सम् + मन्थ् - मथिँ - हिंसासङ्क्लेशनयोः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
सम्मन्थति / संमन्थति
सम्मन्थ्यते / संमन्थ्यते
सम्ममन्थ / संममन्थ
सम्ममन्थे / संममन्थे
सम्मन्थिता / संमन्थिता
सम्मन्थिता / संमन्थिता
सम्मन्थिष्यति / संमन्थिष्यति
सम्मन्थिष्यते / संमन्थिष्यते
सम्मन्थतात् / संमन्थतात् / सम्मन्थताद् / संमन्थताद् / सम्मन्थतु / संमन्थतु
सम्मन्थ्यताम् / संमन्थ्यताम्
सममन्थत् / सममन्थद्
सममन्थ्यत
सम्मन्थेत् / संमन्थेत् / सम्मन्थेद् / संमन्थेद्
सम्मन्थ्येत / संमन्थ्येत
सम्मन्थ्यात् / संमन्थ्यात् / सम्मन्थ्याद् / संमन्थ्याद्
सम्मन्थिषीष्ट / संमन्थिषीष्ट
सममन्थीत् / सममन्थीद्
सममन्थि
सममन्थिष्यत् / सममन्थिष्यद्
सममन्थिष्यत
प्रथम  द्विवचनम्
सम्मन्थतः / संमन्थतः
सम्मन्थ्येते / संमन्थ्येते
सम्ममन्थतुः / संममन्थतुः
सम्ममन्थाते / संममन्थाते
सम्मन्थितारौ / संमन्थितारौ
सम्मन्थितारौ / संमन्थितारौ
सम्मन्थिष्यतः / संमन्थिष्यतः
सम्मन्थिष्येते / संमन्थिष्येते
सम्मन्थताम् / संमन्थताम्
सम्मन्थ्येताम् / संमन्थ्येताम्
सममन्थताम्
सममन्थ्येताम्
सम्मन्थेताम् / संमन्थेताम्
सम्मन्थ्येयाताम् / संमन्थ्येयाताम्
सम्मन्थ्यास्ताम् / संमन्थ्यास्ताम्
सम्मन्थिषीयास्ताम् / संमन्थिषीयास्ताम्
सममन्थिष्टाम्
सममन्थिषाताम्
सममन्थिष्यताम्
सममन्थिष्येताम्
प्रथम  बहुवचनम्
सम्मन्थन्ति / संमन्थन्ति
सम्मन्थ्यन्ते / संमन्थ्यन्ते
सम्ममन्थुः / संममन्थुः
सम्ममन्थिरे / संममन्थिरे
सम्मन्थितारः / संमन्थितारः
सम्मन्थितारः / संमन्थितारः
सम्मन्थिष्यन्ति / संमन्थिष्यन्ति
सम्मन्थिष्यन्ते / संमन्थिष्यन्ते
सम्मन्थन्तु / संमन्थन्तु
सम्मन्थ्यन्ताम् / संमन्थ्यन्ताम्
सममन्थन्
सममन्थ्यन्त
सम्मन्थेयुः / संमन्थेयुः
सम्मन्थ्येरन् / संमन्थ्येरन्
सम्मन्थ्यासुः / संमन्थ्यासुः
सम्मन्थिषीरन् / संमन्थिषीरन्
सममन्थिषुः
सममन्थिषत
सममन्थिष्यन्
सममन्थिष्यन्त
मध्यम  एकवचनम्
सम्मन्थसि / संमन्थसि
सम्मन्थ्यसे / संमन्थ्यसे
सम्ममन्थिथ / संममन्थिथ
सम्ममन्थिषे / संममन्थिषे
सम्मन्थितासि / संमन्थितासि
सम्मन्थितासे / संमन्थितासे
सम्मन्थिष्यसि / संमन्थिष्यसि
सम्मन्थिष्यसे / संमन्थिष्यसे
सम्मन्थतात् / संमन्थतात् / सम्मन्थताद् / संमन्थताद् / सम्मन्थ / संमन्थ
सम्मन्थ्यस्व / संमन्थ्यस्व
सममन्थः
सममन्थ्यथाः
सम्मन्थेः / संमन्थेः
सम्मन्थ्येथाः / संमन्थ्येथाः
सम्मन्थ्याः / संमन्थ्याः
