सम् + लङ्घ् - लघिँ - गत्यर्थः लघिँ भोजननिवृत्तावपि भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
सल्ँलङ्घते / संलङ्घते
सल्ँलङ्घ्यते / संलङ्घ्यते
सल्ँललङ्घे / संललङ्घे
सल्ँललङ्घे / संललङ्घे
सल्ँलङ्घिता / संलङ्घिता
सल्ँलङ्घिता / संलङ्घिता
सल्ँलङ्घिष्यते / संलङ्घिष्यते
सल्ँलङ्घिष्यते / संलङ्घिष्यते
सल्ँलङ्घताम् / संलङ्घताम्
सल्ँलङ्घ्यताम् / संलङ्घ्यताम्
समलङ्घत
समलङ्घ्यत
सल्ँलङ्घेत / संलङ्घेत
सल्ँलङ्घ्येत / संलङ्घ्येत
सल्ँलङ्घिषीष्ट / संलङ्घिषीष्ट
सल्ँलङ्घिषीष्ट / संलङ्घिषीष्ट
समलङ्घिष्ट
समलङ्घि
समलङ्घिष्यत
समलङ्घिष्यत
प्रथम  द्विवचनम्
सल्ँलङ्घेते / संलङ्घेते
सल्ँलङ्घ्येते / संलङ्घ्येते
सल्ँललङ्घाते / संललङ्घाते
सल्ँललङ्घाते / संललङ्घाते
सल्ँलङ्घितारौ / संलङ्घितारौ
सल्ँलङ्घितारौ / संलङ्घितारौ
सल्ँलङ्घिष्येते / संलङ्घिष्येते
सल्ँलङ्घिष्येते / संलङ्घिष्येते
सल्ँलङ्घेताम् / संलङ्घेताम्
सल्ँलङ्घ्येताम् / संलङ्घ्येताम्
समलङ्घेताम्
समलङ्घ्येताम्
सल्ँलङ्घेयाताम् / संलङ्घेयाताम्
सल्ँलङ्घ्येयाताम् / संलङ्घ्येयाताम्
सल्ँलङ्घिषीयास्ताम् / संलङ्घिषीयास्ताम्
सल्ँलङ्घिषीयास्ताम् / संलङ्घिषीयास्ताम्
समलङ्घिषाताम्
समलङ्घिषाताम्
समलङ्घिष्येताम्
समलङ्घिष्येताम्
प्रथम  बहुवचनम्
सल्ँलङ्घन्ते / संलङ्घन्ते
सल्ँलङ्घ्यन्ते / संलङ्घ्यन्ते
सल्ँललङ्घिरे / संललङ्घिरे
सल्ँललङ्घिरे / संललङ्घिरे
सल्ँलङ्घितारः / संलङ्घितारः
सल्ँलङ्घितारः / संलङ्घितारः
सल्ँलङ्घिष्यन्ते / संलङ्घिष्यन्ते
सल्ँलङ्घिष्यन्ते / संलङ्घिष्यन्ते
सल्ँलङ्घन्ताम् / संलङ्घन्ताम्
सल्ँलङ्घ्यन्ताम् / संलङ्घ्यन्ताम्
समलङ्घन्त
समलङ्घ्यन्त
सल्ँलङ्घेरन् / संलङ्घेरन्
सल्ँलङ्घ्येरन् / संलङ्घ्येरन्
सल्ँलङ्घिषीरन् / संलङ्घिषीरन्
सल्ँलङ्घिषीरन् / संलङ्घिषीरन्
समलङ्घिषत
समलङ्घिषत
समलङ्घिष्यन्त
समलङ्घिष्यन्त
मध्यम  एकवचनम्
सल्ँलङ्घसे / संलङ्घसे
सल्ँलङ्घ्यसे / संलङ्घ्यसे
सल्ँललङ्घिषे / संललङ्घिषे
सल्ँललङ्घिषे / संललङ्घिषे
सल्ँलङ्घितासे / संलङ्घितासे
