सम् + वङ्क् - वकिँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
सव्ँवङ्कते / संवङ्कते
सव्ँवङ्क्यते / संवङ्क्यते
सव्ँववङ्के / संववङ्के
सव्ँववङ्के / संववङ्के
सव्ँवङ्किता / संवङ्किता
सव्ँवङ्किता / संवङ्किता
सव्ँवङ्किष्यते / संवङ्किष्यते
सव्ँवङ्किष्यते / संवङ्किष्यते
सव्ँवङ्कताम् / संवङ्कताम्
सव्ँवङ्क्यताम् / संवङ्क्यताम्
समवङ्कत
समवङ्क्यत
सव्ँवङ्केत / संवङ्केत
सव्ँवङ्क्येत / संवङ्क्येत
सव्ँवङ्किषीष्ट / संवङ्किषीष्ट
सव्ँवङ्किषीष्ट / संवङ्किषीष्ट
समवङ्किष्ट
समवङ्कि
समवङ्किष्यत
समवङ्किष्यत
प्रथम  द्विवचनम्
सव्ँवङ्केते / संवङ्केते
सव्ँवङ्क्येते / संवङ्क्येते
सव्ँववङ्काते / संववङ्काते
सव्ँववङ्काते / संववङ्काते
सव्ँवङ्कितारौ / संवङ्कितारौ
सव्ँवङ्कितारौ / संवङ्कितारौ
सव्ँवङ्किष्येते / संवङ्किष्येते
सव्ँवङ्किष्येते / संवङ्किष्येते
सव्ँवङ्केताम् / संवङ्केताम्
सव्ँवङ्क्येताम् / संवङ्क्येताम्
समवङ्केताम्
समवङ्क्येताम्
सव्ँवङ्केयाताम् / संवङ्केयाताम्
सव्ँवङ्क्येयाताम् / संवङ्क्येयाताम्
सव्ँवङ्किषीयास्ताम् / संवङ्किषीयास्ताम्
सव्ँवङ्किषीयास्ताम् / संवङ्किषीयास्ताम्
समवङ्किषाताम्
समवङ्किषाताम्
समवङ्किष्येताम्
समवङ्किष्येताम्
प्रथम  बहुवचनम्
सव्ँवङ्कन्ते / संवङ्कन्ते
सव्ँवङ्क्यन्ते / संवङ्क्यन्ते
सव्ँववङ्किरे / संववङ्किरे
सव्ँववङ्किरे / संववङ्किरे
सव्ँवङ्कितारः / संवङ्कितारः
सव्ँवङ्कितारः / संवङ्कितारः
सव्ँवङ्किष्यन्ते / संवङ्किष्यन्ते
सव्ँवङ्किष्यन्ते / संवङ्किष्यन्ते
सव्ँवङ्कन्ताम् / संवङ्कन्ताम्
सव्ँवङ्क्यन्ताम् / संवङ्क्यन्ताम्
समवङ्कन्त
समवङ्क्यन्त
सव्ँवङ्केरन् / संवङ्केरन्
सव्ँवङ्क्येरन् / संवङ्क्येरन्
सव्ँवङ्किषीरन् / संवङ्किषीरन्
सव्ँवङ्किषीरन् / संवङ्किषीरन्
समवङ्किषत
समवङ्किषत
समवङ्किष्यन्त
समवङ्किष्यन्त
मध्यम  एकवचनम्
सव्ँवङ्कसे / संवङ्कसे
सव्ँवङ्क्यसे / संवङ्क्यसे
सव्ँववङ्किषे / संववङ्किषे
सव्ँववङ्किषे / संववङ्किषे
सव्ँवङ्कितासे / संवङ्कितासे
सव्ँवङ्कितासे / संवङ्कितासे
सव्ँवङ्किष्यसे / संवङ्किष्यसे
सव्ँवङ्किष्यसे / संवङ्किष्यसे
सव्ँवङ्कस्व / संवङ्कस्व
सव्ँवङ्क्यस्व / संवङ्क्यस्व
समवङ्कथाः
समवङ्क्यथाः
सव्ँवङ्केथाः / संवङ्केथाः
सव्ँवङ्क्येथाः / संवङ्क्येथाः
सव्ँवङ्किषीष्ठाः / संवङ्किषीष्ठाः
सव्ँवङ्किषीष्ठाः / संवङ्किषीष्ठाः
समवङ्किष्ठाः
समवङ्किष्ठाः
समवङ्किष्यथाः
समवङ्किष्यथाः
मध्यम  द्विवचनम्
सव्ँवङ्केथे / संवङ्केथे
सव्ँवङ्क्येथे / संवङ्क्येथे
सव्ँववङ्काथे / संववङ्काथे
