सम् + पुन्थ् - पुथिँ - हिंसासङ्क्लेशनयोः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
सम्पुन्थति / संपुन्थति
सम्पुन्थ्यते / संपुन्थ्यते
सम्पुपुन्थ / संपुपुन्थ
सम्पुपुन्थे / संपुपुन्थे
सम्पुन्थिता / संपुन्थिता
सम्पुन्थिता / संपुन्थिता
सम्पुन्थिष्यति / संपुन्थिष्यति
सम्पुन्थिष्यते / संपुन्थिष्यते
सम्पुन्थतात् / संपुन्थतात् / सम्पुन्थताद् / संपुन्थताद् / सम्पुन्थतु / संपुन्थतु
सम्पुन्थ्यताम् / संपुन्थ्यताम्
समपुन्थत् / समपुन्थद्
समपुन्थ्यत
सम्पुन्थेत् / संपुन्थेत् / सम्पुन्थेद् / संपुन्थेद्
सम्पुन्थ्येत / संपुन्थ्येत
सम्पुन्थ्यात् / संपुन्थ्यात् / सम्पुन्थ्याद् / संपुन्थ्याद्
सम्पुन्थिषीष्ट / संपुन्थिषीष्ट
समपुन्थीत् / समपुन्थीद्
समपुन्थि
समपुन्थिष्यत् / समपुन्थिष्यद्
समपुन्थिष्यत
प्रथम  द्विवचनम्
सम्पुन्थतः / संपुन्थतः
सम्पुन्थ्येते / संपुन्थ्येते
सम्पुपुन्थतुः / संपुपुन्थतुः
सम्पुपुन्थाते / संपुपुन्थाते
सम्पुन्थितारौ / संपुन्थितारौ
सम्पुन्थितारौ / संपुन्थितारौ
सम्पुन्थिष्यतः / संपुन्थिष्यतः
सम्पुन्थिष्येते / संपुन्थिष्येते
सम्पुन्थताम् / संपुन्थताम्
सम्पुन्थ्येताम् / संपुन्थ्येताम्
समपुन्थताम्
समपुन्थ्येताम्
सम्पुन्थेताम् / संपुन्थेताम्
सम्पुन्थ्येयाताम् / संपुन्थ्येयाताम्
सम्पुन्थ्यास्ताम् / संपुन्थ्यास्ताम्
सम्पुन्थिषीयास्ताम् / संपुन्थिषीयास्ताम्
समपुन्थिष्टाम्
समपुन्थिषाताम्
समपुन्थिष्यताम्
समपुन्थिष्येताम्
प्रथम  बहुवचनम्
सम्पुन्थन्ति / संपुन्थन्ति
सम्पुन्थ्यन्ते / संपुन्थ्यन्ते
सम्पुपुन्थुः / संपुपुन्थुः
सम्पुपुन्थिरे / संपुपुन्थिरे
सम्पुन्थितारः / संपुन्थितारः
सम्पुन्थितारः / संपुन्थितारः
सम्पुन्थिष्यन्ति / संपुन्थिष्यन्ति
सम्पुन्थिष्यन्ते / संपुन्थिष्यन्ते
सम्पुन्थन्तु / संपुन्थन्तु
सम्पुन्थ्यन्ताम् / संपुन्थ्यन्ताम्
समपुन्थन्
समपुन्थ्यन्त
सम्पुन्थेयुः / संपुन्थेयुः
सम्पुन्थ्येरन् / संपुन्थ्येरन्
सम्पुन्थ्यासुः / संपुन्थ्यासुः
सम्पुन्थिषीरन् / संपुन्थिषीरन्
समपुन्थिषुः
समपुन्थिषत
समपुन्थिष्यन्
समपुन्थिष्यन्त
मध्यम  एकवचनम्
सम्पुन्थसि / संपुन्थसि