सल्ँलङ्घितासे / संलङ्घितासे
सल्ँलङ्घिष्यसे / संलङ्घिष्यसे
सल्ँलङ्घिष्यसे / संलङ्घिष्यसे
सल्ँलङ्घस्व / संलङ्घस्व
सल्ँलङ्घ्यस्व / संलङ्घ्यस्व
समलङ्घथाः
समलङ्घ्यथाः
सल्ँलङ्घेथाः / संलङ्घेथाः
सल्ँलङ्घ्येथाः / संलङ्घ्येथाः
सल्ँलङ्घिषीष्ठाः / संलङ्घिषीष्ठाः
सल्ँलङ्घिषीष्ठाः / संलङ्घिषीष्ठाः
समलङ्घिष्ठाः
समलङ्घिष्ठाः
समलङ्घिष्यथाः
समलङ्घिष्यथाः
मध्यम  द्विवचनम्
सल्ँलङ्घेथे / संलङ्घेथे
सल्ँलङ्घ्येथे / संलङ्घ्येथे
सल्ँललङ्घाथे / संललङ्घाथे
सल्ँललङ्घाथे / संललङ्घाथे
सल्ँलङ्घितासाथे / संलङ्घितासाथे
सल्ँलङ्घितासाथे / संलङ्घितासाथे
सल्ँलङ्घिष्येथे / संलङ्घिष्येथे
सल्ँलङ्घिष्येथे / संलङ्घिष्येथे
सल्ँलङ्घेथाम् / संलङ्घेथाम्
सल्ँलङ्घ्येथाम् / संलङ्घ्येथाम्
समलङ्घेथाम्
समलङ्घ्येथाम्
सल्ँलङ्घेयाथाम् / संलङ्घेयाथाम्
सल्ँलङ्घ्येयाथाम् / संलङ्घ्येयाथाम्
सल्ँलङ्घिषीयास्थाम् / संलङ्घिषीयास्थाम्
सल्ँलङ्घिषीयास्थाम् / संलङ्घिषीयास्थाम्
समलङ्घिषाथाम्
समलङ्घिषाथाम्
समलङ्घिष्येथाम्
समलङ्घिष्येथाम्
मध्यम  बहुवचनम्
सल्ँलङ्घध्वे / संलङ्घध्वे
सल्ँलङ्घ्यध्वे / संलङ्घ्यध्वे
सल्ँललङ्घिध्वे / संललङ्घिध्वे
सल्ँललङ्घिध्वे / संललङ्घिध्वे
सल्ँलङ्घिताध्वे / संलङ्घिताध्वे
सल्ँलङ्घिताध्वे / संलङ्घिताध्वे
सल्ँलङ्घिष्यध्वे / संलङ्घिष्यध्वे
सल्ँलङ्घिष्यध्वे / संलङ्घिष्यध्वे
सल्ँलङ्घध्वम् / संलङ्घध्वम्
सल्ँलङ्घ्यध्वम् / संलङ्घ्यध्वम्
समलङ्घध्वम्
समलङ्घ्यध्वम्
सल्ँलङ्घेध्वम् / संलङ्घेध्वम्
सल्ँलङ्घ्येध्वम् / संलङ्घ्येध्वम्
सल्ँलङ्घिषीध्वम् / संलङ्घिषीध्वम्
सल्ँलङ्घिषीध्वम् / संलङ्घिषीध्वम्
समलङ्घिढ्वम्
समलङ्घिढ्वम्
समलङ्घिष्यध्वम्
समलङ्घिष्यध्वम्
उत्तम  एकवचनम्
सल्ँलङ्घे / संलङ्घे
सल्ँलङ्घ्ये / संलङ्घ्ये
सल्ँललङ्घे / संललङ्घे
सल्ँललङ्घे / संललङ्घे
सल्ँलङ्घिताहे / संलङ्घिताहे
सल्ँलङ्घिताहे / संलङ्घिताहे
सल्ँलङ्घिष्ये / संलङ्घिष्ये
सल्ँलङ्घिष्ये / संलङ्घिष्ये
सल्ँलङ्घै / संलङ्घै
सल्ँलङ्घ्यै / संलङ्घ्यै