सम्मन्थिषीष्ठाः / संमन्थिषीष्ठाः
सममन्थीः
सममन्थिष्ठाः
सममन्थिष्यः
सममन्थिष्यथाः
मध्यम  द्विवचनम्
सम्मन्थथः / संमन्थथः
सम्मन्थ्येथे / संमन्थ्येथे
सम्ममन्थथुः / संममन्थथुः
सम्ममन्थाथे / संममन्थाथे
सम्मन्थितास्थः / संमन्थितास्थः
सम्मन्थितासाथे / संमन्थितासाथे
सम्मन्थिष्यथः / संमन्थिष्यथः
सम्मन्थिष्येथे / संमन्थिष्येथे
सम्मन्थतम् / संमन्थतम्
सम्मन्थ्येथाम् / संमन्थ्येथाम्
सममन्थतम्
सममन्थ्येथाम्
सम्मन्थेतम् / संमन्थेतम्
सम्मन्थ्येयाथाम् / संमन्थ्येयाथाम्
सम्मन्थ्यास्तम् / संमन्थ्यास्तम्
सम्मन्थिषीयास्थाम् / संमन्थिषीयास्थाम्
सममन्थिष्टम्
सममन्थिषाथाम्
सममन्थिष्यतम्
सममन्थिष्येथाम्
मध्यम  बहुवचनम्
सम्मन्थथ / संमन्थथ
सम्मन्थ्यध्वे / संमन्थ्यध्वे
सम्ममन्थ / संममन्थ
सम्ममन्थिध्वे / संममन्थिध्वे
सम्मन्थितास्थ / संमन्थितास्थ
सम्मन्थिताध्वे / संमन्थिताध्वे
सम्मन्थिष्यथ / संमन्थिष्यथ
सम्मन्थिष्यध्वे / संमन्थिष्यध्वे
सम्मन्थत / संमन्थत
सम्मन्थ्यध्वम् / संमन्थ्यध्वम्
सममन्थत
सममन्थ्यध्वम्
सम्मन्थेत / संमन्थेत
सम्मन्थ्येध्वम् / संमन्थ्येध्वम्
सम्मन्थ्यास्त / संमन्थ्यास्त
सम्मन्थिषीध्वम् / संमन्थिषीध्वम्
सममन्थिष्ट
सममन्थिढ्वम्
सममन्थिष्यत
सममन्थिष्यध्वम्
उत्तम  एकवचनम्
सम्मन्थामि / संमन्थामि
सम्मन्थ्ये / संमन्थ्ये
सम्ममन्थ / संममन्थ
सम्ममन्थे / संममन्थे
सम्मन्थितास्मि / संमन्थितास्मि
सम्मन्थिताहे / संमन्थिताहे
सम्मन्थिष्यामि / संमन्थिष्यामि
सम्मन्थिष्ये / संमन्थिष्ये
सम्मन्थानि / संमन्थानि
सम्मन्थ्यै / संमन्थ्यै
सममन्थम्
सममन्थ्ये
सम्मन्थेयम् / संमन्थेयम्
सम्मन्थ्येय / संमन्थ्येय
सम्मन्थ्यासम् / संमन्थ्यासम्
सम्मन्थिषीय / संमन्थिषीय
सममन्थिषम्
सममन्थिषि
सममन्थिष्यम्
सममन्थिष्ये
उत्तम  द्विवचनम्
सम्मन्थावः / संमन्थावः
सम्मन्थ्यावहे / संमन्थ्यावहे
सम्ममन्थिव / संममन्थिव
सम्ममन्थिवहे / संममन्थिवहे
सम्मन्थितास्वः / संमन्थितास्वः
सम्मन्थितास्वहे / संमन्थितास्वहे
सम्मन्थिष्यावः / संमन्थिष्यावः
सम्मन्थिष्यावहे / संमन्थिष्यावहे
सम्मन्थाव / संमन्थाव
सम्मन्थ्यावहै / संमन्थ्यावहै
सममन्थाव
सममन्थ्यावहि
सम्मन्थेव / संमन्थेव
सम्मन्थ्येवहि / संमन्थ्येवहि
सम्मन्थ्यास्व / संमन्थ्यास्व
सम्मन्थिषीवहि / संमन्थिषीवहि
सममन्थिष्व
सममन्थिष्वहि
सममन्थिष्याव
सममन्थिष्यावहि
उत्तम  बहुवचनम्
सम्मन्थामः / संमन्थामः
सम्मन्थ्यामहे / संमन्थ्यामहे
सम्ममन्थिम / संममन्थिम