सव्ँववङ्काथे / संववङ्काथे
सव्ँवङ्कितासाथे / संवङ्कितासाथे
सव्ँवङ्कितासाथे / संवङ्कितासाथे
सव्ँवङ्किष्येथे / संवङ्किष्येथे
सव्ँवङ्किष्येथे / संवङ्किष्येथे
सव्ँवङ्केथाम् / संवङ्केथाम्
सव्ँवङ्क्येथाम् / संवङ्क्येथाम्
समवङ्केथाम्
समवङ्क्येथाम्
सव्ँवङ्केयाथाम् / संवङ्केयाथाम्
सव्ँवङ्क्येयाथाम् / संवङ्क्येयाथाम्
सव्ँवङ्किषीयास्थाम् / संवङ्किषीयास्थाम्
सव्ँवङ्किषीयास्थाम् / संवङ्किषीयास्थाम्
समवङ्किषाथाम्
समवङ्किषाथाम्
समवङ्किष्येथाम्
समवङ्किष्येथाम्
मध्यम  बहुवचनम्
सव्ँवङ्कध्वे / संवङ्कध्वे
सव्ँवङ्क्यध्वे / संवङ्क्यध्वे
सव्ँववङ्किध्वे / संववङ्किध्वे
सव्ँववङ्किध्वे / संववङ्किध्वे
सव्ँवङ्किताध्वे / संवङ्किताध्वे
सव्ँवङ्किताध्वे / संवङ्किताध्वे
सव्ँवङ्किष्यध्वे / संवङ्किष्यध्वे
सव्ँवङ्किष्यध्वे / संवङ्किष्यध्वे
सव्ँवङ्कध्वम् / संवङ्कध्वम्
सव्ँवङ्क्यध्वम् / संवङ्क्यध्वम्
समवङ्कध्वम्
समवङ्क्यध्वम्
सव्ँवङ्केध्वम् / संवङ्केध्वम्
सव्ँवङ्क्येध्वम् / संवङ्क्येध्वम्
सव्ँवङ्किषीध्वम् / संवङ्किषीध्वम्
सव्ँवङ्किषीध्वम् / संवङ्किषीध्वम्
समवङ्किढ्वम्
समवङ्किढ्वम्
समवङ्किष्यध्वम्
समवङ्किष्यध्वम्
उत्तम  एकवचनम्
सव्ँवङ्के / संवङ्के
सव्ँवङ्क्ये / संवङ्क्ये
सव्ँववङ्के / संववङ्के
सव्ँववङ्के / संववङ्के
सव्ँवङ्किताहे / संवङ्किताहे
सव्ँवङ्किताहे / संवङ्किताहे
सव्ँवङ्किष्ये / संवङ्किष्ये
सव्ँवङ्किष्ये / संवङ्किष्ये
सव्ँवङ्कै / संवङ्कै
सव्ँवङ्क्यै / संवङ्क्यै
समवङ्के
समवङ्क्ये
सव्ँवङ्केय / संवङ्केय
सव्ँवङ्क्येय / संवङ्क्येय
सव्ँवङ्किषीय / संवङ्किषीय
सव्ँवङ्किषीय / संवङ्किषीय
समवङ्किषि
समवङ्किषि
समवङ्किष्ये
समवङ्किष्ये
उत्तम  द्विवचनम्
सव्ँवङ्कावहे / संवङ्कावहे
सव्ँवङ्क्यावहे / संवङ्क्यावहे
सव्ँववङ्किवहे / संववङ्किवहे
सव्ँववङ्किवहे / संववङ्किवहे
सव्ँवङ्कितास्वहे / संवङ्कितास्वहे
सव्ँवङ्कितास्वहे / संवङ्कितास्वहे
सव्ँवङ्किष्यावहे / संवङ्किष्यावहे
सव्ँवङ्किष्यावहे / संवङ्किष्यावहे
सव्ँवङ्कावहै / संवङ्कावहै
सव्ँवङ्क्यावहै / संवङ्क्यावहै
समवङ्कावहि
समवङ्क्यावहि
सव्ँवङ्केवहि / संवङ्केवहि
सव्ँवङ्क्येवहि / संवङ्क्येवहि
सव्ँवङ्किषीवहि / संवङ्किषीवहि
सव्ँवङ्किषीवहि / संवङ्किषीवहि
समवङ्किष्वहि
समवङ्किष्वहि
समवङ्किष्यावहि
समवङ्किष्यावहि
उत्तम  बहुवचनम्
सव्ँवङ्कामहे / संवङ्कामहे
सव्ँवङ्क्यामहे / संवङ्क्यामहे
सव्ँववङ्किमहे / संववङ्किमहे
सव्ँववङ्किमहे / संववङ्किमहे
सव्ँवङ्कितास्महे / संवङ्कितास्महे