समलङ्घे
समलङ्घ्ये
सल्ँलङ्घेय / संलङ्घेय
सल्ँलङ्घ्येय / संलङ्घ्येय
सल्ँलङ्घिषीय / संलङ्घिषीय
सल्ँलङ्घिषीय / संलङ्घिषीय
समलङ्घिषि
समलङ्घिषि
समलङ्घिष्ये
समलङ्घिष्ये
उत्तम  द्विवचनम्
सल्ँलङ्घावहे / संलङ्घावहे
सल्ँलङ्घ्यावहे / संलङ्घ्यावहे
सल्ँललङ्घिवहे / संललङ्घिवहे
सल्ँललङ्घिवहे / संललङ्घिवहे
सल्ँलङ्घितास्वहे / संलङ्घितास्वहे
सल्ँलङ्घितास्वहे / संलङ्घितास्वहे
सल्ँलङ्घिष्यावहे / संलङ्घिष्यावहे
सल्ँलङ्घिष्यावहे / संलङ्घिष्यावहे
सल्ँलङ्घावहै / संलङ्घावहै
सल्ँलङ्घ्यावहै / संलङ्घ्यावहै
समलङ्घावहि
समलङ्घ्यावहि
सल्ँलङ्घेवहि / संलङ्घेवहि
सल्ँलङ्घ्येवहि / संलङ्घ्येवहि
सल्ँलङ्घिषीवहि / संलङ्घिषीवहि
सल्ँलङ्घिषीवहि / संलङ्घिषीवहि
समलङ्घिष्वहि
समलङ्घिष्वहि
समलङ्घिष्यावहि
समलङ्घिष्यावहि
उत्तम  बहुवचनम्
सल्ँलङ्घामहे / संलङ्घामहे
सल्ँलङ्घ्यामहे / संलङ्घ्यामहे
सल्ँललङ्घिमहे / संललङ्घिमहे
सल्ँललङ्घिमहे / संललङ्घिमहे
सल्ँलङ्घितास्महे / संलङ्घितास्महे
सल्ँलङ्घितास्महे / संलङ्घितास्महे
सल्ँलङ्घिष्यामहे / संलङ्घिष्यामहे
सल्ँलङ्घिष्यामहे / संलङ्घिष्यामहे
सल्ँलङ्घामहै / संलङ्घामहै
सल्ँलङ्घ्यामहै / संलङ्घ्यामहै
समलङ्घामहि
समलङ्घ्यामहि
सल्ँलङ्घेमहि / संलङ्घेमहि
सल्ँलङ्घ्येमहि / संलङ्घ्येमहि
सल्ँलङ्घिषीमहि / संलङ्घिषीमहि
सल्ँलङ्घिषीमहि / संलङ्घिषीमहि
समलङ्घिष्महि
समलङ्घिष्महि
समलङ्घिष्यामहि
समलङ्घिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
सल्ँलङ्घते / संलङ्घते
सल्ँलङ्घ्यते / संलङ्घ्यते
सल्ँललङ्घे / संललङ्घे
सल्ँललङ्घे / संललङ्घे
सल्ँलङ्घिता / संलङ्घिता
सल्ँलङ्घिता / संलङ्घिता
सल्ँलङ्घिष्यते / संलङ्घिष्यते
सल्ँलङ्घिष्यते / संलङ्घिष्यते
सल्ँलङ्घताम् / संलङ्घताम्
सल्ँलङ्घ्यताम् / संलङ्घ्यताम्
सल्ँलङ्घेत / संलङ्घेत
सल्ँलङ्घ्येत / संलङ्घ्येत
सल्ँलङ्घिषीष्ट / संलङ्घिषीष्ट
सल्ँलङ्घिषीष्ट / संलङ्घिषीष्ट
प्रथमा  द्विवचनम्
सल्ँलङ्घेते / संलङ्घेते
सल्ँलङ्घ्येते / संलङ्घ्येते
सल्ँललङ्घाते / संललङ्घाते
