सम् + लिङ्ग् - लिगिँ - गत्यर्थाः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
सल्ँलिङ्गति / संलिङ्गति
सल्ँलिङ्ग्यते / संलिङ्ग्यते
सल्ँलिलिङ्ग / संलिलिङ्ग
सल्ँलिलिङ्गे / संलिलिङ्गे
सल्ँलिङ्गिता / संलिङ्गिता
सल्ँलिङ्गिता / संलिङ्गिता
सल्ँलिङ्गिष्यति / संलिङ्गिष्यति
सल्ँलिङ्गिष्यते / संलिङ्गिष्यते
सल्ँलिङ्गतात् / संलिङ्गतात् / सल्ँलिङ्गताद् / संलिङ्गताद् / सल्ँलिङ्गतु / संलिङ्गतु
सल्ँलिङ्ग्यताम् / संलिङ्ग्यताम्
समलिङ्गत् / समलिङ्गद्
समलिङ्ग्यत
सल्ँलिङ्गेत् / संलिङ्गेत् / सल्ँलिङ्गेद् / संलिङ्गेद्
सल्ँलिङ्ग्येत / संलिङ्ग्येत
सल्ँलिङ्ग्यात् / संलिङ्ग्यात् / सल्ँलिङ्ग्याद् / संलिङ्ग्याद्
सल्ँलिङ्गिषीष्ट / संलिङ्गिषीष्ट
समलिङ्गीत् / समलिङ्गीद्
समलिङ्गि
समलिङ्गिष्यत् / समलिङ्गिष्यद्
समलिङ्गिष्यत
प्रथम  द्विवचनम्
सल्ँलिङ्गतः / संलिङ्गतः
सल्ँलिङ्ग्येते / संलिङ्ग्येते
सल्ँलिलिङ्गतुः / संलिलिङ्गतुः
सल्ँलिलिङ्गाते / संलिलिङ्गाते
सल्ँलिङ्गितारौ / संलिङ्गितारौ
सल्ँलिङ्गितारौ / संलिङ्गितारौ
सल्ँलिङ्गिष्यतः / संलिङ्गिष्यतः
सल्ँलिङ्गिष्येते / संलिङ्गिष्येते
सल्ँलिङ्गताम् / संलिङ्गताम्
सल्ँलिङ्ग्येताम् / संलिङ्ग्येताम्
समलिङ्गताम्
समलिङ्ग्येताम्
सल्ँलिङ्गेताम् / संलिङ्गेताम्
सल्ँलिङ्ग्येयाताम् / संलिङ्ग्येयाताम्
सल्ँलिङ्ग्यास्ताम् / संलिङ्ग्यास्ताम्
सल्ँलिङ्गिषीयास्ताम् / संलिङ्गिषीयास्ताम्
समलिङ्गिष्टाम्
समलिङ्गिषाताम्
समलिङ्गिष्यताम्
समलिङ्गिष्येताम्
प्रथम  बहुवचनम्
सल्ँलिङ्गन्ति / संलिङ्गन्ति
सल्ँलिङ्ग्यन्ते / संलिङ्ग्यन्ते
सल्ँलिलिङ्गुः / संलिलिङ्गुः
सल्ँलिलिङ्गिरे / संलिलिङ्गिरे
सल्ँलिङ्गितारः / संलिङ्गितारः
सल्ँलिङ्गितारः / संलिङ्गितारः
सल्ँलिङ्गिष्यन्ति / संलिङ्गिष्यन्ति
सल्ँलिङ्गिष्यन्ते / संलिङ्गिष्यन्ते
सल्ँलिङ्गन्तु / संलिङ्गन्तु
सल्ँलिङ्ग्यन्ताम् / संलिङ्ग्यन्ताम्
समलिङ्गन्
समलिङ्ग्यन्त
सल्ँलिङ्गेयुः / संलिङ्गेयुः
सल्ँलिङ्ग्येरन् / संलिङ्ग्येरन्
सल्ँलिङ्ग्यासुः / संलिङ्ग्यासुः
सल्ँलिङ्गिषीरन् / संलिङ्गिषीरन्
समलिङ्गिषुः
समलिङ्गिषत
समलिङ्गिष्यन्
समलिङ्गिष्यन्त
मध्यम  एकवचनम्
सल्ँलिङ्गसि / संलिङ्गसि
सल्ँलिङ्ग्यसे / संलिङ्ग्यसे