सम्पुन्थ्यसे / संपुन्थ्यसे
सम्पुपुन्थिथ / संपुपुन्थिथ
सम्पुपुन्थिषे / संपुपुन्थिषे
सम्पुन्थितासि / संपुन्थितासि
सम्पुन्थितासे / संपुन्थितासे
सम्पुन्थिष्यसि / संपुन्थिष्यसि
सम्पुन्थिष्यसे / संपुन्थिष्यसे
सम्पुन्थतात् / संपुन्थतात् / सम्पुन्थताद् / संपुन्थताद् / सम्पुन्थ / संपुन्थ
सम्पुन्थ्यस्व / संपुन्थ्यस्व
समपुन्थः
समपुन्थ्यथाः
सम्पुन्थेः / संपुन्थेः
सम्पुन्थ्येथाः / संपुन्थ्येथाः
सम्पुन्थ्याः / संपुन्थ्याः
सम्पुन्थिषीष्ठाः / संपुन्थिषीष्ठाः
समपुन्थीः
समपुन्थिष्ठाः
समपुन्थिष्यः
समपुन्थिष्यथाः
मध्यम  द्विवचनम्
सम्पुन्थथः / संपुन्थथः
सम्पुन्थ्येथे / संपुन्थ्येथे
सम्पुपुन्थथुः / संपुपुन्थथुः
सम्पुपुन्थाथे / संपुपुन्थाथे
सम्पुन्थितास्थः / संपुन्थितास्थः
सम्पुन्थितासाथे / संपुन्थितासाथे
सम्पुन्थिष्यथः / संपुन्थिष्यथः
सम्पुन्थिष्येथे / संपुन्थिष्येथे
सम्पुन्थतम् / संपुन्थतम्
सम्पुन्थ्येथाम् / संपुन्थ्येथाम्
समपुन्थतम्
समपुन्थ्येथाम्
सम्पुन्थेतम् / संपुन्थेतम्
सम्पुन्थ्येयाथाम् / संपुन्थ्येयाथाम्
सम्पुन्थ्यास्तम् / संपुन्थ्यास्तम्
सम्पुन्थिषीयास्थाम् / संपुन्थिषीयास्थाम्
समपुन्थिष्टम्
समपुन्थिषाथाम्
समपुन्थिष्यतम्
समपुन्थिष्येथाम्
मध्यम  बहुवचनम्
सम्पुन्थथ / संपुन्थथ
सम्पुन्थ्यध्वे / संपुन्थ्यध्वे
सम्पुपुन्थ / संपुपुन्थ
सम्पुपुन्थिध्वे / संपुपुन्थिध्वे
सम्पुन्थितास्थ / संपुन्थितास्थ
सम्पुन्थिताध्वे / संपुन्थिताध्वे
सम्पुन्थिष्यथ / संपुन्थिष्यथ
सम्पुन्थिष्यध्वे / संपुन्थिष्यध्वे
सम्पुन्थत / संपुन्थत
सम्पुन्थ्यध्वम् / संपुन्थ्यध्वम्
समपुन्थत
समपुन्थ्यध्वम्
सम्पुन्थेत / संपुन्थेत
सम्पुन्थ्येध्वम् / संपुन्थ्येध्वम्
सम्पुन्थ्यास्त / संपुन्थ्यास्त
सम्पुन्थिषीध्वम् / संपुन्थिषीध्वम्
समपुन्थिष्ट
समपुन्थिढ्वम्
समपुन्थिष्यत
समपुन्थिष्यध्वम्
उत्तम  एकवचनम्
सम्पुन्थामि / संपुन्थामि
सम्पुन्थ्ये / संपुन्थ्ये
सम्पुपुन्थ / संपुपुन्थ
सम्पुपुन्थे / संपुपुन्थे
सम्पुन्थितास्मि / संपुन्थितास्मि
सम्पुन्थिताहे / संपुन्थिताहे
सम्पुन्थिष्यामि / संपुन्थिष्यामि
सम्पुन्थिष्ये / संपुन्थिष्ये
सम्पुन्थानि / संपुन्थानि
