सम् + तीक् - तीकृँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
सन्तीकते / संतीकते
सन्तीक्यते / संतीक्यते
सन्तितीके / संतितीके
सन्तितीके / संतितीके
सन्तीकिता / संतीकिता
सन्तीकिता / संतीकिता
सन्तीकिष्यते / संतीकिष्यते
सन्तीकिष्यते / संतीकिष्यते
सन्तीकताम् / संतीकताम्
सन्तीक्यताम् / संतीक्यताम्
समतीकत
समतीक्यत
सन्तीकेत / संतीकेत
सन्तीक्येत / संतीक्येत
सन्तीकिषीष्ट / संतीकिषीष्ट
सन्तीकिषीष्ट / संतीकिषीष्ट
समतीकिष्ट
समतीकि
समतीकिष्यत
समतीकिष्यत
प्रथम  द्विवचनम्
सन्तीकेते / संतीकेते
सन्तीक्येते / संतीक्येते
सन्तितीकाते / संतितीकाते
सन्तितीकाते / संतितीकाते
सन्तीकितारौ / संतीकितारौ
सन्तीकितारौ / संतीकितारौ
सन्तीकिष्येते / संतीकिष्येते
सन्तीकिष्येते / संतीकिष्येते
सन्तीकेताम् / संतीकेताम्
सन्तीक्येताम् / संतीक्येताम्
समतीकेताम्
समतीक्येताम्
सन्तीकेयाताम् / संतीकेयाताम्
सन्तीक्येयाताम् / संतीक्येयाताम्
सन्तीकिषीयास्ताम् / संतीकिषीयास्ताम्
सन्तीकिषीयास्ताम् / संतीकिषीयास्ताम्
समतीकिषाताम्
समतीकिषाताम्
समतीकिष्येताम्
समतीकिष्येताम्
प्रथम  बहुवचनम्
सन्तीकन्ते / संतीकन्ते
सन्तीक्यन्ते / संतीक्यन्ते
सन्तितीकिरे / संतितीकिरे
सन्तितीकिरे / संतितीकिरे
सन्तीकितारः / संतीकितारः
सन्तीकितारः / संतीकितारः
सन्तीकिष्यन्ते / संतीकिष्यन्ते
सन्तीकिष्यन्ते / संतीकिष्यन्ते
सन्तीकन्ताम् / संतीकन्ताम्
सन्तीक्यन्ताम् / संतीक्यन्ताम्
समतीकन्त
समतीक्यन्त
सन्तीकेरन् / संतीकेरन्
सन्तीक्येरन् / संतीक्येरन्
सन्तीकिषीरन् / संतीकिषीरन्
सन्तीकिषीरन् / संतीकिषीरन्
समतीकिषत
समतीकिषत
समतीकिष्यन्त
समतीकिष्यन्त
मध्यम  एकवचनम्
सन्तीकसे / संतीकसे
सन्तीक्यसे / संतीक्यसे
सन्तितीकिषे / संतितीकिषे
सन्तितीकिषे / संतितीकिषे
सन्तीकितासे / संतीकितासे
सन्तीकितासे / संतीकितासे
सन्तीकिष्यसे / संतीकिष्यसे
सन्तीकिष्यसे / संतीकिष्यसे
सन्तीकस्व / संतीकस्व
सन्तीक्यस्व / संतीक्यस्व
समतीकथाः
समतीक्यथाः
सन्तीकेथाः / संतीकेथाः
सन्तीक्येथाः / संतीक्येथाः
सन्तीकिषीष्ठाः / संतीकिषीष्ठाः
सन्तीकिषीष्ठाः / संतीकिषीष्ठाः
समतीकिष्ठाः
समतीकिष्ठाः
समतीकिष्यथाः
समतीकिष्यथाः
मध्यम  द्विवचनम्
सन्तीकेथे / संतीकेथे
सन्तीक्येथे / संतीक्येथे