सल्ँलिलिङ्गिथ / संलिलिङ्गिथ
सल्ँलिलिङ्गिषे / संलिलिङ्गिषे
सल्ँलिङ्गितासि / संलिङ्गितासि
सल्ँलिङ्गितासे / संलिङ्गितासे
सल्ँलिङ्गिष्यसि / संलिङ्गिष्यसि
सल्ँलिङ्गिष्यसे / संलिङ्गिष्यसे
सल्ँलिङ्गतात् / संलिङ्गतात् / सल्ँलिङ्गताद् / संलिङ्गताद् / सल्ँलिङ्ग / संलिङ्ग
सल्ँलिङ्ग्यस्व / संलिङ्ग्यस्व
समलिङ्गः
समलिङ्ग्यथाः
सल्ँलिङ्गेः / संलिङ्गेः
सल्ँलिङ्ग्येथाः / संलिङ्ग्येथाः
सल्ँलिङ्ग्याः / संलिङ्ग्याः
सल्ँलिङ्गिषीष्ठाः / संलिङ्गिषीष्ठाः
समलिङ्गीः
समलिङ्गिष्ठाः
समलिङ्गिष्यः
समलिङ्गिष्यथाः
मध्यम  द्विवचनम्
सल्ँलिङ्गथः / संलिङ्गथः
सल्ँलिङ्ग्येथे / संलिङ्ग्येथे
सल्ँलिलिङ्गथुः / संलिलिङ्गथुः
सल्ँलिलिङ्गाथे / संलिलिङ्गाथे
सल्ँलिङ्गितास्थः / संलिङ्गितास्थः
सल्ँलिङ्गितासाथे / संलिङ्गितासाथे
सल्ँलिङ्गिष्यथः / संलिङ्गिष्यथः
सल्ँलिङ्गिष्येथे / संलिङ्गिष्येथे
सल्ँलिङ्गतम् / संलिङ्गतम्
सल्ँलिङ्ग्येथाम् / संलिङ्ग्येथाम्
समलिङ्गतम्
समलिङ्ग्येथाम्
सल्ँलिङ्गेतम् / संलिङ्गेतम्
सल्ँलिङ्ग्येयाथाम् / संलिङ्ग्येयाथाम्
सल्ँलिङ्ग्यास्तम् / संलिङ्ग्यास्तम्
सल्ँलिङ्गिषीयास्थाम् / संलिङ्गिषीयास्थाम्
समलिङ्गिष्टम्
समलिङ्गिषाथाम्
समलिङ्गिष्यतम्
समलिङ्गिष्येथाम्
मध्यम  बहुवचनम्
सल्ँलिङ्गथ / संलिङ्गथ
सल्ँलिङ्ग्यध्वे / संलिङ्ग्यध्वे
सल्ँलिलिङ्ग / संलिलिङ्ग
सल्ँलिलिङ्गिध्वे / संलिलिङ्गिध्वे
सल्ँलिङ्गितास्थ / संलिङ्गितास्थ
सल्ँलिङ्गिताध्वे / संलिङ्गिताध्वे
सल्ँलिङ्गिष्यथ / संलिङ्गिष्यथ
सल्ँलिङ्गिष्यध्वे / संलिङ्गिष्यध्वे
सल्ँलिङ्गत / संलिङ्गत
सल्ँलिङ्ग्यध्वम् / संलिङ्ग्यध्वम्
समलिङ्गत
समलिङ्ग्यध्वम्
सल्ँलिङ्गेत / संलिङ्गेत
सल्ँलिङ्ग्येध्वम् / संलिङ्ग्येध्वम्
सल्ँलिङ्ग्यास्त / संलिङ्ग्यास्त
सल्ँलिङ्गिषीध्वम् / संलिङ्गिषीध्वम्
समलिङ्गिष्ट
समलिङ्गिढ्वम्
समलिङ्गिष्यत
समलिङ्गिष्यध्वम्
उत्तम  एकवचनम्
सल्ँलिङ्गामि / संलिङ्गामि
सल्ँलिङ्ग्ये / संलिङ्ग्ये
सल्ँलिलिङ्ग / संलिलिङ्ग
सल्ँलिलिङ्गे / संलिलिङ्गे
सल्ँलिङ्गितास्मि / संलिङ्गितास्मि
सल्ँलिङ्गिताहे / संलिङ्गिताहे
सल्ँलिङ्गिष्यामि / संलिङ्गिष्यामि
सल्ँलिङ्गिष्ये / संलिङ्गिष्ये
सल्ँलिङ्गानि / संलिङ्गानि
सल्ँलिङ्ग्यै / संलिङ्ग्यै
