सम् + त्रौक् - त्रौकृँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
सन्त्रौकते / संत्रौकते
सन्त्रौक्यते / संत्रौक्यते
सन्तुत्रौके / संतुत्रौके
सन्तुत्रौके / संतुत्रौके
सन्त्रौकिता / संत्रौकिता
सन्त्रौकिता / संत्रौकिता
सन्त्रौकिष्यते / संत्रौकिष्यते
सन्त्रौकिष्यते / संत्रौकिष्यते
सन्त्रौकताम् / संत्रौकताम्
सन्त्रौक्यताम् / संत्रौक्यताम्
समत्रौकत
समत्रौक्यत
सन्त्रौकेत / संत्रौकेत
सन्त्रौक्येत / संत्रौक्येत
सन्त्रौकिषीष्ट / संत्रौकिषीष्ट
सन्त्रौकिषीष्ट / संत्रौकिषीष्ट
समत्रौकिष्ट
समत्रौकि
समत्रौकिष्यत
समत्रौकिष्यत
प्रथम  द्विवचनम्
सन्त्रौकेते / संत्रौकेते
सन्त्रौक्येते / संत्रौक्येते
सन्तुत्रौकाते / संतुत्रौकाते
सन्तुत्रौकाते / संतुत्रौकाते
सन्त्रौकितारौ / संत्रौकितारौ
सन्त्रौकितारौ / संत्रौकितारौ
सन्त्रौकिष्येते / संत्रौकिष्येते
सन्त्रौकिष्येते / संत्रौकिष्येते
सन्त्रौकेताम् / संत्रौकेताम्
सन्त्रौक्येताम् / संत्रौक्येताम्
समत्रौकेताम्
समत्रौक्येताम्
सन्त्रौकेयाताम् / संत्रौकेयाताम्
सन्त्रौक्येयाताम् / संत्रौक्येयाताम्
सन्त्रौकिषीयास्ताम् / संत्रौकिषीयास्ताम्
सन्त्रौकिषीयास्ताम् / संत्रौकिषीयास्ताम्
समत्रौकिषाताम्
समत्रौकिषाताम्
समत्रौकिष्येताम्
समत्रौकिष्येताम्
प्रथम  बहुवचनम्
सन्त्रौकन्ते / संत्रौकन्ते
सन्त्रौक्यन्ते / संत्रौक्यन्ते
सन्तुत्रौकिरे / संतुत्रौकिरे
सन्तुत्रौकिरे / संतुत्रौकिरे
सन्त्रौकितारः / संत्रौकितारः
सन्त्रौकितारः / संत्रौकितारः
सन्त्रौकिष्यन्ते / संत्रौकिष्यन्ते
सन्त्रौकिष्यन्ते / संत्रौकिष्यन्ते
सन्त्रौकन्ताम् / संत्रौकन्ताम्
सन्त्रौक्यन्ताम् / संत्रौक्यन्ताम्
समत्रौकन्त
समत्रौक्यन्त
सन्त्रौकेरन् / संत्रौकेरन्
सन्त्रौक्येरन् / संत्रौक्येरन्
सन्त्रौकिषीरन् / संत्रौकिषीरन्
सन्त्रौकिषीरन् / संत्रौकिषीरन्
समत्रौकिषत
समत्रौकिषत
समत्रौकिष्यन्त
समत्रौकिष्यन्त
मध्यम  एकवचनम्
सन्त्रौकसे / संत्रौकसे
सन्त्रौक्यसे / संत्रौक्यसे
सन्तुत्रौकिषे / संतुत्रौकिषे
सन्तुत्रौकिषे / संतुत्रौकिषे
सन्त्रौकितासे / संत्रौकितासे
सन्त्रौकितासे / संत्रौकितासे
सन्त्रौकिष्यसे / संत्रौकिष्यसे
सन्त्रौकिष्यसे / संत्रौकिष्यसे
सन्त्रौकस्व / संत्रौकस्व
सन्त्रौक्यस्व / संत्रौक्यस्व
समत्रौकथाः
समत्रौक्यथाः
सन्त्रौकेथाः / संत्रौकेथाः
सन्त्रौक्येथाः / संत्रौक्येथाः
सन्त्रौकिषीष्ठाः / संत्रौकिषीष्ठाः
सन्त्रौकिषीष्ठाः / संत्रौकिषीष्ठाः
समत्रौकिष्ठाः
समत्रौकिष्ठाः
समत्रौकिष्यथाः
समत्रौकिष्यथाः
मध्यम  द्विवचनम्
सन्त्रौकेथे / संत्रौकेथे
सन्त्रौक्येथे / संत्रौक्येथे
सन्तुत्रौकाथे / संतुत्रौकाथे
