सम् + दङ्घ् - दघिँ - पालने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
सन्दङ्घति / संदङ्घति
सन्दङ्घ्यते / संदङ्घ्यते
सन्ददङ्घ / संददङ्घ
सन्ददङ्घे / संददङ्घे
सन्दङ्घिता / संदङ्घिता
सन्दङ्घिता / संदङ्घिता
सन्दङ्घिष्यति / संदङ्घिष्यति
सन्दङ्घिष्यते / संदङ्घिष्यते
सन्दङ्घतात् / संदङ्घतात् / सन्दङ्घताद् / संदङ्घताद् / सन्दङ्घतु / संदङ्घतु
सन्दङ्घ्यताम् / संदङ्घ्यताम्
समदङ्घत् / समदङ्घद्
समदङ्घ्यत
सन्दङ्घेत् / संदङ्घेत् / सन्दङ्घेद् / संदङ्घेद्
सन्दङ्घ्येत / संदङ्घ्येत
सन्दङ्घ्यात् / संदङ्घ्यात् / सन्दङ्घ्याद् / संदङ्घ्याद्
सन्दङ्घिषीष्ट / संदङ्घिषीष्ट
समदङ्घीत् / समदङ्घीद्
समदङ्घि
समदङ्घिष्यत् / समदङ्घिष्यद्
समदङ्घिष्यत
प्रथम  द्विवचनम्
सन्दङ्घतः / संदङ्घतः
सन्दङ्घ्येते / संदङ्घ्येते
सन्ददङ्घतुः / संददङ्घतुः
सन्ददङ्घाते / संददङ्घाते
सन्दङ्घितारौ / संदङ्घितारौ
सन्दङ्घितारौ / संदङ्घितारौ
सन्दङ्घिष्यतः / संदङ्घिष्यतः
सन्दङ्घिष्येते / संदङ्घिष्येते
सन्दङ्घताम् / संदङ्घताम्
सन्दङ्घ्येताम् / संदङ्घ्येताम्
समदङ्घताम्
समदङ्घ्येताम्
सन्दङ्घेताम् / संदङ्घेताम्
सन्दङ्घ्येयाताम् / संदङ्घ्येयाताम्
सन्दङ्घ्यास्ताम् / संदङ्घ्यास्ताम्
सन्दङ्घिषीयास्ताम् / संदङ्घिषीयास्ताम्
समदङ्घिष्टाम्
समदङ्घिषाताम्
समदङ्घिष्यताम्
समदङ्घिष्येताम्
प्रथम  बहुवचनम्
सन्दङ्घन्ति / संदङ्घन्ति
सन्दङ्घ्यन्ते / संदङ्घ्यन्ते
सन्ददङ्घुः / संददङ्घुः
सन्ददङ्घिरे / संददङ्घिरे
सन्दङ्घितारः / संदङ्घितारः
सन्दङ्घितारः / संदङ्घितारः
सन्दङ्घिष्यन्ति / संदङ्घिष्यन्ति
सन्दङ्घिष्यन्ते / संदङ्घिष्यन्ते
सन्दङ्घन्तु / संदङ्घन्तु
सन्दङ्घ्यन्ताम् / संदङ्घ्यन्ताम्
समदङ्घन्
समदङ्घ्यन्त
सन्दङ्घेयुः / संदङ्घेयुः
सन्दङ्घ्येरन् / संदङ्घ्येरन्
सन्दङ्घ्यासुः / संदङ्घ्यासुः
सन्दङ्घिषीरन् / संदङ्घिषीरन्
समदङ्घिषुः
समदङ्घिषत
समदङ्घिष्यन्
समदङ्घिष्यन्त
मध्यम  एकवचनम्
सन्दङ्घसि / संदङ्घसि
सन्दङ्घ्यसे / संदङ्घ्यसे
सन्ददङ्घिथ / संददङ्घिथ
सन्ददङ्घिषे / संददङ्घिषे
सन्दङ्घितासि / संदङ्घितासि
सन्दङ्घितासे / संदङ्घितासे
सन्दङ्घिष्यसि / संदङ्घिष्यसि
सन्दङ्घिष्यसे / संदङ्घिष्यसे
सन्दङ्घतात् / संदङ्घतात् / सन्दङ्घताद् / संदङ्घताद् / सन्दङ्घ / संदङ्घ
सन्दङ्घ्यस्व / संदङ्घ्यस्व
समदङ्घः
समदङ्घ्यथाः
सन्दङ्घेः / संदङ्घेः
सन्दङ्घ्येथाः / संदङ्घ्येथाः
सन्दङ्घ्याः / संदङ्घ्याः