सन्तितीकाथे / संतितीकाथे
सन्तितीकाथे / संतितीकाथे
सन्तीकितासाथे / संतीकितासाथे
सन्तीकितासाथे / संतीकितासाथे
सन्तीकिष्येथे / संतीकिष्येथे
सन्तीकिष्येथे / संतीकिष्येथे
सन्तीकेथाम् / संतीकेथाम्
सन्तीक्येथाम् / संतीक्येथाम्
समतीकेथाम्
समतीक्येथाम्
सन्तीकेयाथाम् / संतीकेयाथाम्
सन्तीक्येयाथाम् / संतीक्येयाथाम्
सन्तीकिषीयास्थाम् / संतीकिषीयास्थाम्
सन्तीकिषीयास्थाम् / संतीकिषीयास्थाम्
समतीकिषाथाम्
समतीकिषाथाम्
समतीकिष्येथाम्
समतीकिष्येथाम्
मध्यम  बहुवचनम्
सन्तीकध्वे / संतीकध्वे
सन्तीक्यध्वे / संतीक्यध्वे
सन्तितीकिध्वे / संतितीकिध्वे
सन्तितीकिध्वे / संतितीकिध्वे
सन्तीकिताध्वे / संतीकिताध्वे
सन्तीकिताध्वे / संतीकिताध्वे
सन्तीकिष्यध्वे / संतीकिष्यध्वे
सन्तीकिष्यध्वे / संतीकिष्यध्वे
सन्तीकध्वम् / संतीकध्वम्
सन्तीक्यध्वम् / संतीक्यध्वम्
समतीकध्वम्
समतीक्यध्वम्
सन्तीकेध्वम् / संतीकेध्वम्
सन्तीक्येध्वम् / संतीक्येध्वम्
सन्तीकिषीध्वम् / संतीकिषीध्वम्
सन्तीकिषीध्वम् / संतीकिषीध्वम्
समतीकिढ्वम्
समतीकिढ्वम्
समतीकिष्यध्वम्
समतीकिष्यध्वम्
उत्तम  एकवचनम्
सन्तीके / संतीके
सन्तीक्ये / संतीक्ये
सन्तितीके / संतितीके
सन्तितीके / संतितीके
सन्तीकिताहे / संतीकिताहे
सन्तीकिताहे / संतीकिताहे
सन्तीकिष्ये / संतीकिष्ये
सन्तीकिष्ये / संतीकिष्ये
सन्तीकै / संतीकै
सन्तीक्यै / संतीक्यै
समतीके
समतीक्ये
सन्तीकेय / संतीकेय
सन्तीक्येय / संतीक्येय
सन्तीकिषीय / संतीकिषीय
सन्तीकिषीय / संतीकिषीय
समतीकिषि
समतीकिषि
समतीकिष्ये
समतीकिष्ये
उत्तम  द्विवचनम्
सन्तीकावहे / संतीकावहे
सन्तीक्यावहे / संतीक्यावहे
सन्तितीकिवहे / संतितीकिवहे
सन्तितीकिवहे / संतितीकिवहे
सन्तीकितास्वहे / संतीकितास्वहे
सन्तीकितास्वहे / संतीकितास्वहे
सन्तीकिष्यावहे / संतीकिष्यावहे
सन्तीकिष्यावहे / संतीकिष्यावहे
सन्तीकावहै / संतीकावहै
सन्तीक्यावहै / संतीक्यावहै
समतीकावहि
समतीक्यावहि
सन्तीकेवहि / संतीकेवहि
सन्तीक्येवहि / संतीक्येवहि
सन्तीकिषीवहि / संतीकिषीवहि
सन्तीकिषीवहि / संतीकिषीवहि
समतीकिष्वहि
समतीकिष्वहि
समतीकिष्यावहि
समतीकिष्यावहि
उत्तम  बहुवचनम्
सन्तीकामहे / संतीकामहे
सन्तीक्यामहे / संतीक्यामहे
सन्तितीकिमहे / संतितीकिमहे
सन्तितीकिमहे / संतितीकिमहे