सन्तुत्रौकाथे / संतुत्रौकाथे
सन्त्रौकितासाथे / संत्रौकितासाथे
सन्त्रौकितासाथे / संत्रौकितासाथे
सन्त्रौकिष्येथे / संत्रौकिष्येथे
सन्त्रौकिष्येथे / संत्रौकिष्येथे
सन्त्रौकेथाम् / संत्रौकेथाम्
सन्त्रौक्येथाम् / संत्रौक्येथाम्
समत्रौकेथाम्
समत्रौक्येथाम्
सन्त्रौकेयाथाम् / संत्रौकेयाथाम्
सन्त्रौक्येयाथाम् / संत्रौक्येयाथाम्
सन्त्रौकिषीयास्थाम् / संत्रौकिषीयास्थाम्
सन्त्रौकिषीयास्थाम् / संत्रौकिषीयास्थाम्
समत्रौकिषाथाम्
समत्रौकिषाथाम्
समत्रौकिष्येथाम्
समत्रौकिष्येथाम्
मध्यम  बहुवचनम्
सन्त्रौकध्वे / संत्रौकध्वे
सन्त्रौक्यध्वे / संत्रौक्यध्वे
सन्तुत्रौकिध्वे / संतुत्रौकिध्वे
सन्तुत्रौकिध्वे / संतुत्रौकिध्वे
सन्त्रौकिताध्वे / संत्रौकिताध्वे
सन्त्रौकिताध्वे / संत्रौकिताध्वे
सन्त्रौकिष्यध्वे / संत्रौकिष्यध्वे
सन्त्रौकिष्यध्वे / संत्रौकिष्यध्वे
सन्त्रौकध्वम् / संत्रौकध्वम्
सन्त्रौक्यध्वम् / संत्रौक्यध्वम्
समत्रौकध्वम्
समत्रौक्यध्वम्
सन्त्रौकेध्वम् / संत्रौकेध्वम्
सन्त्रौक्येध्वम् / संत्रौक्येध्वम्
सन्त्रौकिषीध्वम् / संत्रौकिषीध्वम्
सन्त्रौकिषीध्वम् / संत्रौकिषीध्वम्
समत्रौकिढ्वम्
समत्रौकिढ्वम्
समत्रौकिष्यध्वम्
समत्रौकिष्यध्वम्
उत्तम  एकवचनम्
सन्त्रौके / संत्रौके
सन्त्रौक्ये / संत्रौक्ये
सन्तुत्रौके / संतुत्रौके
सन्तुत्रौके / संतुत्रौके
सन्त्रौकिताहे / संत्रौकिताहे
सन्त्रौकिताहे / संत्रौकिताहे
सन्त्रौकिष्ये / संत्रौकिष्ये
सन्त्रौकिष्ये / संत्रौकिष्ये
सन्त्रौकै / संत्रौकै
सन्त्रौक्यै / संत्रौक्यै
समत्रौके
समत्रौक्ये
सन्त्रौकेय / संत्रौकेय
सन्त्रौक्येय / संत्रौक्येय
सन्त्रौकिषीय / संत्रौकिषीय
सन्त्रौकिषीय / संत्रौकिषीय
समत्रौकिषि
समत्रौकिषि
समत्रौकिष्ये
समत्रौकिष्ये
उत्तम  द्विवचनम्
सन्त्रौकावहे / संत्रौकावहे
सन्त्रौक्यावहे / संत्रौक्यावहे
सन्तुत्रौकिवहे / संतुत्रौकिवहे
सन्तुत्रौकिवहे / संतुत्रौकिवहे
सन्त्रौकितास्वहे / संत्रौकितास्वहे
सन्त्रौकितास्वहे / संत्रौकितास्वहे
सन्त्रौकिष्यावहे / संत्रौकिष्यावहे
सन्त्रौकिष्यावहे / संत्रौकिष्यावहे
सन्त्रौकावहै / संत्रौकावहै
सन्त्रौक्यावहै / संत्रौक्यावहै
समत्रौकावहि
समत्रौक्यावहि
सन्त्रौकेवहि / संत्रौकेवहि
सन्त्रौक्येवहि / संत्रौक्येवहि
सन्त्रौकिषीवहि / संत्रौकिषीवहि
सन्त्रौकिषीवहि / संत्रौकिषीवहि
समत्रौकिष्वहि
समत्रौकिष्वहि
समत्रौकिष्यावहि
समत्रौकिष्यावहि
उत्तम  बहुवचनम्
सन्त्रौकामहे / संत्रौकामहे
सन्त्रौक्यामहे / संत्रौक्यामहे
सन्तुत्रौकिमहे / संतुत्रौकिमहे
सन्तुत्रौकिमहे / संतुत्रौकिमहे
सन्त्रौकितास्महे / संत्रौकितास्महे
