सम् + रङ्ग् - रगिँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
संरङ्गति
संरङ्ग्यते
संररङ्ग
संररङ्गे
संरङ्गिता
संरङ्गिता
संरङ्गिष्यति
संरङ्गिष्यते
संरङ्गतात् / संरङ्गताद् / संरङ्गतु
संरङ्ग्यताम्
समरङ्गत् / समरङ्गद्
समरङ्ग्यत
संरङ्गेत् / संरङ्गेद्
संरङ्ग्येत
संरङ्ग्यात् / संरङ्ग्याद्
संरङ्गिषीष्ट
समरङ्गीत् / समरङ्गीद्
समरङ्गि
समरङ्गिष्यत् / समरङ्गिष्यद्
समरङ्गिष्यत
प्रथम  द्विवचनम्
संरङ्गतः
संरङ्ग्येते
संररङ्गतुः
संररङ्गाते
संरङ्गितारौ
संरङ्गितारौ
संरङ्गिष्यतः
संरङ्गिष्येते
संरङ्गताम्
संरङ्ग्येताम्
समरङ्गताम्
समरङ्ग्येताम्
संरङ्गेताम्
संरङ्ग्येयाताम्
संरङ्ग्यास्ताम्
संरङ्गिषीयास्ताम्
समरङ्गिष्टाम्
समरङ्गिषाताम्
समरङ्गिष्यताम्
समरङ्गिष्येताम्
प्रथम  बहुवचनम्
संरङ्गन्ति
संरङ्ग्यन्ते
संररङ्गुः
संररङ्गिरे
संरङ्गितारः
संरङ्गितारः
संरङ्गिष्यन्ति
संरङ्गिष्यन्ते
संरङ्गन्तु
संरङ्ग्यन्ताम्
समरङ्गन्
समरङ्ग्यन्त
संरङ्गेयुः
संरङ्ग्येरन्
संरङ्ग्यासुः
संरङ्गिषीरन्
समरङ्गिषुः
समरङ्गिषत
समरङ्गिष्यन्
समरङ्गिष्यन्त
मध्यम  एकवचनम्
संरङ्गसि
संरङ्ग्यसे
संररङ्गिथ
संररङ्गिषे
संरङ्गितासि
संरङ्गितासे
संरङ्गिष्यसि
संरङ्गिष्यसे
संरङ्गतात् / संरङ्गताद् / संरङ्ग
संरङ्ग्यस्व
समरङ्गः
समरङ्ग्यथाः
संरङ्गेः
संरङ्ग्येथाः
संरङ्ग्याः
संरङ्गिषीष्ठाः
समरङ्गीः
समरङ्गिष्ठाः
समरङ्गिष्यः
समरङ्गिष्यथाः
मध्यम  द्विवचनम्
संरङ्गथः
संरङ्ग्येथे
संररङ्गथुः
संररङ्गाथे
संरङ्गितास्थः
संरङ्गितासाथे
संरङ्गिष्यथः
संरङ्गिष्येथे
संरङ्गतम्
संरङ्ग्येथाम्
समरङ्गतम्
समरङ्ग्येथाम्
संरङ्गेतम्
संरङ्ग्येयाथाम्
संरङ्ग्यास्तम्
संरङ्गिषीयास्थाम्
समरङ्गिष्टम्
समरङ्गिषाथाम्
समरङ्गिष्यतम्
समरङ्गिष्येथाम्
मध्यम  बहुवचनम्
संरङ्गथ
संरङ्ग्यध्वे
संररङ्ग
संररङ्गिध्वे
संरङ्गितास्थ
संरङ्गिताध्वे
संरङ्गिष्यथ
संरङ्गिष्यध्वे
संरङ्गत
संरङ्ग्यध्वम्
समरङ्गत
समरङ्ग्यध्वम्
संरङ्गेत
संरङ्ग्येध्वम्
संरङ्ग्यास्त
संरङ्गिषीध्वम्
समरङ्गिष्ट
समरङ्गिढ्वम्
समरङ्गिष्यत
समरङ्गिष्यध्वम्
उत्तम  एकवचनम्
संरङ्गामि
संरङ्ग्ये
संररङ्ग
संररङ्गे
संरङ्गितास्मि
संरङ्गिताहे
संरङ्गिष्यामि
संरङ्गिष्ये
संरङ्गाणि
संरङ्ग्यै
समरङ्गम्
समरङ्ग्ये
संरङ्गेयम्
संरङ्ग्येय
संरङ्ग्यासम्
संरङ्गिषीय
समरङ्गिषम्
समरङ्गिषि
समरङ्गिष्यम्
समरङ्गिष्ये
उत्तम  द्विवचनम्
संरङ्गावः
संरङ्ग्यावहे
संररङ्गिव
संररङ्गिवहे
संरङ्गितास्वः
संरङ्गितास्वहे
संरङ्गिष्यावः
संरङ्गिष्यावहे
संरङ्गाव
संरङ्ग्यावहै
समरङ्गाव
समरङ्ग्यावहि
संरङ्गेव
संरङ्ग्येवहि
संरङ्ग्यास्व
संरङ्गिषीवहि
समरङ्गिष्व
समरङ्गिष्वहि
समरङ्गिष्याव
समरङ्गिष्यावहि
उत्तम  बहुवचनम्
संरङ्गामः
संरङ्ग्यामहे
संररङ्गिम
संररङ्गिमहे
संरङ्गितास्मः
संरङ्गितास्महे
संरङ्गिष्यामः
संरङ्गिष्यामहे
संरङ्गाम
संरङ्ग्यामहै
समरङ्गाम
समरङ्ग्यामहि
संरङ्गेम
संरङ्ग्येमहि
संरङ्ग्यास्म
संरङ्गिषीमहि
समरङ्गिष्म
समरङ्गिष्महि
समरङ्गिष्याम
समरङ्गिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
संरङ्गतात् / संरङ्गताद् / संरङ्गतु
समरङ्गत् / समरङ्गद्
संरङ्गेत् / संरङ्गेद्
संरङ्ग्यात् / संरङ्ग्याद्
समरङ्गीत् / समरङ्गीद्
समरङ्गिष्यत् / समरङ्गिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
संरङ्गतात् / संरङ्गताद् / संरङ्ग
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्