समलिङ्गम्
समलिङ्ग्ये
सल्ँलिङ्गेयम् / संलिङ्गेयम्
सल्ँलिङ्ग्येय / संलिङ्ग्येय
सल्ँलिङ्ग्यासम् / संलिङ्ग्यासम्
सल्ँलिङ्गिषीय / संलिङ्गिषीय
समलिङ्गिषम्
समलिङ्गिषि
समलिङ्गिष्यम्
समलिङ्गिष्ये
उत्तम  द्विवचनम्
सल्ँलिङ्गावः / संलिङ्गावः
सल्ँलिङ्ग्यावहे / संलिङ्ग्यावहे
सल्ँलिलिङ्गिव / संलिलिङ्गिव
सल्ँलिलिङ्गिवहे / संलिलिङ्गिवहे
सल्ँलिङ्गितास्वः / संलिङ्गितास्वः
सल्ँलिङ्गितास्वहे / संलिङ्गितास्वहे
सल्ँलिङ्गिष्यावः / संलिङ्गिष्यावः
सल्ँलिङ्गिष्यावहे / संलिङ्गिष्यावहे
सल्ँलिङ्गाव / संलिङ्गाव
सल्ँलिङ्ग्यावहै / संलिङ्ग्यावहै
समलिङ्गाव
समलिङ्ग्यावहि
सल्ँलिङ्गेव / संलिङ्गेव
सल्ँलिङ्ग्येवहि / संलिङ्ग्येवहि
सल्ँलिङ्ग्यास्व / संलिङ्ग्यास्व
सल्ँलिङ्गिषीवहि / संलिङ्गिषीवहि
समलिङ्गिष्व
समलिङ्गिष्वहि
समलिङ्गिष्याव
समलिङ्गिष्यावहि
उत्तम  बहुवचनम्
सल्ँलिङ्गामः / संलिङ्गामः
सल्ँलिङ्ग्यामहे / संलिङ्ग्यामहे
सल्ँलिलिङ्गिम / संलिलिङ्गिम
सल्ँलिलिङ्गिमहे / संलिलिङ्गिमहे
सल्ँलिङ्गितास्मः / संलिङ्गितास्मः
सल्ँलिङ्गितास्महे / संलिङ्गितास्महे
सल्ँलिङ्गिष्यामः / संलिङ्गिष्यामः
सल्ँलिङ्गिष्यामहे / संलिङ्गिष्यामहे
सल्ँलिङ्गाम / संलिङ्गाम
सल्ँलिङ्ग्यामहै / संलिङ्ग्यामहै
समलिङ्गाम
समलिङ्ग्यामहि
सल्ँलिङ्गेम / संलिङ्गेम
सल्ँलिङ्ग्येमहि / संलिङ्ग्येमहि
सल्ँलिङ्ग्यास्म / संलिङ्ग्यास्म
सल्ँलिङ्गिषीमहि / संलिङ्गिषीमहि
समलिङ्गिष्म
समलिङ्गिष्महि
समलिङ्गिष्याम
समलिङ्गिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
सल्ँलिङ्गति / संलिङ्गति
सल्ँलिङ्ग्यते / संलिङ्ग्यते
सल्ँलिलिङ्ग / संलिलिङ्ग
सल्ँलिलिङ्गे / संलिलिङ्गे
सल्ँलिङ्गिता / संलिङ्गिता
सल्ँलिङ्गिता / संलिङ्गिता
सल्ँलिङ्गिष्यति / संलिङ्गिष्यति
सल्ँलिङ्गिष्यते / संलिङ्गिष्यते
सल्ँलिङ्गतात् / संलिङ्गतात् / सल्ँलिङ्गताद् / संलिङ्गताद् / सल्ँलिङ्गतु / संलिङ्गतु
सल्ँलिङ्ग्यताम् / संलिङ्ग्यताम्
समलिङ्गत् / समलिङ्गद्
सल्ँलिङ्गेत् / संलिङ्गेत् / सल्ँलिङ्गेद् / संलिङ्गेद्
सल्ँलिङ्ग्येत / संलिङ्ग्येत
सल्ँलिङ्ग्यात् / संलिङ्ग्यात् / सल्ँलिङ्ग्याद् / संलिङ्ग्याद्
सल्ँलिङ्गिषीष्ट / संलिङ्गिषीष्ट
समलिङ्गीत् / समलिङ्गीद्
