम्
संश्चुत्यास्तम्
संश्चोतिषीयास्थाम्
समश्चुततम् / समश्चोतिष्टम्
समश्चोतिषाथाम्
समश्चोतिष्यतम्
समश्चोतिष्येथाम्
मध्यम  बहुवचनम्
संश्चोतथ
संश्चुत्यध्वे
सञ्चुश्चुत / संचुश्चुत
सञ्चुश्चुतिध्वे / संचुश्चुतिध्वे
संश्चोतितास्थ
संश्चोतिताध्वे
संश्चोतिष्यथ
संश्चोतिष्यध्वे
संश्चोतत
संश्चुत्यध्वम्
समश्चोतत
समश्चुत्यध्वम्
संश्चोतेत
संश्चुत्येध्वम्
संश्चुत्यास्त
संश्चोतिषीध्वम्
समश्चुतत / समश्चोतिष्ट
समश्चोतिढ्वम्
समश्चोतिष्यत
समश्चोतिष्यध्वम्
उत्तम  एकवचनम्
संश्चोतामि
संश्चुत्ये
सञ्चुश्चोत / संचुश्चोत
सञ्चुश्चुते / संचुश्चुते
संश्चोतितास्मि
संश्चोतिताहे
संश्चोतिष्यामि
संश्चोतिष्ये
संश्चोतानि
संश्चुत्यै
समश्चोतम्
समश्चुत्ये
संश्चोतेयम्
संश्चुत्येय
संश्चुत्यासम्
संश्चोतिषीय
समश्चुतम् / समश्चोतिषम्
समश्चोतिषि
समश्चोतिष्यम्
समश्चोतिष्ये
उत्तम  द्विवचनम्
संश्चोतावः
संश्चुत्यावहे
सञ्चुश्चुतिव / संचुश्चुतिव
सञ्चुश्चुतिवहे / संचुश्चुतिवहे
संश्चोतितास्वः
संश्चोतितास्वहे
संश्चोतिष्यावः
संश्चोतिष्यावहे
संश्चोताव
संश्चुत्यावहै
समश्चोताव
समश्चुत्यावहि
संश्चोतेव
संश्चुत्येवहि
संश्चुत्यास्व
संश्चोतिषीवहि
समश्चुताव / समश्चोतिष्व
समश्चोतिष्वहि
समश्चोतिष्याव
समश्चोतिष्यावहि
उत्तम  बहुवचनम्
संश्चोतामः
संश्चुत्यामहे
सञ्चुश्चुतिम / संचुश्चुतिम
सञ्चुश्चुतिमहे / संचुश्चुतिमहे
संश्चोतितास्मः
संश्चोतितास्महे
संश्चोतिष्यामः
संश्चोतिष्यामहे
संश्चोताम
संश्चुत्यामहै
समश्चोताम
समश्चुत्यामहि
संश्चोतेम
संश्चुत्येमहि
संश्चुत्यास्म
संश्चोतिषीमहि
समश्चुताम / समश्चोतिष्म
समश्चोतिष्महि
समश्चोतिष्याम
समश्चोतिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
सञ्चुश्चोत / संचुश्चोत
सञ्चुश्चुते / संचुश्चुते
संश्चोततात् / संश्चोतताद् / संश्चोततु
समश्चोतत् / समश्चोतद्
संश्चोतेत् / संश्चोतेद्
संश्चुत्यात् / संश्चुत्याद्
समश्चुतत् / समश्चुतद् / समश्चोतीत् / समश्चोतीद्
समश्चोतिष्यत् / समश्चोतिष्यद्
प्रथमा  द्विवचनम्
सञ्चुश्चुततुः / संचुश्चुततुः
सञ्चुश्चुताते / संचुश्चुताते
समश्चुतताम् / समश्चोतिष्टाम्
प्रथमा  बहुवचनम्
सञ्चुश्चुतुः / संचुश्चुतुः
सञ्चुश्चुतिरे / संचुश्चुतिरे
समश्चुतन् / समश्चोतिषुः
मध्यम पुरुषः  एकवचनम्
सञ्चुश्चोतिथ / संचुश्चोतिथ
सञ्चुश्चुतिषे / संचुश्चुतिषे
संश्चोततात् / संश्चोतताद् / संश्चोत
समश्चुतः / समश्चोतीः
मध्यम पुरुषः  द्विवचनम्
सञ्चुश्चुतथुः / संचुश्चुतथुः
सञ्चुश्चुताथे / संचुश्चुताथे
समश्चुततम् / समश्चोतिष्टम्
मध्यम पुरुषः  बहुवचनम्
सञ्चुश्चुत / संचुश्चुत
सञ्चुश्चुतिध्वे / संचुश्चुतिध्वे
समश्चुतत / समश्चोतिष्ट
उत्तम पुरुषः  एकवचनम्
सञ्चुश्चोत / संचुश्चोत
सञ्चुश्चुते / संचुश्चुते
समश्चुतम् / समश्चोतिषम्
उत्तम पुरुषः  द्विवचनम्
सञ्चुश्चुतिव / संचुश्चुतिव
सञ्चुश्चुतिवहे / संचुश्चुतिवहे
समश्चुताव / समश्चोतिष्व
उत्तम पुरुषः  बहुवचनम्
सञ्चुश्चुतिम / संचुश्चुतिम
सञ्चुश्चुतिमहे / संचुश्चुतिमहे
समश्चुताम / समश्चोतिष्म