सम् + टिक् - टिकृँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
सण्टेकते / संटेकते
सण्टिक्यते / संटिक्यते
सण्टिटिके / संटिटिके
सण्टिटिके / संटिटिके
सण्टेकिता / संटेकिता
सण्टेकिता / संटेकिता
सण्टेकिष्यते / संटेकिष्यते
सण्टेकिष्यते / संटेकिष्यते
सण्टेकताम् / संटेकताम्
सण्टिक्यताम् / संटिक्यताम्
समटेकत
समटिक्यत
सण्टेकेत / संटेकेत
सण्टिक्येत / संटिक्येत
सण्टेकिषीष्ट / संटेकिषीष्ट
सण्टेकिषीष्ट / संटेकिषीष्ट
समटेकिष्ट
समटेकि
समटेकिष्यत
समटेकिष्यत
प्रथम  द्विवचनम्
सण्टेकेते / संटेकेते
सण्टिक्येते / संटिक्येते
सण्टिटिकाते / संटिटिकाते
सण्टिटिकाते / संटिटिकाते
सण्टेकितारौ / संटेकितारौ
सण्टेकितारौ / संटेकितारौ
सण्टेकिष्येते / संटेकिष्येते
सण्टेकिष्येते / संटेकिष्येते
सण्टेकेताम् / संटेकेताम्
सण्टिक्येताम् / संटिक्येताम्
समटेकेताम्
समटिक्येताम्
सण्टेकेयाताम् / संटेकेयाताम्
सण्टिक्येयाताम् / संटिक्येयाताम्
सण्टेकिषीयास्ताम् / संटेकिषीयास्ताम्
सण्टेकिषीयास्ताम् / संटेकिषीयास्ताम्
समटेकिषाताम्
समटेकिषाताम्
समटेकिष्येताम्
समटेकिष्येताम्
प्रथम  बहुवचनम्
सण्टेकन्ते / संटेकन्ते
सण्टिक्यन्ते / संटिक्यन्ते
सण्टिटिकिरे / संटिटिकिरे
सण्टिटिकिरे / संटिटिकिरे
सण्टेकितारः / संटेकितारः
सण्टेकितारः / संटेकितारः
सण्टेकिष्यन्ते / संटेकिष्यन्ते
सण्टेकिष्यन्ते / संटेकिष्यन्ते
सण्टेकन्ताम् / संटेकन्ताम्
सण्टिक्यन्ताम् / संटिक्यन्ताम्
समटेकन्त
समटिक्यन्त
सण्टेकेरन् / संटेकेरन्
सण्टिक्येरन् / संटिक्येरन्
सण्टेकिषीरन् / संटेकिषीरन्
सण्टेकिषीरन् / संटेकिषीरन्
समटेकिषत
समटेकिषत
समटेकिष्यन्त
समटेकिष्यन्त
मध्यम  एकवचनम्
सण्टेकसे / संटेकसे
सण्टिक्यसे / संटिक्यसे
सण्टिटिकिषे / संटिटिकिषे
सण्टिटिकिषे / संटिटिकिषे
सण्टेकितासे / संटेकितासे
सण्टेकितासे / संटेकितासे
सण्टेकिष्यसे / संटेकिष्यसे
सण्टेकिष्यसे / संटेकिष्यसे
सण्टेकस्व / संटेकस्व
सण्टिक्यस्व / संटिक्यस्व
समटेकथाः
समटिक्यथाः
सण्टेकेथाः / संटेकेथाः
सण्टिक्येथाः / संटिक्येथाः
सण्टेकिषीष्ठाः / संटेकिषीष्ठाः
सण्टेकिषीष्ठाः / संटेकिषीष्ठाः
समटेकिष्ठाः
समटेकिष्ठाः
समटेकिष्यथाः
समटेकिष्यथाः
मध्यम  द्विवचनम्
सण्टेकेथे / संटेकेथे
सण्टिक्येथे / संटिक्येथे
सण्टिटिकाथे / संटिटिकाथे
सण्टिटिकाथे / संटिटिकाथे
सण्टेकितासाथे / संटेकितासाथे
सण्टेकितासाथे / संटेकितासाथे
सण्टेकिष्येथे / संटेकिष्येथे
सण्टेकिष्येथे / संटेकिष्येथे
सण्टेकेथाम् / संटेकेथाम्
सण्टिक्येथाम् / संटिक्येथाम्
समटेकेथाम्
समटिक्येथाम्
सण्टेकेयाथाम् / संटेकेयाथाम्
सण्टिक्येयाथाम् / संटिक्येयाथाम्
सण्टेकिषीयास्थाम् / संटेकिषीयास्थाम्
सण्टेकिषीयास्थाम् / संटेकिषीयास्थाम्
समटेकिषाथाम्
समटेकिषाथाम्
समटेकिष्येथाम्