सन्दङ्घिषीष्ठाः / संदङ्घिषीष्ठाः
समदङ्घीः
समदङ्घिष्ठाः
समदङ्घिष्यः
समदङ्घिष्यथाः
मध्यम  द्विवचनम्
सन्दङ्घथः / संदङ्घथः
सन्दङ्घ्येथे / संदङ्घ्येथे
सन्ददङ्घथुः / संददङ्घथुः
सन्ददङ्घाथे / संददङ्घाथे
सन्दङ्घितास्थः / संदङ्घितास्थः
सन्दङ्घितासाथे / संदङ्घितासाथे
सन्दङ्घिष्यथः / संदङ्घिष्यथः
सन्दङ्घिष्येथे / संदङ्घिष्येथे
सन्दङ्घतम् / संदङ्घतम्
सन्दङ्घ्येथाम् / संदङ्घ्येथाम्
समदङ्घतम्
समदङ्घ्येथाम्
सन्दङ्घेतम् / संदङ्घेतम्
सन्दङ्घ्येयाथाम् / संदङ्घ्येयाथाम्
सन्दङ्घ्यास्तम् / संदङ्घ्यास्तम्
सन्दङ्घिषीयास्थाम् / संदङ्घिषीयास्थाम्
समदङ्घिष्टम्
समदङ्घिषाथाम्
समदङ्घिष्यतम्
समदङ्घिष्येथाम्
मध्यम  बहुवचनम्
सन्दङ्घथ / संदङ्घथ
सन्दङ्घ्यध्वे / संदङ्घ्यध्वे
सन्ददङ्घ / संददङ्घ
सन्ददङ्घिध्वे / संददङ्घिध्वे
सन्दङ्घितास्थ / संदङ्घितास्थ
सन्दङ्घिताध्वे / संदङ्घिताध्वे
सन्दङ्घिष्यथ / संदङ्घिष्यथ
सन्दङ्घिष्यध्वे / संदङ्घिष्यध्वे
सन्दङ्घत / संदङ्घत
सन्दङ्घ्यध्वम् / संदङ्घ्यध्वम्
समदङ्घत
समदङ्घ्यध्वम्
सन्दङ्घेत / संदङ्घेत
सन्दङ्घ्येध्वम् / संदङ्घ्येध्वम्
सन्दङ्घ्यास्त / संदङ्घ्यास्त
सन्दङ्घिषीध्वम् / संदङ्घिषीध्वम्
समदङ्घिष्ट
समदङ्घिढ्वम्
समदङ्घिष्यत
समदङ्घिष्यध्वम्
उत्तम  एकवचनम्
सन्दङ्घामि / संदङ्घामि
सन्दङ्घ्ये / संदङ्घ्ये
सन्ददङ्घ / संददङ्घ
सन्ददङ्घे / संददङ्घे
सन्दङ्घितास्मि / संदङ्घितास्मि
सन्दङ्घिताहे / संदङ्घिताहे
सन्दङ्घिष्यामि / संदङ्घिष्यामि
सन्दङ्घिष्ये / संदङ्घिष्ये
सन्दङ्घानि / संदङ्घानि
सन्दङ्घ्यै / संदङ्घ्यै
समदङ्घम्
समदङ्घ्ये
सन्दङ्घेयम् / संदङ्घेयम्
सन्दङ्घ्येय / संदङ्घ्येय
सन्दङ्घ्यासम् / संदङ्घ्यासम्
सन्दङ्घिषीय / संदङ्घिषीय
समदङ्घिषम्
समदङ्घिषि
समदङ्घिष्यम्
समदङ्घिष्ये
उत्तम  द्विवचनम्
सन्दङ्घावः / संदङ्घावः
सन्दङ्घ्यावहे / संदङ्घ्यावहे
सन्ददङ्घिव / संददङ्घिव
सन्ददङ्घिवहे / संददङ्घिवहे
सन्दङ्घितास्वः / संदङ्घितास्वः
सन्दङ्घितास्वहे / संदङ्घितास्वहे
सन्दङ्घिष्यावः / संदङ्घिष्यावः
सन्दङ्घिष्यावहे / संदङ्घिष्यावहे
सन्दङ्घाव / संदङ्घाव
सन्दङ्घ्यावहै / संदङ्घ्यावहै
समदङ्घाव
समदङ्घ्यावहि
सन्दङ्घेव / संदङ्घेव
सन्दङ्घ्येवहि / संदङ्घ्येवहि
सन्दङ्घ्यास्व / संदङ्घ्यास्व
सन्दङ्घिषीवहि / संदङ्घिषीवहि
समदङ्घिष्व
समदङ्घिष्वहि
समदङ्घिष्याव
समदङ्घिष्यावहि
उत्तम  बहुवचनम्
सन्दङ्घामः / संदङ्घामः
सन्दङ्घ्यामहे / संदङ्घ्यामहे
सन्ददङ्घिम / संददङ्घिम
