सम् + नख् - णखँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
सन्नखति / संनखति
सन्नख्यते / संनख्यते
सन्ननाख / संननाख
सन्नेखे / संनेखे
सन्नखिता / संनखिता
सन्नखिता / संनखिता
सन्नखिष्यति / संनखिष्यति
सन्नखिष्यते / संनखिष्यते
सन्नखतात् / संनखतात् / सन्नखताद् / संनखताद् / सन्नखतु / संनखतु
सन्नख्यताम् / संनख्यताम्
समनखत् / समनखद्
समनख्यत
सन्नखेत् / संनखेत् / सन्नखेद् / संनखेद्
सन्नख्येत / संनख्येत
सन्नख्यात् / संनख्यात् / सन्नख्याद् / संनख्याद्
सन्नखिषीष्ट / संनखिषीष्ट
समनाखीत् / समनाखीद् / समनखीत् / समनखीद्
समनाखि
समनखिष्यत् / समनखिष्यद्
समनखिष्यत
प्रथम  द्विवचनम्
सन्नखतः / संनखतः
सन्नख्येते / संनख्येते
सन्नेखतुः / संनेखतुः
सन्नेखाते / संनेखाते
सन्नखितारौ / संनखितारौ
सन्नखितारौ / संनखितारौ
सन्नखिष्यतः / संनखिष्यतः
सन्नखिष्येते / संनखिष्येते
सन्नखताम् / संनखताम्
सन्नख्येताम् / संनख्येताम्
समनखताम्
समनख्येताम्
सन्नखेताम् / संनखेताम्
सन्नख्येयाताम् / संनख्येयाताम्
सन्नख्यास्ताम् / संनख्यास्ताम्
सन्नखिषीयास्ताम् / संनखिषीयास्ताम्
समनाखिष्टाम् / समनखिष्टाम्
समनखिषाताम्
समनखिष्यताम्
समनखिष्येताम्
प्रथम  बहुवचनम्
सन्नखन्ति / संनखन्ति
सन्नख्यन्ते / संनख्यन्ते
सन्नेखुः / संनेखुः
सन्नेखिरे / संनेखिरे
सन्नखितारः / संनखितारः
सन्नखितारः / संनखितारः
सन्नखिष्यन्ति / संनखिष्यन्ति
सन्नखिष्यन्ते / संनखिष्यन्ते
सन्नखन्तु / संनखन्तु
सन्नख्यन्ताम् / संनख्यन्ताम्
समनखन्
समनख्यन्त
सन्नखेयुः / संनखेयुः
सन्नख्येरन् / संनख्येरन्
सन्नख्यासुः / संनख्यासुः
सन्नखिषीरन् / संनखिषीरन्
समनाखिषुः / समनखिषुः
समनखिषत
समनखिष्यन्
समनखिष्यन्त
मध्यम  एकवचनम्
सन्नखसि / संनखसि
सन्नख्यसे / संनख्यसे
सन्नेखिथ / संनेखिथ
सन्नेखिषे / संनेखिषे
सन्नखितासि / संनखितासि
सन्नखितासे / संनखितासे
सन्नखिष्यसि / संनखिष्यसि
सन्नखिष्यसे / संनखिष्यसे
सन्नखतात् / संनखतात् / सन्नखताद् / संनखताद् / सन्नख / संनख
सन्नख्यस्व / संनख्यस्व
समनखः
समनख्यथाः
सन्नखेः / संनखेः
सन्नख्येथाः / संनख्येथाः
सन्नख्याः / संनख्याः
सन्नखिषीष्ठाः / संनखिषीष्ठाः
समनाखीः / समनखीः
समनखिष्ठाः
समनखिष्यः
समनखिष्यथाः
मध्यम  द्विवचनम्
सन्नखथः / संनखथः
सन्नख्येथे / संनख्येथे
सन्नेखथुः / संनेखथुः
सन्नेखाथे / संनेखाथे
सन्नखितास्थः / संनखितास्थः
सन्नखितासाथे / संनखितासाथे
सन्नखिष्यथः / संनखिष्यथः
सन्नखिष्येथे / संनखिष्येथे
सन्नखतम् / संनखतम्
सन्नख्येथाम् / संनख्येथाम्
समनखतम्
समनख्येथाम्
सन्नखेतम् / संनखेतम्
सन्नख्येयाथाम् / संनख्येयाथाम्
सन्नख्यास्तम् / संनख्यास्तम्
सन्नखिषीयास्थाम् / संनखिषीयास्थाम्
समनाखिष्टम् / समनखिष्टम्
समनखिषाथाम्
समनखिष्यतम्
समनखिष्येथाम्
मध्यम  बहुवचनम्
सन्नखथ / संनखथ
सन्नख्यध्वे / संनख्यध्वे
सन्नेख / संनेख