सव्ँवङ्कितास्महे / संवङ्कितास्महे
सव्ँवङ्किष्यामहे / संवङ्किष्यामहे
सव्ँवङ्किष्यामहे / संवङ्किष्यामहे
सव्ँवङ्कामहै / संवङ्कामहै
सव्ँवङ्क्यामहै / संवङ्क्यामहै
समवङ्कामहि
समवङ्क्यामहि
सव्ँवङ्केमहि / संवङ्केमहि
सव्ँवङ्क्येमहि / संवङ्क्येमहि
सव्ँवङ्किषीमहि / संवङ्किषीमहि
सव्ँवङ्किषीमहि / संवङ्किषीमहि
समवङ्किष्महि
समवङ्किष्महि
समवङ्किष्यामहि
समवङ्किष्यामहि
 
प्रथम पुरुषः  एकवचनम्
सव्ँवङ्कते / संवङ्कते
सव्ँवङ्क्यते / संवङ्क्यते
सव्ँववङ्के / संववङ्के
सव्ँववङ्के / संववङ्के
सव्ँवङ्किता / संवङ्किता
सव्ँवङ्किता / संवङ्किता
सव्ँवङ्किष्यते / संवङ्किष्यते
सव्ँवङ्किष्यते / संवङ्किष्यते
सव्ँवङ्कताम् / संवङ्कताम्
सव्ँवङ्क्यताम् / संवङ्क्यताम्
सव्ँवङ्केत / संवङ्केत
सव्ँवङ्क्येत / संवङ्क्येत
सव्ँवङ्किषीष्ट / संवङ्किषीष्ट
सव्ँवङ्किषीष्ट / संवङ्किषीष्ट
प्रथमा  द्विवचनम्
सव्ँवङ्केते / संवङ्केते
सव्ँवङ्क्येते / संवङ्क्येते
सव्ँववङ्काते / संववङ्काते
सव्ँववङ्काते / संववङ्काते
सव्ँवङ्कितारौ / संवङ्कितारौ
सव्ँवङ्कितारौ / संवङ्कितारौ
सव्ँवङ्किष्येते / संवङ्किष्येते
सव्ँवङ्किष्येते / संवङ्किष्येते
सव्ँवङ्केताम् / संवङ्केताम्
सव्ँवङ्क्येताम् / संवङ्क्येताम्
सव्ँवङ्केयाताम् / संवङ्केयाताम्
सव्ँवङ्क्येयाताम् / संवङ्क्येयाताम्
सव्ँवङ्किषीयास्ताम् / संवङ्किषीयास्ताम्
सव्ँवङ्किषीयास्ताम् / संवङ्किषीयास्ताम्
प्रथमा  बहुवचनम्
सव्ँवङ्कन्ते / संवङ्कन्ते
सव्ँवङ्क्यन्ते / संवङ्क्यन्ते
सव्ँववङ्किरे / संववङ्किरे
सव्ँववङ्किरे / संववङ्किरे
सव्ँवङ्कितारः / संवङ्कितारः
सव्ँवङ्कितारः / संवङ्कितारः
सव्ँवङ्किष्यन्ते / संवङ्किष्यन्ते
सव्ँवङ्किष्यन्ते / संवङ्किष्यन्ते
सव्ँवङ्कन्ताम् / संवङ्कन्ताम्
सव्ँवङ्क्यन्ताम् / संवङ्क्यन्ताम्
सव्ँवङ्केरन् / संवङ्केरन्
सव्ँवङ्क्येरन् / संवङ्क्येरन्
सव्ँवङ्किषीरन् / संवङ्किषीरन्
सव्ँवङ्किषीरन् / संवङ्किषीरन्
मध्यम पुरुषः  एकवचनम्
सव्ँवङ्कसे / संवङ्कसे
सव्ँवङ्क्यसे / संवङ्क्यसे
सव्ँववङ्किषे / संववङ्किषे
सव्ँववङ्किषे / संववङ्किषे
सव्ँवङ्कितासे / संवङ्कितासे
सव्ँवङ्कितासे / संवङ्कितासे
सव्ँवङ्किष्यसे / संवङ्किष्यसे
सव्ँवङ्किष्यसे / संवङ्किष्यसे
सव्ँवङ्कस्व / संवङ्कस्व
सव्ँवङ्क्यस्व / संवङ्क्यस्व
सव्ँवङ्केथाः / संवङ्केथाः
सव्ँवङ्क्येथाः / संवङ्क्येथाः
सव्ँवङ्किषीष्ठाः / संवङ्किषीष्ठाः
सव्ँवङ्किषीष्ठाः / संवङ्किषीष्ठाः
मध्यम पुरुषः  द्विवचनम्
सव्ँवङ्केथे / संवङ्केथे
सव्ँवङ्क्येथे / संवङ्क्येथे