सन्त्रौकितास्महे / संत्रौकितास्महे
सन्त्रौकिष्यामहे / संत्रौकिष्यामहे
सन्त्रौकिष्यामहे / संत्रौकिष्यामहे
सन्त्रौकामहै / संत्रौकामहै
सन्त्रौक्यामहै / संत्रौक्यामहै
समत्रौकामहि
समत्रौक्यामहि
सन्त्रौकेमहि / संत्रौकेमहि
सन्त्रौक्येमहि / संत्रौक्येमहि
सन्त्रौकिषीमहि / संत्रौकिषीमहि
सन्त्रौकिषीमहि / संत्रौकिषीमहि
समत्रौकिष्महि
समत्रौकिष्महि
समत्रौकिष्यामहि
समत्रौकिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
सन्त्रौकते / संत्रौकते
सन्त्रौक्यते / संत्रौक्यते
सन्तुत्रौके / संतुत्रौके
सन्तुत्रौके / संतुत्रौके
सन्त्रौकिता / संत्रौकिता
सन्त्रौकिता / संत्रौकिता
सन्त्रौकिष्यते / संत्रौकिष्यते
सन्त्रौकिष्यते / संत्रौकिष्यते
सन्त्रौकताम् / संत्रौकताम्
सन्त्रौक्यताम् / संत्रौक्यताम्
सन्त्रौकेत / संत्रौकेत
सन्त्रौक्येत / संत्रौक्येत
सन्त्रौकिषीष्ट / संत्रौकिषीष्ट
सन्त्रौकिषीष्ट / संत्रौकिषीष्ट
प्रथमा  द्विवचनम्
सन्त्रौकेते / संत्रौकेते
सन्त्रौक्येते / संत्रौक्येते
सन्तुत्रौकाते / संतुत्रौकाते
सन्तुत्रौकाते / संतुत्रौकाते
सन्त्रौकितारौ / संत्रौकितारौ
सन्त्रौकितारौ / संत्रौकितारौ
सन्त्रौकिष्येते / संत्रौकिष्येते
सन्त्रौकिष्येते / संत्रौकिष्येते
सन्त्रौकेताम् / संत्रौकेताम्
सन्त्रौक्येताम् / संत्रौक्येताम्
सन्त्रौकेयाताम् / संत्रौकेयाताम्
सन्त्रौक्येयाताम् / संत्रौक्येयाताम्
सन्त्रौकिषीयास्ताम् / संत्रौकिषीयास्ताम्
सन्त्रौकिषीयास्ताम् / संत्रौकिषीयास्ताम्
प्रथमा  बहुवचनम्
सन्त्रौकन्ते / संत्रौकन्ते
सन्त्रौक्यन्ते / संत्रौक्यन्ते
सन्तुत्रौकिरे / संतुत्रौकिरे
सन्तुत्रौकिरे / संतुत्रौकिरे
सन्त्रौकितारः / संत्रौकितारः
सन्त्रौकितारः / संत्रौकितारः
सन्त्रौकिष्यन्ते / संत्रौकिष्यन्ते
सन्त्रौकिष्यन्ते / संत्रौकिष्यन्ते
सन्त्रौकन्ताम् / संत्रौकन्ताम्
सन्त्रौक्यन्ताम् / संत्रौक्यन्ताम्
सन्त्रौकेरन् / संत्रौकेरन्
सन्त्रौक्येरन् / संत्रौक्येरन्
सन्त्रौकिषीरन् / संत्रौकिषीरन्
सन्त्रौकिषीरन् / संत्रौकिषीरन्
मध्यम पुरुषः  एकवचनम्
सन्त्रौकसे / संत्रौकसे
सन्त्रौक्यसे / संत्रौक्यसे
सन्तुत्रौकिषे / संतुत्रौकिषे
सन्तुत्रौकिषे / संतुत्रौकिषे
सन्त्रौकितासे / संत्रौकितासे
सन्त्रौकितासे / संत्रौकितासे
सन्त्रौकिष्यसे / संत्रौकिष्यसे
सन्त्रौकिष्यसे / संत्रौकिष्यसे
सन्त्रौकस्व / संत्रौकस्व
सन्त्रौक्यस्व / संत्रौक्यस्व
सन्त्रौकेथाः / संत्रौकेथाः
सन्त्रौक्येथाः / संत्रौक्येथाः
सन्त्रौकिषीष्ठाः / संत्रौकिषीष्ठाः
सन्त्रौकिषीष्ठाः / संत्रौकिषीष्ठाः
मध्यम पुरुषः  द्विवचनम्
सन्त्रौकेथे / संत्रौकेथे
सन्त्रौक्येथे / संत्रौक्येथे