समलिङ्गिष्यत् / समलिङ्गिष्यद्
प्रथमा  द्विवचनम्
सल्ँलिङ्गतः / संलिङ्गतः
सल्ँलिङ्ग्येते / संलिङ्ग्येते
सल्ँलिलिङ्गतुः / संलिलिङ्गतुः
सल्ँलिलिङ्गाते / संलिलिङ्गाते
सल्ँलिङ्गितारौ / संलिङ्गितारौ
सल्ँलिङ्गितारौ / संलिङ्गितारौ
सल्ँलिङ्गिष्यतः / संलिङ्गिष्यतः
सल्ँलिङ्गिष्येते / संलिङ्गिष्येते
सल्ँलिङ्गताम् / संलिङ्गताम्
सल्ँलिङ्ग्येताम् / संलिङ्ग्येताम्
सल्ँलिङ्गेताम् / संलिङ्गेताम्
सल्ँलिङ्ग्येयाताम् / संलिङ्ग्येयाताम्
सल्ँलिङ्ग्यास्ताम् / संलिङ्ग्यास्ताम्
सल्ँलिङ्गिषीयास्ताम् / संलिङ्गिषीयास्ताम्
प्रथमा  बहुवचनम्
सल्ँलिङ्गन्ति / संलिङ्गन्ति
सल्ँलिङ्ग्यन्ते / संलिङ्ग्यन्ते
सल्ँलिलिङ्गुः / संलिलिङ्गुः
सल्ँलिलिङ्गिरे / संलिलिङ्गिरे
सल्ँलिङ्गितारः / संलिङ्गितारः
सल्ँलिङ्गितारः / संलिङ्गितारः
सल्ँलिङ्गिष्यन्ति / संलिङ्गिष्यन्ति
सल्ँलिङ्गिष्यन्ते / संलिङ्गिष्यन्ते
सल्ँलिङ्गन्तु / संलिङ्गन्तु
सल्ँलिङ्ग्यन्ताम् / संलिङ्ग्यन्ताम्
सल्ँलिङ्गेयुः / संलिङ्गेयुः
सल्ँलिङ्ग्येरन् / संलिङ्ग्येरन्
सल्ँलिङ्ग्यासुः / संलिङ्ग्यासुः
सल्ँलिङ्गिषीरन् / संलिङ्गिषीरन्
मध्यम पुरुषः  एकवचनम्
सल्ँलिङ्गसि / संलिङ्गसि
सल्ँलिङ्ग्यसे / संलिङ्ग्यसे
सल्ँलिलिङ्गिथ / संलिलिङ्गिथ
सल्ँलिलिङ्गिषे / संलिलिङ्गिषे
सल्ँलिङ्गितासि / संलिङ्गितासि
सल्ँलिङ्गितासे / संलिङ्गितासे
सल्ँलिङ्गिष्यसि / संलिङ्गिष्यसि
सल्ँलिङ्गिष्यसे / संलिङ्गिष्यसे
सल्ँलिङ्गतात् / संलिङ्गतात् / सल्ँलिङ्गताद् / संलिङ्गताद् / सल्ँलिङ्ग / संलिङ्ग
सल्ँलिङ्ग्यस्व / संलिङ्ग्यस्व
सल्ँलिङ्गेः / संलिङ्गेः
सल्ँलिङ्ग्येथाः / संलिङ्ग्येथाः
सल्ँलिङ्ग्याः / संलिङ्ग्याः
सल्ँलिङ्गिषीष्ठाः / संलिङ्गिषीष्ठाः
मध्यम पुरुषः  द्विवचनम्
सल्ँलिङ्गथः / संलिङ्गथः
सल्ँलिङ्ग्येथे / संलिङ्ग्येथे
सल्ँलिलिङ्गथुः / संलिलिङ्गथुः
सल्ँलिलिङ्गाथे / संलिलिङ्गाथे
सल्ँलिङ्गितास्थः / संलिङ्गितास्थः
सल्ँलिङ्गितासाथे / संलिङ्गितासाथे
सल्ँलिङ्गिष्यथः / संलिङ्गिष्यथः
सल्ँलिङ्गिष्येथे / संलिङ्गिष्येथे
सल्ँलिङ्गतम् / संलिङ्गतम्
सल्ँलिङ्ग्येथाम् / संलिङ्ग्येथाम्
सल्ँलिङ्गेतम् / संलिङ्गेतम्
सल्ँलिङ्ग्येयाथाम् / संलिङ्ग्येयाथाम्