सन्ददङ्घिमहे / संददङ्घिमहे
सन्दङ्घितास्मः / संदङ्घितास्मः
सन्दङ्घितास्महे / संदङ्घितास्महे
सन्दङ्घिष्यामः / संदङ्घिष्यामः
सन्दङ्घिष्यामहे / संदङ्घिष्यामहे
सन्दङ्घाम / संदङ्घाम
सन्दङ्घ्यामहै / संदङ्घ्यामहै
समदङ्घाम
समदङ्घ्यामहि
सन्दङ्घेम / संदङ्घेम
सन्दङ्घ्येमहि / संदङ्घ्येमहि
सन्दङ्घ्यास्म / संदङ्घ्यास्म
सन्दङ्घिषीमहि / संदङ्घिषीमहि
समदङ्घिष्म
समदङ्घिष्महि
समदङ्घिष्याम
समदङ्घिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
सन्दङ्घति / संदङ्घति
सन्दङ्घ्यते / संदङ्घ्यते
सन्ददङ्घे / संददङ्घे
सन्दङ्घिता / संदङ्घिता
सन्दङ्घिता / संदङ्घिता
सन्दङ्घिष्यति / संदङ्घिष्यति
सन्दङ्घिष्यते / संदङ्घिष्यते
सन्दङ्घतात् / संदङ्घतात् / सन्दङ्घताद् / संदङ्घताद् / सन्दङ्घतु / संदङ्घतु
सन्दङ्घ्यताम् / संदङ्घ्यताम्
समदङ्घत् / समदङ्घद्
सन्दङ्घेत् / संदङ्घेत् / सन्दङ्घेद् / संदङ्घेद्
सन्दङ्घ्येत / संदङ्घ्येत
सन्दङ्घ्यात् / संदङ्घ्यात् / सन्दङ्घ्याद् / संदङ्घ्याद्
सन्दङ्घिषीष्ट / संदङ्घिषीष्ट
समदङ्घीत् / समदङ्घीद्
समदङ्घिष्यत् / समदङ्घिष्यद्
प्रथमा  द्विवचनम्
सन्दङ्घतः / संदङ्घतः
सन्दङ्घ्येते / संदङ्घ्येते
सन्ददङ्घतुः / संददङ्घतुः
सन्ददङ्घाते / संददङ्घाते
सन्दङ्घितारौ / संदङ्घितारौ
सन्दङ्घितारौ / संदङ्घितारौ
सन्दङ्घिष्यतः / संदङ्घिष्यतः
सन्दङ्घिष्येते / संदङ्घिष्येते
सन्दङ्घताम् / संदङ्घताम्
सन्दङ्घ्येताम् / संदङ्घ्येताम्
सन्दङ्घेताम् / संदङ्घेताम्
सन्दङ्घ्येयाताम् / संदङ्घ्येयाताम्
सन्दङ्घ्यास्ताम् / संदङ्घ्यास्ताम्
सन्दङ्घिषीयास्ताम् / संदङ्घिषीयास्ताम्
प्रथमा  बहुवचनम्
सन्दङ्घन्ति / संदङ्घन्ति
सन्दङ्घ्यन्ते / संदङ्घ्यन्ते
सन्ददङ्घुः / संददङ्घुः
सन्ददङ्घिरे / संददङ्घिरे
सन्दङ्घितारः / संदङ्घितारः
सन्दङ्घितारः / संदङ्घितारः
सन्दङ्घिष्यन्ति / संदङ्घिष्यन्ति
सन्दङ्घिष्यन्ते / संदङ्घिष्यन्ते
सन्दङ्घन्तु / संदङ्घन्तु
सन्दङ्घ्यन्ताम् / संदङ्घ्यन्ताम्
सन्दङ्घेयुः / संदङ्घेयुः
सन्दङ्घ्येरन् / संदङ्घ्येरन्
सन्दङ्घ्यासुः / संदङ्घ्यासुः
सन्दङ्घिषीरन् / संदङ्घिषीरन्
मध्यम पुरुषः  एकवचनम्
सन्दङ्घसि / संदङ्घसि
सन्दङ्घ्यसे / संदङ्घ्यसे
सन्ददङ्घिथ / संददङ्घिथ
सन्ददङ्घिषे / संददङ्घिषे
सन्दङ्घितासि / संदङ्घितासि
सन्दङ्घितासे / संदङ्घितासे
सन्दङ्घिष्यसि / संदङ्घिष्यसि
सन्दङ्घिष्यसे / संदङ्घिष्यसे
सन्दङ्घतात् / संदङ्घतात् / सन्दङ्घताद् / संदङ्घताद् / सन्दङ्घ / संदङ्घ