सन्तुत्रौकाथे / संतुत्रौकाथे
सन्तुत्रौकाथे / संतुत्रौकाथे
सन्त्रौकितासाथे / संत्रौकितासाथे
सन्त्रौकितासाथे / संत्रौकितासाथे
सन्त्रौकिष्येथे / संत्रौकिष्येथे
सन्त्रौकिष्येथे / संत्रौकिष्येथे
सन्त्रौकेथाम् / संत्रौकेथाम्
सन्त्रौक्येथाम् / संत्रौक्येथाम्
सन्त्रौकेयाथाम् / संत्रौकेयाथाम्
सन्त्रौक्येयाथाम् / संत्रौक्येयाथाम्
सन्त्रौकिषीयास्थाम् / संत्रौकिषीयास्थाम्
सन्त्रौकिषीयास्थाम् / संत्रौकिषीयास्थाम्
मध्यम पुरुषः  बहुवचनम्
सन्त्रौकध्वे / संत्रौकध्वे
सन्त्रौक्यध्वे / संत्रौक्यध्वे
सन्तुत्रौकिध्वे / संतुत्रौकिध्वे
सन्तुत्रौकिध्वे / संतुत्रौकिध्वे
सन्त्रौकिताध्वे / संत्रौकिताध्वे
सन्त्रौकिताध्वे / संत्रौकिताध्वे
सन्त्रौकिष्यध्वे / संत्रौकिष्यध्वे
सन्त्रौकिष्यध्वे / संत्रौकिष्यध्वे
सन्त्रौकध्वम् / संत्रौकध्वम्
सन्त्रौक्यध्वम् / संत्रौक्यध्वम्
सन्त्रौकेध्वम् / संत्रौकेध्वम्
सन्त्रौक्येध्वम् / संत्रौक्येध्वम्
सन्त्रौकिषीध्वम् / संत्रौकिषीध्वम्
सन्त्रौकिषीध्वम् / संत्रौकिषीध्वम्
उत्तम पुरुषः  एकवचनम्
सन्त्रौके / संत्रौके
सन्त्रौक्ये / संत्रौक्ये
सन्तुत्रौके / संतुत्रौके
सन्तुत्रौके / संतुत्रौके
सन्त्रौकिताहे / संत्रौकिताहे
सन्त्रौकिताहे / संत्रौकिताहे
सन्त्रौकिष्ये / संत्रौकिष्ये
सन्त्रौकिष्ये / संत्रौकिष्ये
सन्त्रौकै / संत्रौकै
सन्त्रौक्यै / संत्रौक्यै
सन्त्रौकेय / संत्रौकेय
सन्त्रौक्येय / संत्रौक्येय
सन्त्रौकिषीय / संत्रौकिषीय
सन्त्रौकिषीय / संत्रौकिषीय
उत्तम पुरुषः  द्विवचनम्
सन्त्रौकावहे / संत्रौकावहे
सन्त्रौक्यावहे / संत्रौक्यावहे
सन्तुत्रौकिवहे / संतुत्रौकिवहे
सन्तुत्रौकिवहे / संतुत्रौकिवहे
सन्त्रौकितास्वहे / संत्रौकितास्वहे
सन्त्रौकितास्वहे / संत्रौकितास्वहे
सन्त्रौकिष्यावहे / संत्रौकिष्यावहे
सन्त्रौकिष्यावहे / संत्रौकिष्यावहे
सन्त्रौकावहै / संत्रौकावहै
सन्त्रौक्यावहै / संत्रौक्यावहै
सन्त्रौकेवहि / संत्रौकेवहि
सन्त्रौक्येवहि / संत्रौक्येवहि
सन्त्रौकिषीवहि / संत्रौकिषीवहि
सन्त्रौकिषीवहि / संत्रौकिषीवहि
उत्तम पुरुषः  बहुवचनम्
सन्त्रौकामहे / संत्रौकामहे
सन्त्रौक्यामहे / संत्रौक्यामहे
सन्तुत्रौकिमहे / संतुत्रौकिमहे
सन्तुत्रौकिमहे / संतुत्रौकिमहे
सन्त्रौकितास्महे / संत्रौकितास्महे
सन्त्रौकितास्महे / संत्रौकितास्महे
सन्त्रौकिष्यामहे / संत्रौकिष्यामहे
सन्त्रौकिष्यामहे / संत्रौकिष्यामहे
सन्त्रौकामहै / संत्रौकामहै
सन्त्रौक्यामहै / संत्रौक्यामहै
सन्त्रौकेमहि / संत्रौकेमहि
सन्त्रौक्येमहि / संत्रौक्येमहि
सन्त्रौकिषीमहि / संत्रौकिषीमहि
सन्त्रौकिषीमहि / संत्रौकिषीमहि