सम्पुन्थ्यै / संपुन्थ्यै
समपुन्थम्
समपुन्थ्ये
सम्पुन्थेयम् / संपुन्थेयम्
सम्पुन्थ्येय / संपुन्थ्येय
सम्पुन्थ्यासम् / संपुन्थ्यासम्
सम्पुन्थिषीय / संपुन्थिषीय
समपुन्थिषम्
समपुन्थिषि
समपुन्थिष्यम्
समपुन्थिष्ये
उत्तम  द्विवचनम्
सम्पुन्थावः / संपुन्थावः
सम्पुन्थ्यावहे / संपुन्थ्यावहे
सम्पुपुन्थिव / संपुपुन्थिव
सम्पुपुन्थिवहे / संपुपुन्थिवहे
सम्पुन्थितास्वः / संपुन्थितास्वः
सम्पुन्थितास्वहे / संपुन्थितास्वहे
सम्पुन्थिष्यावः / संपुन्थिष्यावः
सम्पुन्थिष्यावहे / संपुन्थिष्यावहे
सम्पुन्थाव / संपुन्थाव
सम्पुन्थ्यावहै / संपुन्थ्यावहै
समपुन्थाव
समपुन्थ्यावहि
सम्पुन्थेव / संपुन्थेव
सम्पुन्थ्येवहि / संपुन्थ्येवहि
सम्पुन्थ्यास्व / संपुन्थ्यास्व
सम्पुन्थिषीवहि / संपुन्थिषीवहि
समपुन्थिष्व
समपुन्थिष्वहि
समपुन्थिष्याव
समपुन्थिष्यावहि
उत्तम  बहुवचनम्
सम्पुन्थामः / संपुन्थामः
सम्पुन्थ्यामहे / संपुन्थ्यामहे
सम्पुपुन्थिम / संपुपुन्थिम
सम्पुपुन्थिमहे / संपुपुन्थिमहे
सम्पुन्थितास्मः / संपुन्थितास्मः
सम्पुन्थितास्महे / संपुन्थितास्महे
सम्पुन्थिष्यामः / संपुन्थिष्यामः
सम्पुन्थिष्यामहे / संपुन्थिष्यामहे
सम्पुन्थाम / संपुन्थाम
सम्पुन्थ्यामहै / संपुन्थ्यामहै
समपुन्थाम
समपुन्थ्यामहि
सम्पुन्थेम / संपुन्थेम
सम्पुन्थ्येमहि / संपुन्थ्येमहि
सम्पुन्थ्यास्म / संपुन्थ्यास्म
सम्पुन्थिषीमहि / संपुन्थिषीमहि
समपुन्थिष्म
समपुन्थिष्महि
समपुन्थिष्याम
समपुन्थिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
सम्पुन्थति / संपुन्थति
सम्पुन्थ्यते / संपुन्थ्यते
सम्पुपुन्थ / संपुपुन्थ
सम्पुपुन्थे / संपुपुन्थे
सम्पुन्थिता / संपुन्थिता
सम्पुन्थिता / संपुन्थिता
सम्पुन्थिष्यति / संपुन्थिष्यति
सम्पुन्थिष्यते / संपुन्थिष्यते
सम्पुन्थतात् / संपुन्थतात् / सम्पुन्थताद् / संपुन्थताद् / सम्पुन्थतु / संपुन्थतु
सम्पुन्थ्यताम् / संपुन्थ्यताम्
समपुन्थत् / समपुन्थद्
सम्पुन्थेत् / संपुन्थेत् / सम्पुन्थेद् / संपुन्थेद्
सम्पुन्थ्येत / संपुन्थ्येत
सम्पुन्थ्यात् / संपुन्थ्यात् / सम्पुन्थ्याद् / संपुन्थ्याद्
सम्पुन्थिषीष्ट / संपुन्थिषीष्ट