सव्ँववङ्काथे / संववङ्काथे
सव्ँववङ्काथे / संववङ्काथे
सव्ँवङ्कितासाथे / संवङ्कितासाथे
सव्ँवङ्कितासाथे / संवङ्कितासाथे
सव्ँवङ्किष्येथे / संवङ्किष्येथे
सव्ँवङ्किष्येथे / संवङ्किष्येथे
सव्ँवङ्केथाम् / संवङ्केथाम्
सव्ँवङ्क्येथाम् / संवङ्क्येथाम्
सव्ँवङ्केयाथाम् / संवङ्केयाथाम्
सव्ँवङ्क्येयाथाम् / संवङ्क्येयाथाम्
सव्ँवङ्किषीयास्थाम् / संवङ्किषीयास्थाम्
सव्ँवङ्किषीयास्थाम् / संवङ्किषीयास्थाम्
मध्यम पुरुषः  बहुवचनम्
सव्ँवङ्कध्वे / संवङ्कध्वे
सव्ँवङ्क्यध्वे / संवङ्क्यध्वे
सव्ँववङ्किध्वे / संववङ्किध्वे
सव्ँववङ्किध्वे / संववङ्किध्वे
सव्ँवङ्किताध्वे / संवङ्किताध्वे
सव्ँवङ्किताध्वे / संवङ्किताध्वे
सव्ँवङ्किष्यध्वे / संवङ्किष्यध्वे
सव्ँवङ्किष्यध्वे / संवङ्किष्यध्वे
सव्ँवङ्कध्वम् / संवङ्कध्वम्
सव्ँवङ्क्यध्वम् / संवङ्क्यध्वम्
सव्ँवङ्केध्वम् / संवङ्केध्वम्
सव्ँवङ्क्येध्वम् / संवङ्क्येध्वम्
सव्ँवङ्किषीध्वम् / संवङ्किषीध्वम्
सव्ँवङ्किषीध्वम् / संवङ्किषीध्वम्
उत्तम पुरुषः  एकवचनम्
सव्ँवङ्के / संवङ्के
सव्ँवङ्क्ये / संवङ्क्ये
सव्ँववङ्के / संववङ्के
सव्ँववङ्के / संववङ्के
सव्ँवङ्किताहे / संवङ्किताहे
सव्ँवङ्किताहे / संवङ्किताहे
सव्ँवङ्किष्ये / संवङ्किष्ये
सव्ँवङ्किष्ये / संवङ्किष्ये
सव्ँवङ्कै / संवङ्कै
सव्ँवङ्क्यै / संवङ्क्यै
सव्ँवङ्केय / संवङ्केय
सव्ँवङ्क्येय / संवङ्क्येय
सव्ँवङ्किषीय / संवङ्किषीय
सव्ँवङ्किषीय / संवङ्किषीय
उत्तम पुरुषः  द्विवचनम्
सव्ँवङ्कावहे / संवङ्कावहे
सव्ँवङ्क्यावहे / संवङ्क्यावहे
सव्ँववङ्किवहे / संववङ्किवहे
सव्ँववङ्किवहे / संववङ्किवहे
सव्ँवङ्कितास्वहे / संवङ्कितास्वहे
सव्ँवङ्कितास्वहे / संवङ्कितास्वहे
सव्ँवङ्किष्यावहे / संवङ्किष्यावहे
सव्ँवङ्किष्यावहे / संवङ्किष्यावहे
सव्ँवङ्कावहै / संवङ्कावहै
सव्ँवङ्क्यावहै / संवङ्क्यावहै
सव्ँवङ्केवहि / संवङ्केवहि
सव्ँवङ्क्येवहि / संवङ्क्येवहि
सव्ँवङ्किषीवहि / संवङ्किषीवहि
सव्ँवङ्किषीवहि / संवङ्किषीवहि
उत्तम पुरुषः  बहुवचनम्
सव्ँवङ्कामहे / संवङ्कामहे
सव्ँवङ्क्यामहे / संवङ्क्यामहे
सव्ँववङ्किमहे / संववङ्किमहे
सव्ँववङ्किमहे / संववङ्किमहे
सव्ँवङ्कितास्महे / संवङ्कितास्महे
सव्ँवङ्कितास्महे / संवङ्कितास्महे
सव्ँवङ्किष्यामहे / संवङ्किष्यामहे
सव्ँवङ्किष्यामहे / संवङ्किष्यामहे
सव्ँवङ्कामहै / संवङ्कामहै
सव्ँवङ्क्यामहै / संवङ्क्यामहै
सव्ँवङ्केमहि / संवङ्केमहि
सव्ँवङ्क्येमहि / संवङ्क्येमहि
सव्ँवङ्किषीमहि / संवङ्किषीमहि
सव्ँवङ्किषीमहि / संवङ्किषीमहि