सल्ँललङ्घाते / संललङ्घाते
सल्ँलङ्घितारौ / संलङ्घितारौ
सल्ँलङ्घितारौ / संलङ्घितारौ
सल्ँलङ्घिष्येते / संलङ्घिष्येते
सल्ँलङ्घिष्येते / संलङ्घिष्येते
सल्ँलङ्घेताम् / संलङ्घेताम्
सल्ँलङ्घ्येताम् / संलङ्घ्येताम्
सल्ँलङ्घेयाताम् / संलङ्घेयाताम्
सल्ँलङ्घ्येयाताम् / संलङ्घ्येयाताम्
सल्ँलङ्घिषीयास्ताम् / संलङ्घिषीयास्ताम्
सल्ँलङ्घिषीयास्ताम् / संलङ्घिषीयास्ताम्
प्रथमा  बहुवचनम्
सल्ँलङ्घन्ते / संलङ्घन्ते
सल्ँलङ्घ्यन्ते / संलङ्घ्यन्ते
सल्ँललङ्घिरे / संललङ्घिरे
सल्ँललङ्घिरे / संललङ्घिरे
सल्ँलङ्घितारः / संलङ्घितारः
सल्ँलङ्घितारः / संलङ्घितारः
सल्ँलङ्घिष्यन्ते / संलङ्घिष्यन्ते
सल्ँलङ्घिष्यन्ते / संलङ्घिष्यन्ते
सल्ँलङ्घन्ताम् / संलङ्घन्ताम्
सल्ँलङ्घ्यन्ताम् / संलङ्घ्यन्ताम्
सल्ँलङ्घेरन् / संलङ्घेरन्
सल्ँलङ्घ्येरन् / संलङ्घ्येरन्
सल्ँलङ्घिषीरन् / संलङ्घिषीरन्
सल्ँलङ्घिषीरन् / संलङ्घिषीरन्
मध्यम पुरुषः  एकवचनम्
सल्ँलङ्घसे / संलङ्घसे
सल्ँलङ्घ्यसे / संलङ्घ्यसे
सल्ँललङ्घिषे / संललङ्घिषे
सल्ँललङ्घिषे / संललङ्घिषे
सल्ँलङ्घितासे / संलङ्घितासे
सल्ँलङ्घितासे / संलङ्घितासे
सल्ँलङ्घिष्यसे / संलङ्घिष्यसे
सल्ँलङ्घिष्यसे / संलङ्घिष्यसे
सल्ँलङ्घस्व / संलङ्घस्व
सल्ँलङ्घ्यस्व / संलङ्घ्यस्व
सल्ँलङ्घेथाः / संलङ्घेथाः
सल्ँलङ्घ्येथाः / संलङ्घ्येथाः
सल्ँलङ्घिषीष्ठाः / संलङ्घिषीष्ठाः
सल्ँलङ्घिषीष्ठाः / संलङ्घिषीष्ठाः
मध्यम पुरुषः  द्विवचनम्
सल्ँलङ्घेथे / संलङ्घेथे
सल्ँलङ्घ्येथे / संलङ्घ्येथे
सल्ँललङ्घाथे / संललङ्घाथे
सल्ँललङ्घाथे / संललङ्घाथे
सल्ँलङ्घितासाथे / संलङ्घितासाथे
सल्ँलङ्घितासाथे / संलङ्घितासाथे
सल्ँलङ्घिष्येथे / संलङ्घिष्येथे
सल्ँलङ्घिष्येथे / संलङ्घिष्येथे
सल्ँलङ्घेथाम् / संलङ्घेथाम्
सल्ँलङ्घ्येथाम् / संलङ्घ्येथाम्
सल्ँलङ्घेयाथाम् / संलङ्घेयाथाम्
सल्ँलङ्घ्येयाथाम् / संलङ्घ्येयाथाम्
सल्ँलङ्घिषीयास्थाम् / संलङ्घिषीयास्थाम्
सल्ँलङ्घिषीयास्थाम् / संलङ्घिषीयास्थाम्
मध्यम पुरुषः  बहुवचनम्