सन्नेखिध्वे / संनेखिध्वे
सन्नखितास्थ / संनखितास्थ
सन्नखिताध्वे / संनखिताध्वे
सन्नखिष्यथ / संनखिष्यथ
सन्नखिष्यध्वे / संनखिष्यध्वे
सन्नखत / संनखत
सन्नख्यध्वम् / संनख्यध्वम्
समनखत
समनख्यध्वम्
सन्नखेत / संनखेत
सन्नख्येध्वम् / संनख्येध्वम्
सन्नख्यास्त / संनख्यास्त
सन्नखिषीध्वम् / संनखिषीध्वम्
समनाखिष्ट / समनखिष्ट
समनखिढ्वम्
समनखिष्यत
समनखिष्यध्वम्
उत्तम  एकवचनम्
सन्नखामि / संनखामि
सन्नख्ये / संनख्ये
सन्ननख / संननख / सन्ननाख / संननाख
सन्नेखे / संनेखे
सन्नखितास्मि / संनखितास्मि
सन्नखिताहे / संनखिताहे
सन्नखिष्यामि / संनखिष्यामि
सन्नखिष्ये / संनखिष्ये
सन्नखानि / संनखानि
सन्नख्यै / संनख्यै
समनखम्
समनख्ये
सन्नखेयम् / संनखेयम्
सन्नख्येय / संनख्येय
सन्नख्यासम् / संनख्यासम्
सन्नखिषीय / संनखिषीय
समनाखिषम् / समनखिषम्
समनखिषि
समनखिष्यम्
समनखिष्ये
उत्तम  द्विवचनम्
सन्नखावः / संनखावः
सन्नख्यावहे / संनख्यावहे
सन्नेखिव / संनेखिव
सन्नेखिवहे / संनेखिवहे
सन्नखितास्वः / संनखितास्वः
सन्नखितास्वहे / संनखितास्वहे
सन्नखिष्यावः / संनखिष्यावः
सन्नखिष्यावहे / संनखिष्यावहे
सन्नखाव / संनखाव
सन्नख्यावहै / संनख्यावहै
समनखाव
समनख्यावहि
सन्नखेव / संनखेव
सन्नख्येवहि / संनख्येवहि
सन्नख्यास्व / संनख्यास्व
सन्नखिषीवहि / संनखिषीवहि
समनाखिष्व / समनखिष्व
समनखिष्वहि
समनखिष्याव
समनखिष्यावहि
उत्तम  बहुवचनम्
सन्नखामः / संनखामः
सन्नख्यामहे / संनख्यामहे
सन्नेखिम / संनेखिम
सन्नेखिमहे / संनेखिमहे
सन्नखितास्मः / संनखितास्मः
सन्नखितास्महे / संनखितास्महे
सन्नखिष्यामः / संनखिष्यामः
सन्नखिष्यामहे / संनखिष्यामहे
सन्नखाम / संनखाम
सन्नख्यामहै / संनख्यामहै
समनखाम
समनख्यामहि
सन्नखेम / संनखेम
सन्नख्येमहि / संनख्येमहि
सन्नख्यास्म / संनख्यास्म
सन्नखिषीमहि / संनखिषीमहि
समनाखिष्म / समनखिष्म
समनखिष्महि
समनखिष्याम
समनखिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
सन्नख्यते / संनख्यते
सन्नखिता / संनखिता
सन्नखिता / संनखिता
सन्नखिष्यति / संनखिष्यति
सन्नखिष्यते / संनखिष्यते
सन्नखतात् / संनखतात् / सन्नखताद् / संनखताद् / सन्नखतु / संनखतु
सन्नख्यताम् / संनख्यताम्
सन्नखेत् / संनखेत् / सन्नखेद् / संनखेद्
सन्नख्येत / संनख्येत
सन्नख्यात् / संनख्यात् / सन्नख्याद् / संनख्याद्
सन्नखिषीष्ट / संनखिषीष्ट
समनाखीत् / समनाखीद् / समनखीत् / समनखीद्
समनखिष्यत् / समनखिष्यद्
प्रथमा  द्विवचनम्
सन्नख्येते / संनख्येते
सन्नेखतुः / संनेखतुः
सन्नेखाते / संनेखाते
सन्नखितारौ / संनखितारौ
सन्नखितारौ / संनखितारौ
सन्नखिष्यतः / संनखिष्यतः
सन्नखिष्येते / संनखिष्येते
सन्नखताम् / संनखताम्
सन्नख्येताम् / संनख्येताम्
सन्नखेताम् / संनखेताम्
सन्नख्येयाताम् / संनख्येयाताम्
सन्नख्यास्ताम् / संनख्यास्ताम्
सन्नखिषीयास्ताम् / संनखिषीयास्ताम्
समनाखिष्टाम् / समनखिष्टाम्