सन्दङ्घ्यस्व / संदङ्घ्यस्व
सन्दङ्घ्येथाः / संदङ्घ्येथाः
सन्दङ्घ्याः / संदङ्घ्याः
सन्दङ्घिषीष्ठाः / संदङ्घिषीष्ठाः
मध्यम पुरुषः  द्विवचनम्
सन्दङ्घथः / संदङ्घथः
सन्दङ्घ्येथे / संदङ्घ्येथे
सन्ददङ्घथुः / संददङ्घथुः
सन्ददङ्घाथे / संददङ्घाथे
सन्दङ्घितास्थः / संदङ्घितास्थः
सन्दङ्घितासाथे / संदङ्घितासाथे
सन्दङ्घिष्यथः / संदङ्घिष्यथः
सन्दङ्घिष्येथे / संदङ्घिष्येथे
सन्दङ्घतम् / संदङ्घतम्
सन्दङ्घ्येथाम् / संदङ्घ्येथाम्
सन्दङ्घेतम् / संदङ्घेतम्
सन्दङ्घ्येयाथाम् / संदङ्घ्येयाथाम्
सन्दङ्घ्यास्तम् / संदङ्घ्यास्तम्
सन्दङ्घिषीयास्थाम् / संदङ्घिषीयास्थाम्
मध्यम पुरुषः  बहुवचनम्
सन्दङ्घथ / संदङ्घथ
सन्दङ्घ्यध्वे / संदङ्घ्यध्वे
सन्ददङ्घिध्वे / संददङ्घिध्वे
सन्दङ्घितास्थ / संदङ्घितास्थ
सन्दङ्घिताध्वे / संदङ्घिताध्वे
सन्दङ्घिष्यथ / संदङ्घिष्यथ
सन्दङ्घिष्यध्वे / संदङ्घिष्यध्वे
सन्दङ्घ्यध्वम् / संदङ्घ्यध्वम्
सन्दङ्घ्येध्वम् / संदङ्घ्येध्वम्
सन्दङ्घ्यास्त / संदङ्घ्यास्त
सन्दङ्घिषीध्वम् / संदङ्घिषीध्वम्
उत्तम पुरुषः  एकवचनम्
सन्दङ्घामि / संदङ्घामि
सन्दङ्घ्ये / संदङ्घ्ये
सन्ददङ्घे / संददङ्घे
सन्दङ्घितास्मि / संदङ्घितास्मि
सन्दङ्घिताहे / संदङ्घिताहे
सन्दङ्घिष्यामि / संदङ्घिष्यामि
सन्दङ्घिष्ये / संदङ्घिष्ये
सन्दङ्घानि / संदङ्घानि
सन्दङ्घ्यै / संदङ्घ्यै
सन्दङ्घेयम् / संदङ्घेयम्
सन्दङ्घ्येय / संदङ्घ्येय
सन्दङ्घ्यासम् / संदङ्घ्यासम्
सन्दङ्घिषीय / संदङ्घिषीय
उत्तम पुरुषः  द्विवचनम्
सन्दङ्घावः / संदङ्घावः
सन्दङ्घ्यावहे / संदङ्घ्यावहे
सन्ददङ्घिव / संददङ्घिव
सन्ददङ्घिवहे / संददङ्घिवहे
सन्दङ्घितास्वः / संदङ्घितास्वः
सन्दङ्घितास्वहे / संदङ्घितास्वहे
सन्दङ्घिष्यावः / संदङ्घिष्यावः
सन्दङ्घिष्यावहे / संदङ्घिष्यावहे
सन्दङ्घाव / संदङ्घाव
सन्दङ्घ्यावहै / संदङ्घ्यावहै
सन्दङ्घ्येवहि / संदङ्घ्येवहि
सन्दङ्घ्यास्व / संदङ्घ्यास्व
सन्दङ्घिषीवहि / संदङ्घिषीवहि
उत्तम पुरुषः  बहुवचनम्
सन्दङ्घामः / संदङ्घामः
सन्दङ्घ्यामहे / संदङ्घ्यामहे
सन्ददङ्घिम / संददङ्घिम
सन्ददङ्घिमहे / संददङ्घिमहे
सन्दङ्घितास्मः / संदङ्घितास्मः
सन्दङ्घितास्महे / संदङ्घितास्महे
सन्दङ्घिष्यामः / संदङ्घिष्यामः
सन्दङ्घिष्यामहे / संदङ्घिष्यामहे
सन्दङ्घाम / संदङ्घाम
सन्दङ्घ्यामहै / संदङ्घ्यामहै
सन्दङ्घ्येमहि / संदङ्घ्येमहि
सन्दङ्घ्यास्म / संदङ्घ्यास्म
सन्दङ्घिषीमहि / संदङ्घिषीमहि