सम् + राघ् - राघृँ - सामर्थ्ये भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
संराघते
संराघ्यते
संरराघे
संरराघे
संराघिता
संराघिता
संराघिष्यते
संराघिष्यते
संराघताम्
संराघ्यताम्
समराघत
समराघ्यत
संराघेत
संराघ्येत
संराघिषीष्ट
संराघिषीष्ट
समराघिष्ट
समराघि
समराघिष्यत
समराघिष्यत
प्रथम  द्विवचनम्
संराघेते
संराघ्येते
संरराघाते
संरराघाते
संराघितारौ
संराघितारौ
संराघिष्येते
संराघिष्येते
संराघेताम्
संराघ्येताम्
समराघेताम्
समराघ्येताम्
संराघेयाताम्
संराघ्येयाताम्
संराघिषीयास्ताम्
संराघिषीयास्ताम्
समराघिषाताम्
समराघिषाताम्
समराघिष्येताम्
समराघिष्येताम्
प्रथम  बहुवचनम्
संराघन्ते
संराघ्यन्ते
संरराघिरे
संरराघिरे
संराघितारः
संराघितारः
संराघिष्यन्ते
संराघिष्यन्ते
संराघन्ताम्
संराघ्यन्ताम्
समराघन्त
समराघ्यन्त
संराघेरन्
संराघ्येरन्
संराघिषीरन्
संराघिषीरन्
समराघिषत
समराघिषत
समराघिष्यन्त
समराघिष्यन्त
मध्यम  एकवचनम्
संराघसे
संराघ्यसे
संरराघिषे
संरराघिषे
संराघितासे
संराघितासे
संराघिष्यसे
संराघिष्यसे
संराघस्व
संराघ्यस्व
समराघथाः
समराघ्यथाः
संराघेथाः
संराघ्येथाः
संराघिषीष्ठाः
संराघिषीष्ठाः
समराघिष्ठाः
समराघिष्ठाः
समराघिष्यथाः
समराघिष्यथाः
मध्यम  द्विवचनम्
संराघेथे
संराघ्येथे
संरराघाथे
संरराघाथे
संराघितासाथे
संराघितासाथे
संराघिष्येथे
संराघिष्येथे
संराघेथाम्
संराघ्येथाम्
समराघेथाम्
समराघ्येथाम्
संराघेयाथाम्
संराघ्येयाथाम्
संराघिषीयास्थाम्
संराघिषीयास्थाम्
समराघिषाथाम्
समराघिषाथाम्
समराघिष्येथाम्
समराघिष्येथाम्
मध्यम  बहुवचनम्
संराघध्वे
संराघ्यध्वे
संरराघिध्वे
संरराघिध्वे
संराघिताध्वे
संराघिताध्वे
संराघिष्यध्वे
संराघिष्यध्वे
संराघध्वम्
संराघ्यध्वम्
समराघध्वम्
समराघ्यध्वम्
संराघेध्वम्
संराघ्येध्वम्
संराघिषीध्वम्
संराघिषीध्वम्
समराघिढ्वम्
समराघिढ्वम्
समराघिष्यध्वम्
समराघिष्यध्वम्
उत्तम  एकवचनम्
संराघे
संराघ्ये
संरराघे
संरराघे
संराघिताहे
संराघिताहे
संराघिष्ये
संराघिष्ये
संराघै
संराघ्यै
समराघे
समराघ्ये
संराघेय
संराघ्येय
संराघिषीय
संराघिषीय
समराघिषि
समराघिषि
समराघिष्ये
समराघिष्ये
उत्तम  द्विवचनम्
संराघावहे
संराघ्यावहे
संरराघिवहे
संरराघिवहे
संराघितास्वहे
संराघितास्वहे
संराघिष्यावहे
संराघिष्यावहे
संराघावहै
संराघ्यावहै
समराघावहि
समराघ्यावहि
संराघेवहि
संराघ्येवहि
संराघिषीवहि
संराघिषीवहि
समराघिष्वहि
समराघिष्वहि
समराघिष्यावहि
समराघिष्यावहि
उत्तम  बहुवचनम्
संराघामहे
संराघ्यामहे
संरराघिमहे
संरराघिमहे
संराघितास्महे
संराघितास्महे
संराघिष्यामहे
संराघिष्यामहे
संराघामहै
संराघ्यामहै
समराघामहि
समराघ्यामहि
संराघेमहि
संराघ्येमहि
संराघिषीमहि
संराघिषीमहि
समराघिष्महि
समराघिष्महि
समराघिष्यामहि
समराघिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्