सम् + शच् - शचँ - व्यक्तायां वाचि भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
संशचते
संशच्यते
संशेचे
संशेचे
संशचिता
संशचिता
संशचिष्यते
संशचिष्यते
संशचताम्
संशच्यताम्
समशचत
समशच्यत
संशचेत
संशच्येत
संशचिषीष्ट
संशचिषीष्ट
समशचिष्ट
समशाचि
समशचिष्यत
समशचिष्यत
प्रथम  द्विवचनम्
संशचेते
संशच्येते
संशेचाते
संशेचाते
संशचितारौ
संशचितारौ
संशचिष्येते
संशचिष्येते
संशचेताम्
संशच्येताम्
समशचेताम्
समशच्येताम्
संशचेयाताम्
संशच्येयाताम्
संशचिषीयास्ताम्
संशचिषीयास्ताम्
समशचिषाताम्
समशचिषाताम्
समशचिष्येताम्
समशचिष्येताम्
प्रथम  बहुवचनम्
संशचन्ते
संशच्यन्ते
संशेचिरे
संशेचिरे
संशचितारः
संशचितारः
संशचिष्यन्ते
संशचिष्यन्ते
संशचन्ताम्
संशच्यन्ताम्
समशचन्त
समशच्यन्त
संशचेरन्
संशच्येरन्
संशचिषीरन्
संशचिषीरन्
समशचिषत
समशचिषत
समशचिष्यन्त
समशचिष्यन्त
मध्यम  एकवचनम्
संशचसे
संशच्यसे
संशेचिषे
संशेचिषे
संशचितासे
संशचितासे
संशचिष्यसे
संशचिष्यसे
संशचस्व
संशच्यस्व
समशचथाः
समशच्यथाः
संशचेथाः
संशच्येथाः
संशचिषीष्ठाः
संशचिषीष्ठाः
समशचिष्ठाः
समशचिष्ठाः
समशचिष्यथाः
समशचिष्यथाः
मध्यम  द्विवचनम्
संशचेथे
संशच्येथे
संशेचाथे
संशेचाथे
संशचितासाथे
संशचितासाथे
संशचिष्येथे
संशचिष्येथे
संशचेथाम्
संशच्येथाम्
समशचेथाम्
समशच्येथाम्
संशचेयाथाम्
संशच्येयाथाम्
संशचिषीयास्थाम्
संशचिषीयास्थाम्
समशचिषाथाम्
समशचिषाथाम्
समशचिष्येथाम्
समशचिष्येथाम्
मध्यम  बहुवचनम्
संशचध्वे
संशच्यध्वे
संशेचिध्वे
संशेचिध्वे
संशचिताध्वे
संशचिताध्वे
संशचिष्यध्वे
संशचिष्यध्वे
संशचध्वम्
संशच्यध्वम्
समशचध्वम्
समशच्यध्वम्
संशचेध्वम्
संशच्येध्वम्
संशचिषीध्वम्
संशचिषीध्वम्
समशचिढ्वम्
समशचिढ्वम्
समशचिष्यध्वम्
समशचिष्यध्वम्
उत्तम  एकवचनम्
संशचे
संशच्ये
संशेचे
संशेचे
संशचिताहे
संशचिताहे
संशचिष्ये
संशचिष्ये
संशचै
संशच्यै
समशचे
समशच्ये
संशचेय
संशच्येय
संशचिषीय
संशचिषीय
समशचिषि
समशचिषि
समशचिष्ये
समशचिष्ये
उत्तम  द्विवचनम्
संशचावहे
संशच्यावहे
संशेचिवहे
संशेचिवहे
संशचितास्वहे
संशचितास्वहे
संशचिष्यावहे
संशचिष्यावहे
संशचावहै
संशच्यावहै
समशचावहि
समशच्यावहि
संशचेवहि
संशच्येवहि
संशचिषीवहि
संशचिषीवहि
समशचिष्वहि
समशचिष्वहि
समशचिष्यावहि
समशचिष्यावहि
उत्तम  बहुवचनम्
संशचामहे
संशच्यामहे
संशेचिमहे
संशेचिमहे
संशचितास्महे
संशचितास्महे
संशचिष्यामहे
संशचिष्यामहे
संशचामहै
संशच्यामहै
समशचामहि
समशच्यामहि
संशचेमहि
संशच्येमहि
संशचिषीमहि
संशचिषीमहि
समशचिष्महि
समशचिष्महि
समशचिष्यामहि
समशचिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्