सल्ँलङ्घध्वे / संलङ्घध्वे
सल्ँलङ्घ्यध्वे / संलङ्घ्यध्वे
सल्ँललङ्घिध्वे / संललङ्घिध्वे
सल्ँललङ्घिध्वे / संललङ्घिध्वे
सल्ँलङ्घिताध्वे / संलङ्घिताध्वे
सल्ँलङ्घिताध्वे / संलङ्घिताध्वे
सल्ँलङ्घिष्यध्वे / संलङ्घिष्यध्वे
सल्ँलङ्घिष्यध्वे / संलङ्घिष्यध्वे
सल्ँलङ्घध्वम् / संलङ्घध्वम्
सल्ँलङ्घ्यध्वम् / संलङ्घ्यध्वम्
सल्ँलङ्घेध्वम् / संलङ्घेध्वम्
सल्ँलङ्घ्येध्वम् / संलङ्घ्येध्वम्
सल्ँलङ्घिषीध्वम् / संलङ्घिषीध्वम्
सल्ँलङ्घिषीध्वम् / संलङ्घिषीध्वम्
उत्तम पुरुषः  एकवचनम्
सल्ँलङ्घे / संलङ्घे
सल्ँलङ्घ्ये / संलङ्घ्ये
सल्ँललङ्घे / संललङ्घे
सल्ँललङ्घे / संललङ्घे
सल्ँलङ्घिताहे / संलङ्घिताहे
सल्ँलङ्घिताहे / संलङ्घिताहे
सल्ँलङ्घिष्ये / संलङ्घिष्ये
सल्ँलङ्घिष्ये / संलङ्घिष्ये
सल्ँलङ्घै / संलङ्घै
सल्ँलङ्घ्यै / संलङ्घ्यै
सल्ँलङ्घेय / संलङ्घेय
सल्ँलङ्घ्येय / संलङ्घ्येय
सल्ँलङ्घिषीय / संलङ्घिषीय
सल्ँलङ्घिषीय / संलङ्घिषीय
उत्तम पुरुषः  द्विवचनम्
सल्ँलङ्घावहे / संलङ्घावहे
सल्ँलङ्घ्यावहे / संलङ्घ्यावहे
सल्ँललङ्घिवहे / संललङ्घिवहे
सल्ँललङ्घिवहे / संललङ्घिवहे
सल्ँलङ्घितास्वहे / संलङ्घितास्वहे
सल्ँलङ्घितास्वहे / संलङ्घितास्वहे
सल्ँलङ्घिष्यावहे / संलङ्घिष्यावहे
सल्ँलङ्घिष्यावहे / संलङ्घिष्यावहे
सल्ँलङ्घावहै / संलङ्घावहै
सल्ँलङ्घ्यावहै / संलङ्घ्यावहै
सल्ँलङ्घेवहि / संलङ्घेवहि
सल्ँलङ्घ्येवहि / संलङ्घ्येवहि
सल्ँलङ्घिषीवहि / संलङ्घिषीवहि
सल्ँलङ्घिषीवहि / संलङ्घिषीवहि
उत्तम पुरुषः  बहुवचनम्
सल्ँलङ्घामहे / संलङ्घामहे
सल्ँलङ्घ्यामहे / संलङ्घ्यामहे
सल्ँललङ्घिमहे / संललङ्घिमहे
सल्ँललङ्घिमहे / संललङ्घिमहे
सल्ँलङ्घितास्महे / संलङ्घितास्महे
सल्ँलङ्घितास्महे / संलङ्घितास्महे
सल्ँलङ्घिष्यामहे / संलङ्घिष्यामहे
सल्ँलङ्घिष्यामहे / संलङ्घिष्यामहे
सल्ँलङ्घामहै / संलङ्घामहै
सल्ँलङ्घ्यामहै / संलङ्घ्यामहै
सल्ँलङ्घेमहि / संलङ्घेमहि
सल्ँलङ्घ्येमहि / संलङ्घ्येमहि
सल्ँलङ्घिषीमहि / संलङ्घिषीमहि
सल्ँलङ्घिषीमहि / संलङ्घिषीमहि