समपुन्थीत् / समपुन्थीद्
समपुन्थिष्यत् / समपुन्थिष्यद्
प्रथमा  द्विवचनम्
सम्पुन्थतः / संपुन्थतः
सम्पुन्थ्येते / संपुन्थ्येते
सम्पुपुन्थतुः / संपुपुन्थतुः
सम्पुपुन्थाते / संपुपुन्थाते
सम्पुन्थितारौ / संपुन्थितारौ
सम्पुन्थितारौ / संपुन्थितारौ
सम्पुन्थिष्यतः / संपुन्थिष्यतः
सम्पुन्थिष्येते / संपुन्थिष्येते
सम्पुन्थताम् / संपुन्थताम्
सम्पुन्थ्येताम् / संपुन्थ्येताम्
सम्पुन्थेताम् / संपुन्थेताम्
सम्पुन्थ्येयाताम् / संपुन्थ्येयाताम्
सम्पुन्थ्यास्ताम् / संपुन्थ्यास्ताम्
सम्पुन्थिषीयास्ताम् / संपुन्थिषीयास्ताम्
प्रथमा  बहुवचनम्
सम्पुन्थन्ति / संपुन्थन्ति
सम्पुन्थ्यन्ते / संपुन्थ्यन्ते
सम्पुपुन्थुः / संपुपुन्थुः
सम्पुपुन्थिरे / संपुपुन्थिरे
सम्पुन्थितारः / संपुन्थितारः
सम्पुन्थितारः / संपुन्थितारः
सम्पुन्थिष्यन्ति / संपुन्थिष्यन्ति
सम्पुन्थिष्यन्ते / संपुन्थिष्यन्ते
सम्पुन्थन्तु / संपुन्थन्तु
सम्पुन्थ्यन्ताम् / संपुन्थ्यन्ताम्
सम्पुन्थेयुः / संपुन्थेयुः
सम्पुन्थ्येरन् / संपुन्थ्येरन्
सम्पुन्थ्यासुः / संपुन्थ्यासुः
सम्पुन्थिषीरन् / संपुन्थिषीरन्
मध्यम पुरुषः  एकवचनम्
सम्पुन्थसि / संपुन्थसि
सम्पुन्थ्यसे / संपुन्थ्यसे
सम्पुपुन्थिथ / संपुपुन्थिथ
सम्पुपुन्थिषे / संपुपुन्थिषे
सम्पुन्थितासि / संपुन्थितासि
सम्पुन्थितासे / संपुन्थितासे
सम्पुन्थिष्यसि / संपुन्थिष्यसि
सम्पुन्थिष्यसे / संपुन्थिष्यसे
सम्पुन्थतात् / संपुन्थतात् / सम्पुन्थताद् / संपुन्थताद् / सम्पुन्थ / संपुन्थ
सम्पुन्थ्यस्व / संपुन्थ्यस्व
सम्पुन्थेः / संपुन्थेः
सम्पुन्थ्येथाः / संपुन्थ्येथाः
सम्पुन्थ्याः / संपुन्थ्याः
सम्पुन्थिषीष्ठाः / संपुन्थिषीष्ठाः
मध्यम पुरुषः  द्विवचनम्
सम्पुन्थथः / संपुन्थथः
सम्पुन्थ्येथे / संपुन्थ्येथे
सम्पुपुन्थथुः / संपुपुन्थथुः
सम्पुपुन्थाथे / संपुपुन्थाथे
सम्पुन्थितास्थः / संपुन्थितास्थः
सम्पुन्थितासाथे / संपुन्थितासाथे
सम्पुन्थिष्यथः / संपुन्थिष्यथः
सम्पुन्थिष्येथे / संपुन्थिष्येथे
सम्पुन्थतम् / संपुन्थतम्
सम्पुन्थ्येथाम् / संपुन्थ्येथाम्
सम्पुन्थेतम् / संपुन्थेतम्
सम्पुन्थ्येयाथाम् / संपुन्थ्येयाथाम्