सन्तीकितास्महे / संतीकितास्महे
सन्तीकितास्महे / संतीकितास्महे
सन्तीकिष्यामहे / संतीकिष्यामहे
सन्तीकिष्यामहे / संतीकिष्यामहे
सन्तीकामहै / संतीकामहै
सन्तीक्यामहै / संतीक्यामहै
समतीकामहि
समतीक्यामहि
सन्तीकेमहि / संतीकेमहि
सन्तीक्येमहि / संतीक्येमहि
सन्तीकिषीमहि / संतीकिषीमहि
सन्तीकिषीमहि / संतीकिषीमहि
समतीकिष्महि
समतीकिष्महि
समतीकिष्यामहि
समतीकिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
सन्तीकते / संतीकते
सन्तीक्यते / संतीक्यते
सन्तितीके / संतितीके
सन्तितीके / संतितीके
सन्तीकिता / संतीकिता
सन्तीकिता / संतीकिता
सन्तीकिष्यते / संतीकिष्यते
सन्तीकिष्यते / संतीकिष्यते
सन्तीकताम् / संतीकताम्
सन्तीक्यताम् / संतीक्यताम्
सन्तीक्येत / संतीक्येत
सन्तीकिषीष्ट / संतीकिषीष्ट
सन्तीकिषीष्ट / संतीकिषीष्ट
प्रथमा  द्विवचनम्
सन्तीकेते / संतीकेते
सन्तीक्येते / संतीक्येते
सन्तितीकाते / संतितीकाते
सन्तितीकाते / संतितीकाते
सन्तीकितारौ / संतीकितारौ
सन्तीकितारौ / संतीकितारौ
सन्तीकिष्येते / संतीकिष्येते
सन्तीकिष्येते / संतीकिष्येते
सन्तीकेताम् / संतीकेताम्
सन्तीक्येताम् / संतीक्येताम्
सन्तीकेयाताम् / संतीकेयाताम्
सन्तीक्येयाताम् / संतीक्येयाताम्
सन्तीकिषीयास्ताम् / संतीकिषीयास्ताम्
सन्तीकिषीयास्ताम् / संतीकिषीयास्ताम्
प्रथमा  बहुवचनम्
सन्तीकन्ते / संतीकन्ते
सन्तीक्यन्ते / संतीक्यन्ते
सन्तितीकिरे / संतितीकिरे
सन्तितीकिरे / संतितीकिरे
सन्तीकितारः / संतीकितारः
सन्तीकितारः / संतीकितारः
सन्तीकिष्यन्ते / संतीकिष्यन्ते
सन्तीकिष्यन्ते / संतीकिष्यन्ते
सन्तीकन्ताम् / संतीकन्ताम्
सन्तीक्यन्ताम् / संतीक्यन्ताम्
सन्तीकेरन् / संतीकेरन्
सन्तीक्येरन् / संतीक्येरन्
सन्तीकिषीरन् / संतीकिषीरन्
सन्तीकिषीरन् / संतीकिषीरन्
मध्यम पुरुषः  एकवचनम्
सन्तीकसे / संतीकसे
सन्तीक्यसे / संतीक्यसे
सन्तितीकिषे / संतितीकिषे
सन्तितीकिषे / संतितीकिषे
सन्तीकितासे / संतीकितासे
सन्तीकितासे / संतीकितासे
सन्तीकिष्यसे / संतीकिष्यसे
सन्तीकिष्यसे / संतीकिष्यसे
सन्तीकस्व / संतीकस्व
सन्तीक्यस्व / संतीक्यस्व
सन्तीकेथाः / संतीकेथाः
सन्तीक्येथाः / संतीक्येथाः
सन्तीकिषीष्ठाः / संतीकिषीष्ठाः
सन्तीकिषीष्ठाः / संतीकिषीष्ठाः
मध्यम पुरुषः  द्विवचनम्