सम्ममन्थिमहे / संममन्थिमहे
सम्मन्थितास्मः / संमन्थितास्मः
सम्मन्थितास्महे / संमन्थितास्महे
सम्मन्थिष्यामः / संमन्थिष्यामः
सम्मन्थिष्यामहे / संमन्थिष्यामहे
सम्मन्थाम / संमन्थाम
सम्मन्थ्यामहै / संमन्थ्यामहै
सममन्थाम
सममन्थ्यामहि
सम्मन्थेम / संमन्थेम
सम्मन्थ्येमहि / संमन्थ्येमहि
सम्मन्थ्यास्म / संमन्थ्यास्म
सम्मन्थिषीमहि / संमन्थिषीमहि
सममन्थिष्म
सममन्थिष्महि
सममन्थिष्याम
सममन्थिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
सम्मन्थति / संमन्थति
सम्मन्थ्यते / संमन्थ्यते
सम्ममन्थे / संममन्थे
सम्मन्थिता / संमन्थिता
सम्मन्थिता / संमन्थिता
सम्मन्थिष्यति / संमन्थिष्यति
सम्मन्थिष्यते / संमन्थिष्यते
सम्मन्थतात् / संमन्थतात् / सम्मन्थताद् / संमन्थताद् / सम्मन्थतु / संमन्थतु
सम्मन्थ्यताम् / संमन्थ्यताम्
सममन्थत् / सममन्थद्
सम्मन्थेत् / संमन्थेत् / सम्मन्थेद् / संमन्थेद्
सम्मन्थ्येत / संमन्थ्येत
सम्मन्थ्यात् / संमन्थ्यात् / सम्मन्थ्याद् / संमन्थ्याद्
सम्मन्थिषीष्ट / संमन्थिषीष्ट
सममन्थीत् / सममन्थीद्
सममन्थिष्यत् / सममन्थिष्यद्
प्रथमा  द्विवचनम्
सम्मन्थतः / संमन्थतः
सम्मन्थ्येते / संमन्थ्येते
सम्ममन्थतुः / संममन्थतुः
सम्ममन्थाते / संममन्थाते
सम्मन्थितारौ / संमन्थितारौ
सम्मन्थितारौ / संमन्थितारौ
सम्मन्थिष्यतः / संमन्थिष्यतः
सम्मन्थिष्येते / संमन्थिष्येते
सम्मन्थताम् / संमन्थताम्
सम्मन्थ्येताम् / संमन्थ्येताम्
सम्मन्थेताम् / संमन्थेताम्
सम्मन्थ्येयाताम् / संमन्थ्येयाताम्
सम्मन्थ्यास्ताम् / संमन्थ्यास्ताम्
सम्मन्थिषीयास्ताम् / संमन्थिषीयास्ताम्
प्रथमा  बहुवचनम्
सम्मन्थन्ति / संमन्थन्ति
सम्मन्थ्यन्ते / संमन्थ्यन्ते
सम्ममन्थुः / संममन्थुः
सम्ममन्थिरे / संममन्थिरे
सम्मन्थितारः / संमन्थितारः
सम्मन्थितारः / संमन्थितारः
सम्मन्थिष्यन्ति / संमन्थिष्यन्ति
सम्मन्थिष्यन्ते / संमन्थिष्यन्ते
सम्मन्थन्तु / संमन्थन्तु
सम्मन्थ्यन्ताम् / संमन्थ्यन्ताम्
सम्मन्थेयुः / संमन्थेयुः
सम्मन्थ्येरन् / संमन्थ्येरन्
सम्मन्थ्यासुः / संमन्थ्यासुः
सम्मन्थिषीरन् / संमन्थिषीरन्
मध्यम पुरुषः  एकवचनम्
सम्मन्थसि / संमन्थसि
सम्मन्थ्यसे / संमन्थ्यसे
सम्ममन्थिथ / संममन्थिथ
सम्ममन्थिषे / संममन्थिषे
सम्मन्थितासि / संमन्थितासि
सम्मन्थितासे / संमन्थितासे
सम्मन्थिष्यसि / संमन्थिष्यसि
सम्मन्थिष्यसे / संमन्थिष्यसे
सम्मन्थतात् / संमन्थतात् / सम्मन्थताद् / संमन्थताद् / सम्मन्थ / संमन्थ