सम्पुन्थ्यास्तम् / संपुन्थ्यास्तम्
सम्पुन्थिषीयास्थाम् / संपुन्थिषीयास्थाम्
मध्यम पुरुषः  बहुवचनम्
सम्पुन्थथ / संपुन्थथ
सम्पुन्थ्यध्वे / संपुन्थ्यध्वे
सम्पुपुन्थ / संपुपुन्थ
सम्पुपुन्थिध्वे / संपुपुन्थिध्वे
सम्पुन्थितास्थ / संपुन्थितास्थ
सम्पुन्थिताध्वे / संपुन्थिताध्वे
सम्पुन्थिष्यथ / संपुन्थिष्यथ
सम्पुन्थिष्यध्वे / संपुन्थिष्यध्वे
सम्पुन्थत / संपुन्थत
सम्पुन्थ्यध्वम् / संपुन्थ्यध्वम्
सम्पुन्थेत / संपुन्थेत
सम्पुन्थ्येध्वम् / संपुन्थ्येध्वम्
सम्पुन्थ्यास्त / संपुन्थ्यास्त
सम्पुन्थिषीध्वम् / संपुन्थिषीध्वम्
उत्तम पुरुषः  एकवचनम्
सम्पुन्थामि / संपुन्थामि
सम्पुन्थ्ये / संपुन्थ्ये
सम्पुपुन्थ / संपुपुन्थ
सम्पुपुन्थे / संपुपुन्थे
सम्पुन्थितास्मि / संपुन्थितास्मि
सम्पुन्थिताहे / संपुन्थिताहे
सम्पुन्थिष्यामि / संपुन्थिष्यामि
सम्पुन्थिष्ये / संपुन्थिष्ये
सम्पुन्थानि / संपुन्थानि
सम्पुन्थ्यै / संपुन्थ्यै
सम्पुन्थेयम् / संपुन्थेयम्
सम्पुन्थ्येय / संपुन्थ्येय
सम्पुन्थ्यासम् / संपुन्थ्यासम्
सम्पुन्थिषीय / संपुन्थिषीय
उत्तम पुरुषः  द्विवचनम्
सम्पुन्थावः / संपुन्थावः
सम्पुन्थ्यावहे / संपुन्थ्यावहे
सम्पुपुन्थिव / संपुपुन्थिव
सम्पुपुन्थिवहे / संपुपुन्थिवहे
सम्पुन्थितास्वः / संपुन्थितास्वः
सम्पुन्थितास्वहे / संपुन्थितास्वहे
सम्पुन्थिष्यावः / संपुन्थिष्यावः
सम्पुन्थिष्यावहे / संपुन्थिष्यावहे
सम्पुन्थाव / संपुन्थाव
सम्पुन्थ्यावहै / संपुन्थ्यावहै
सम्पुन्थेव / संपुन्थेव
सम्पुन्थ्येवहि / संपुन्थ्येवहि
सम्पुन्थ्यास्व / संपुन्थ्यास्व
सम्पुन्थिषीवहि / संपुन्थिषीवहि
उत्तम पुरुषः  बहुवचनम्
सम्पुन्थामः / संपुन्थामः
सम्पुन्थ्यामहे / संपुन्थ्यामहे
सम्पुपुन्थिम / संपुपुन्थिम
सम्पुपुन्थिमहे / संपुपुन्थिमहे
सम्पुन्थितास्मः / संपुन्थितास्मः
सम्पुन्थितास्महे / संपुन्थितास्महे
सम्पुन्थिष्यामः / संपुन्थिष्यामः
सम्पुन्थिष्यामहे / संपुन्थिष्यामहे
सम्पुन्थाम / संपुन्थाम
सम्पुन्थ्यामहै / संपुन्थ्यामहै
सम्पुन्थेम / संपुन्थेम
सम्पुन्थ्येमहि / संपुन्थ्येमहि
सम्पुन्थ्यास्म / संपुन्थ्यास्म
सम्पुन्थिषीमहि / संपुन्थिषीमहि