सन्तीकेथे / संतीकेथे
सन्तीक्येथे / संतीक्येथे
सन्तितीकाथे / संतितीकाथे
सन्तितीकाथे / संतितीकाथे
सन्तीकितासाथे / संतीकितासाथे
सन्तीकितासाथे / संतीकितासाथे
सन्तीकिष्येथे / संतीकिष्येथे
सन्तीकिष्येथे / संतीकिष्येथे
सन्तीकेथाम् / संतीकेथाम्
सन्तीक्येथाम् / संतीक्येथाम्
सन्तीकेयाथाम् / संतीकेयाथाम्
सन्तीक्येयाथाम् / संतीक्येयाथाम्
सन्तीकिषीयास्थाम् / संतीकिषीयास्थाम्
सन्तीकिषीयास्थाम् / संतीकिषीयास्थाम्
मध्यम पुरुषः  बहुवचनम्
सन्तीकध्वे / संतीकध्वे
सन्तीक्यध्वे / संतीक्यध्वे
सन्तितीकिध्वे / संतितीकिध्वे
सन्तितीकिध्वे / संतितीकिध्वे
सन्तीकिताध्वे / संतीकिताध्वे
सन्तीकिताध्वे / संतीकिताध्वे
सन्तीकिष्यध्वे / संतीकिष्यध्वे
सन्तीकिष्यध्वे / संतीकिष्यध्वे
सन्तीकध्वम् / संतीकध्वम्
सन्तीक्यध्वम् / संतीक्यध्वम्
सन्तीकेध्वम् / संतीकेध्वम्
सन्तीक्येध्वम् / संतीक्येध्वम्
सन्तीकिषीध्वम् / संतीकिषीध्वम्
सन्तीकिषीध्वम् / संतीकिषीध्वम्
उत्तम पुरुषः  एकवचनम्
सन्तीक्ये / संतीक्ये
सन्तितीके / संतितीके
सन्तितीके / संतितीके
सन्तीकिताहे / संतीकिताहे
सन्तीकिताहे / संतीकिताहे
सन्तीकिष्ये / संतीकिष्ये
सन्तीकिष्ये / संतीकिष्ये
सन्तीक्यै / संतीक्यै
सन्तीक्येय / संतीक्येय
सन्तीकिषीय / संतीकिषीय
सन्तीकिषीय / संतीकिषीय
उत्तम पुरुषः  द्विवचनम्
सन्तीकावहे / संतीकावहे
सन्तीक्यावहे / संतीक्यावहे
सन्तितीकिवहे / संतितीकिवहे
सन्तितीकिवहे / संतितीकिवहे
सन्तीकितास्वहे / संतीकितास्वहे
सन्तीकितास्वहे / संतीकितास्वहे
सन्तीकिष्यावहे / संतीकिष्यावहे
सन्तीकिष्यावहे / संतीकिष्यावहे
सन्तीकावहै / संतीकावहै
सन्तीक्यावहै / संतीक्यावहै
सन्तीकेवहि / संतीकेवहि
सन्तीक्येवहि / संतीक्येवहि
सन्तीकिषीवहि / संतीकिषीवहि
सन्तीकिषीवहि / संतीकिषीवहि
उत्तम पुरुषः  बहुवचनम्
सन्तीकामहे / संतीकामहे
सन्तीक्यामहे / संतीक्यामहे
सन्तितीकिमहे / संतितीकिमहे
सन्तितीकिमहे / संतितीकिमहे
सन्तीकितास्महे / संतीकितास्महे
सन्तीकितास्महे / संतीकितास्महे
सन्तीकिष्यामहे / संतीकिष्यामहे
सन्तीकिष्यामहे / संतीकिष्यामहे
सन्तीकामहै / संतीकामहै
सन्तीक्यामहै / संतीक्यामहै
सन्तीकेमहि / संतीकेमहि
सन्तीक्येमहि / संतीक्येमहि
सन्तीकिषीमहि / संतीकिषीमहि
सन्तीकिषीमहि / संतीकिषीमहि