सल्ँलिङ्ग्यास्तम् / संलिङ्ग्यास्तम्
सल्ँलिङ्गिषीयास्थाम् / संलिङ्गिषीयास्थाम्
मध्यम पुरुषः  बहुवचनम्
सल्ँलिङ्गथ / संलिङ्गथ
सल्ँलिङ्ग्यध्वे / संलिङ्ग्यध्वे
सल्ँलिलिङ्ग / संलिलिङ्ग
सल्ँलिलिङ्गिध्वे / संलिलिङ्गिध्वे
सल्ँलिङ्गितास्थ / संलिङ्गितास्थ
सल्ँलिङ्गिताध्वे / संलिङ्गिताध्वे
सल्ँलिङ्गिष्यथ / संलिङ्गिष्यथ
सल्ँलिङ्गिष्यध्वे / संलिङ्गिष्यध्वे
सल्ँलिङ्गत / संलिङ्गत
सल्ँलिङ्ग्यध्वम् / संलिङ्ग्यध्वम्
सल्ँलिङ्गेत / संलिङ्गेत
सल्ँलिङ्ग्येध्वम् / संलिङ्ग्येध्वम्
सल्ँलिङ्ग्यास्त / संलिङ्ग्यास्त
सल्ँलिङ्गिषीध्वम् / संलिङ्गिषीध्वम्
उत्तम पुरुषः  एकवचनम्
सल्ँलिङ्गामि / संलिङ्गामि
सल्ँलिङ्ग्ये / संलिङ्ग्ये
सल्ँलिलिङ्ग / संलिलिङ्ग
सल्ँलिलिङ्गे / संलिलिङ्गे
सल्ँलिङ्गितास्मि / संलिङ्गितास्मि
सल्ँलिङ्गिताहे / संलिङ्गिताहे
सल्ँलिङ्गिष्यामि / संलिङ्गिष्यामि
सल्ँलिङ्गिष्ये / संलिङ्गिष्ये
सल्ँलिङ्गानि / संलिङ्गानि
सल्ँलिङ्ग्यै / संलिङ्ग्यै
सल्ँलिङ्गेयम् / संलिङ्गेयम्
सल्ँलिङ्ग्येय / संलिङ्ग्येय
सल्ँलिङ्ग्यासम् / संलिङ्ग्यासम्
सल्ँलिङ्गिषीय / संलिङ्गिषीय
उत्तम पुरुषः  द्विवचनम्
सल्ँलिङ्गावः / संलिङ्गावः
सल्ँलिङ्ग्यावहे / संलिङ्ग्यावहे
सल्ँलिलिङ्गिव / संलिलिङ्गिव
सल्ँलिलिङ्गिवहे / संलिलिङ्गिवहे
सल्ँलिङ्गितास्वः / संलिङ्गितास्वः
सल्ँलिङ्गितास्वहे / संलिङ्गितास्वहे
सल्ँलिङ्गिष्यावः / संलिङ्गिष्यावः
सल्ँलिङ्गिष्यावहे / संलिङ्गिष्यावहे
सल्ँलिङ्गाव / संलिङ्गाव
सल्ँलिङ्ग्यावहै / संलिङ्ग्यावहै
सल्ँलिङ्गेव / संलिङ्गेव
सल्ँलिङ्ग्येवहि / संलिङ्ग्येवहि
सल्ँलिङ्ग्यास्व / संलिङ्ग्यास्व
सल्ँलिङ्गिषीवहि / संलिङ्गिषीवहि
उत्तम पुरुषः  बहुवचनम्
सल्ँलिङ्गामः / संलिङ्गामः
सल्ँलिङ्ग्यामहे / संलिङ्ग्यामहे
सल्ँलिलिङ्गिम / संलिलिङ्गिम
सल्ँलिलिङ्गिमहे / संलिलिङ्गिमहे
सल्ँलिङ्गितास्मः / संलिङ्गितास्मः
सल्ँलिङ्गितास्महे / संलिङ्गितास्महे
सल्ँलिङ्गिष्यामः / संलिङ्गिष्यामः
सल्ँलिङ्गिष्यामहे / संलिङ्गिष्यामहे
सल्ँलिङ्गाम / संलिङ्गाम
सल्ँलिङ्ग्यामहै / संलिङ्ग्यामहै
सल्ँलिङ्गेम / संलिङ्गेम
सल्ँलिङ्ग्येमहि / संलिङ्ग्येमहि
सल्ँलिङ्ग्यास्म / संलिङ्ग्यास्म
सल्ँलिङ्गिषीमहि / संलिङ्गिषीमहि