प्रथमा  बहुवचनम्
सन्नखन्ति / संनखन्ति
सन्नख्यन्ते / संनख्यन्ते
सन्नेखुः / संनेखुः
सन्नेखिरे / संनेखिरे
सन्नखितारः / संनखितारः
सन्नखितारः / संनखितारः
सन्नखिष्यन्ति / संनखिष्यन्ति
सन्नखिष्यन्ते / संनखिष्यन्ते
सन्नखन्तु / संनखन्तु
सन्नख्यन्ताम् / संनख्यन्ताम्
सन्नखेयुः / संनखेयुः
सन्नख्येरन् / संनख्येरन्
सन्नख्यासुः / संनख्यासुः
सन्नखिषीरन् / संनखिषीरन्
समनाखिषुः / समनखिषुः
मध्यम पुरुषः  एकवचनम्
सन्नख्यसे / संनख्यसे
सन्नेखिथ / संनेखिथ
सन्नेखिषे / संनेखिषे
सन्नखितासि / संनखितासि
सन्नखितासे / संनखितासे
सन्नखिष्यसि / संनखिष्यसि
सन्नखिष्यसे / संनखिष्यसे
सन्नखतात् / संनखतात् / सन्नखताद् / संनखताद् / सन्नख / संनख
सन्नख्यस्व / संनख्यस्व
सन्नख्येथाः / संनख्येथाः
सन्नखिषीष्ठाः / संनखिषीष्ठाः
मध्यम पुरुषः  द्विवचनम्
सन्नख्येथे / संनख्येथे
सन्नेखथुः / संनेखथुः
सन्नेखाथे / संनेखाथे
सन्नखितास्थः / संनखितास्थः
सन्नखितासाथे / संनखितासाथे
सन्नखिष्यथः / संनखिष्यथः
सन्नखिष्येथे / संनखिष्येथे
सन्नखतम् / संनखतम्
सन्नख्येथाम् / संनख्येथाम्
सन्नखेतम् / संनखेतम्
सन्नख्येयाथाम् / संनख्येयाथाम्
सन्नख्यास्तम् / संनख्यास्तम्
सन्नखिषीयास्थाम् / संनखिषीयास्थाम्
समनाखिष्टम् / समनखिष्टम्
मध्यम पुरुषः  बहुवचनम्
सन्नख्यध्वे / संनख्यध्वे
सन्नेखिध्वे / संनेखिध्वे
सन्नखितास्थ / संनखितास्थ
सन्नखिताध्वे / संनखिताध्वे
सन्नखिष्यथ / संनखिष्यथ
सन्नखिष्यध्वे / संनखिष्यध्वे
सन्नख्यध्वम् / संनख्यध्वम्
सन्नख्येध्वम् / संनख्येध्वम्
सन्नख्यास्त / संनख्यास्त
सन्नखिषीध्वम् / संनखिषीध्वम्
समनाखिष्ट / समनखिष्ट
उत्तम पुरुषः  एकवचनम्
सन्नखामि / संनखामि
सन्नख्ये / संनख्ये
सन्ननख / संननख / सन्ननाख / संननाख
सन्नखितास्मि / संनखितास्मि
सन्नखिताहे / संनखिताहे
सन्नखिष्यामि / संनखिष्यामि
सन्नखिष्ये / संनखिष्ये
सन्नखानि / संनखानि
सन्नख्यै / संनख्यै
सन्नखेयम् / संनखेयम्
सन्नख्येय / संनख्येय
सन्नख्यासम् / संनख्यासम्
समनाखिषम् / समनखिषम्
उत्तम पुरुषः  द्विवचनम्
सन्नखावः / संनखावः
सन्नख्यावहे / संनख्यावहे
सन्नेखिव / संनेखिव
सन्नेखिवहे / संनेखिवहे
सन्नखितास्वः / संनखितास्वः
सन्नखितास्वहे / संनखितास्वहे
सन्नखिष्यावः / संनखिष्यावः
सन्नखिष्यावहे / संनखिष्यावहे
सन्नख्यावहै / संनख्यावहै
सन्नख्येवहि / संनख्येवहि
सन्नख्यास्व / संनख्यास्व
सन्नखिषीवहि / संनखिषीवहि
समनाखिष्व / समनखिष्व
उत्तम पुरुषः  बहुवचनम्
सन्नखामः / संनखामः
सन्नख्यामहे / संनख्यामहे
सन्नेखिम / संनेखिम
सन्नेखिमहे / संनेखिमहे
सन्नखितास्मः / संनखितास्मः
सन्नखितास्महे / संनखितास्महे
सन्नखिष्यामः / संनखिष्यामः
सन्नखिष्यामहे / संनखिष्यामहे
सन्नख्यामहै / संनख्यामहै
सन्नख्येमहि / संनख्येमहि
सन्नख्यास्म / संनख्यास्म
सन्नखिषीमहि / संनखिषीमहि
समनाखिष्म / समनखिष्म