सम् + शुन्ध् - शुन्धँ - शुद्धौ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
संशुन्धति
संशुध्यते
संशुशुन्ध
संशुशुन्धे
संशुन्धिता
संशुन्धिता
संशुन्धिष्यति
संशुन्धिष्यते
संशुन्धतात् / संशुन्धताद् / संशुन्धतु
संशुध्यताम्
समशुन्धत् / समशुन्धद्
समशुध्यत
संशुन्धेत् / संशुन्धेद्
संशुध्येत
संशुध्यात् / संशुध्याद्
संशुन्धिषीष्ट
समशुन्धीत् / समशुन्धीद्
समशुन्धि
समशुन्धिष्यत् / समशुन्धिष्यद्
समशुन्धिष्यत
प्रथम  द्विवचनम्
संशुन्धतः
संशुध्येते
संशुशुन्धतुः
संशुशुन्धाते
संशुन्धितारौ
संशुन्धितारौ
संशुन्धिष्यतः
संशुन्धिष्येते
संशुन्धताम्
संशुध्येताम्
समशुन्धताम्
समशुध्येताम्
संशुन्धेताम्
संशुध्येयाताम्
संशुध्यास्ताम्
संशुन्धिषीयास्ताम्
समशुन्धिष्टाम्
समशुन्धिषाताम्
समशुन्धिष्यताम्
समशुन्धिष्येताम्
प्रथम  बहुवचनम्
संशुन्धन्ति
संशुध्यन्ते
संशुशुन्धुः
संशुशुन्धिरे
संशुन्धितारः
संशुन्धितारः
संशुन्धिष्यन्ति
संशुन्धिष्यन्ते
संशुन्धन्तु
संशुध्यन्ताम्
समशुन्धन्
समशुध्यन्त
संशुन्धेयुः
संशुध्येरन्
संशुध्यासुः
संशुन्धिषीरन्
समशुन्धिषुः
समशुन्धिषत
समशुन्धिष्यन्
समशुन्धिष्यन्त
मध्यम  एकवचनम्
संशुन्धसि
संशुध्यसे
संशुशुन्धिथ
संशुशुन्धिषे
संशुन्धितासि
संशुन्धितासे
संशुन्धिष्यसि
संशुन्धिष्यसे
संशुन्धतात् / संशुन्धताद् / संशुन्ध
संशुध्यस्व
समशुन्धः
समशुध्यथाः
संशुन्धेः
संशुध्येथाः
संशुध्याः
संशुन्धिषीष्ठाः
समशुन्धीः
समशुन्धिष्ठाः
समशुन्धिष्यः
समशुन्धिष्यथाः
मध्यम  द्विवचनम्
संशुन्धथः
संशुध्येथे
संशुशुन्धथुः
संशुशुन्धाथे
संशुन्धितास्थः
संशुन्धितासाथे
संशुन्धिष्यथः
संशुन्धिष्येथे
संशुन्धतम्
संशुध्येथाम्
समशुन्धतम्
समशुध्येथाम्
संशुन्धेतम्
संशुध्येयाथाम्
संशुध्यास्तम्
संशुन्धिषीयास्थाम्
समशुन्धिष्टम्
समशुन्धिषाथाम्
समशुन्धिष्यतम्
समशुन्धिष्येथाम्
मध्यम  बहुवचनम्
संशुन्धथ
संशुध्यध्वे
संशुशुन्ध
संशुशुन्धिध्वे
संशुन्धितास्थ
संशुन्धिताध्वे
संशुन्धिष्यथ
संशुन्धिष्यध्वे
संशुन्धत
संशुध्यध्वम्
समशुन्धत
समशुध्यध्वम्
संशुन्धेत
संशुध्येध्वम्
संशुध्यास्त
संशुन्धिषीध्वम्
समशुन्धिष्ट
समशुन्धिढ्वम्
समशुन्धिष्यत
समशुन्धिष्यध्वम्
उत्तम  एकवचनम्
संशुन्धामि
संशुध्ये
संशुशुन्ध
संशुशुन्धे
संशुन्धितास्मि
संशुन्धिताहे
संशुन्धिष्यामि
संशुन्धिष्ये
संशुन्धानि
संशुध्यै
समशुन्धम्
समशुध्ये
संशुन्धेयम्
संशुध्येय
संशुध्यासम्
संशुन्धिषीय
समशुन्धिषम्
समशुन्धिषि
समशुन्धिष्यम्
समशुन्धिष्ये
उत्तम  द्विवचनम्
संशुन्धावः
संशुध्यावहे
संशुशुन्धिव
संशुशुन्धिवहे
संशुन्धितास्वः
संशुन्धितास्वहे
संशुन्धिष्यावः
संशुन्धिष्यावहे
संशुन्धाव
संशुध्यावहै
समशुन्धाव
समशुध्यावहि
संशुन्धेव
संशुध्येवहि
संशुध्यास्व
संशुन्धिषीवहि
समशुन्धिष्व
समशुन्धिष्वहि
समशुन्धिष्याव
समशुन्धिष्यावहि
उत्तम  बहुवचनम्
संशुन्धामः
संशुध्यामहे
संशुशुन्धिम
संशुशुन्धिमहे
संशुन्धितास्मः
संशुन्धितास्महे
संशुन्धिष्यामः
संशुन्धिष्यामहे
संशुन्धाम
संशुध्यामहै
समशुन्धाम
समशुध्यामहि
संशुन्धेम
संशुध्येमहि
संशुध्यास्म
संशुन्धिषीमहि
समशुन्धिष्म
समशुन्धिष्महि
समशुन्धिष्याम
समशुन्धिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
संशुन्धतात् / संशुन्धताद् / संशुन्धतु
समशुन्धत् / समशुन्धद्
संशुन्धेत् / संशुन्धेद्
संशुध्यात् / संशुध्याद्
समशुन्धीत् / समशुन्धीद्
समशुन्धिष्यत् / समशुन्धिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
संशुन्धतात् / संशुन्धताद् / संशुन्ध
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्