सम्मन्थ्यस्व / संमन्थ्यस्व
सम्मन्थ्येथाः / संमन्थ्येथाः
सम्मन्थ्याः / संमन्थ्याः
सम्मन्थिषीष्ठाः / संमन्थिषीष्ठाः
मध्यम पुरुषः  द्विवचनम्
सम्मन्थथः / संमन्थथः
सम्मन्थ्येथे / संमन्थ्येथे
सम्ममन्थथुः / संममन्थथुः
सम्ममन्थाथे / संममन्थाथे
सम्मन्थितास्थः / संमन्थितास्थः
सम्मन्थितासाथे / संमन्थितासाथे
सम्मन्थिष्यथः / संमन्थिष्यथः
सम्मन्थिष्येथे / संमन्थिष्येथे
सम्मन्थतम् / संमन्थतम्
सम्मन्थ्येथाम् / संमन्थ्येथाम्
सम्मन्थेतम् / संमन्थेतम्
सम्मन्थ्येयाथाम् / संमन्थ्येयाथाम्
सम्मन्थ्यास्तम् / संमन्थ्यास्तम्
सम्मन्थिषीयास्थाम् / संमन्थिषीयास्थाम्
मध्यम पुरुषः  बहुवचनम्
सम्मन्थथ / संमन्थथ
सम्मन्थ्यध्वे / संमन्थ्यध्वे
सम्ममन्थिध्वे / संममन्थिध्वे
सम्मन्थितास्थ / संमन्थितास्थ
सम्मन्थिताध्वे / संमन्थिताध्वे
सम्मन्थिष्यथ / संमन्थिष्यथ
सम्मन्थिष्यध्वे / संमन्थिष्यध्वे
सम्मन्थ्यध्वम् / संमन्थ्यध्वम्
सम्मन्थ्येध्वम् / संमन्थ्येध्वम्
सम्मन्थ्यास्त / संमन्थ्यास्त
सम्मन्थिषीध्वम् / संमन्थिषीध्वम्
उत्तम पुरुषः  एकवचनम्
सम्मन्थामि / संमन्थामि
सम्मन्थ्ये / संमन्थ्ये
सम्ममन्थे / संममन्थे
सम्मन्थितास्मि / संमन्थितास्मि
सम्मन्थिताहे / संमन्थिताहे
सम्मन्थिष्यामि / संमन्थिष्यामि
सम्मन्थिष्ये / संमन्थिष्ये
सम्मन्थानि / संमन्थानि
सम्मन्थ्यै / संमन्थ्यै
सम्मन्थेयम् / संमन्थेयम्
सम्मन्थ्येय / संमन्थ्येय
सम्मन्थ्यासम् / संमन्थ्यासम्
सम्मन्थिषीय / संमन्थिषीय
उत्तम पुरुषः  द्विवचनम्
सम्मन्थावः / संमन्थावः
सम्मन्थ्यावहे / संमन्थ्यावहे
सम्ममन्थिव / संममन्थिव
सम्ममन्थिवहे / संममन्थिवहे
सम्मन्थितास्वः / संमन्थितास्वः
सम्मन्थितास्वहे / संमन्थितास्वहे
सम्मन्थिष्यावः / संमन्थिष्यावः
सम्मन्थिष्यावहे / संमन्थिष्यावहे
सम्मन्थाव / संमन्थाव
सम्मन्थ्यावहै / संमन्थ्यावहै
सम्मन्थ्येवहि / संमन्थ्येवहि
सम्मन्थ्यास्व / संमन्थ्यास्व
सम्मन्थिषीवहि / संमन्थिषीवहि
उत्तम पुरुषः  बहुवचनम्
सम्मन्थामः / संमन्थामः
सम्मन्थ्यामहे / संमन्थ्यामहे
सम्ममन्थिम / संममन्थिम
सम्ममन्थिमहे / संममन्थिमहे
सम्मन्थितास्मः / संमन्थितास्मः
सम्मन्थितास्महे / संमन्थितास्महे
सम्मन्थिष्यामः / संमन्थिष्यामः
सम्मन्थिष्यामहे / संमन्थिष्यामहे
सम्मन्थाम / संमन्थाम
सम्मन्थ्यामहै / संमन्थ्यामहै
सम्मन्थ्येमहि / संमन्थ्येमहि
सम्मन्थ्यास्म / संमन्थ्यास्म
सम्मन्थिषीमहि / संमन्थिषीमहि