समटेकिष्येथाम्
मध्यम  बहुवचनम्
सण्टेकध्वे / संटेकध्वे
सण्टिक्यध्वे / संटिक्यध्वे
सण्टिटिकिध्वे / संटिटिकिध्वे
सण्टिटिकिध्वे / संटिटिकिध्वे
सण्टेकिताध्वे / संटेकिताध्वे
सण्टेकिताध्वे / संटेकिताध्वे
सण्टेकिष्यध्वे / संटेकिष्यध्वे
सण्टेकिष्यध्वे / संटेकिष्यध्वे
सण्टेकध्वम् / संटेकध्वम्
सण्टिक्यध्वम् / संटिक्यध्वम्
समटेकध्वम्
समटिक्यध्वम्
सण्टेकेध्वम् / संटेकेध्वम्
सण्टिक्येध्वम् / संटिक्येध्वम्
सण्टेकिषीध्वम् / संटेकिषीध्वम्
सण्टेकिषीध्वम् / संटेकिषीध्वम्
समटेकिढ्वम्
समटेकिढ्वम्
समटेकिष्यध्वम्
समटेकिष्यध्वम्
उत्तम  एकवचनम्
सण्टेके / संटेके
सण्टिक्ये / संटिक्ये
सण्टिटिके / संटिटिके
सण्टिटिके / संटिटिके
सण्टेकिताहे / संटेकिताहे
सण्टेकिताहे / संटेकिताहे
सण्टेकिष्ये / संटेकिष्ये
सण्टेकिष्ये / संटेकिष्ये
सण्टेकै / संटेकै
सण्टिक्यै / संटिक्यै
समटेके
समटिक्ये
सण्टेकेय / संटेकेय
सण्टिक्येय / संटिक्येय
सण्टेकिषीय / संटेकिषीय
सण्टेकिषीय / संटेकिषीय
समटेकिषि
समटेकिषि
समटेकिष्ये
समटेकिष्ये
उत्तम  द्विवचनम्
सण्टेकावहे / संटेकावहे
सण्टिक्यावहे / संटिक्यावहे
सण्टिटिकिवहे / संटिटिकिवहे
सण्टिटिकिवहे / संटिटिकिवहे
सण्टेकितास्वहे / संटेकितास्वहे
सण्टेकितास्वहे / संटेकितास्वहे
सण्टेकिष्यावहे / संटेकिष्यावहे
सण्टेकिष्यावहे / संटेकिष्यावहे
सण्टेकावहै / संटेकावहै
सण्टिक्यावहै / संटिक्यावहै
समटेकावहि
समटिक्यावहि
सण्टेकेवहि / संटेकेवहि
सण्टिक्येवहि / संटिक्येवहि
सण्टेकिषीवहि / संटेकिषीवहि
सण्टेकिषीवहि / संटेकिषीवहि
समटेकिष्वहि
समटेकिष्वहि
समटेकिष्यावहि
समटेकिष्यावहि
उत्तम  बहुवचनम्
सण्टेकामहे / संटेकामहे
सण्टिक्यामहे / संटिक्यामहे
सण्टिटिकिमहे / संटिटिकिमहे
सण्टिटिकिमहे / संटिटिकिमहे
सण्टेकितास्महे / संटेकितास्महे
सण्टेकितास्महे / संटेकितास्महे
सण्टेकिष्यामहे / संटेकिष्यामहे
सण्टेकिष्यामहे / संटेकिष्यामहे
सण्टेकामहै / संटेकामहै
सण्टिक्यामहै / संटिक्यामहै
समटेकामहि
समटिक्यामहि
सण्टेकेमहि / संटेकेमहि
सण्टिक्येमहि / संटिक्येमहि
सण्टेकिषीमहि / संटेकिषीमहि
सण्टेकिषीमहि / संटेकिषीमहि
समटेकिष्महि
समटेकिष्महि
समटेकिष्यामहि
समटेकिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
सण्टेकते / संटेकते
सण्टिक्यते / संटिक्यते
सण्टिटिके / संटिटिके
सण्टिटिके / संटिटिके
सण्टेकिता / संटेकिता
सण्टेकिता / संटेकिता
सण्टेकिष्यते / संटेकिष्यते
सण्टेकिष्यते / संटेकिष्यते
सण्टेकताम् / संटेकताम्
सण्टिक्यताम् / संटिक्यताम्
सण्टिक्येत / संटिक्येत
सण्टेकिषीष्ट / संटेकिषीष्ट
सण्टेकिषीष्ट / संटेकिषीष्ट
प्रथमा  द्विवचनम्
सण्टेकेते / संटेकेते
सण्टिक्येते / संटिक्येते
सण्टिटिकाते / संटिटिकाते
सण्टिटिकाते / संटिटिकाते
सण्टेकितारौ / संटेकितारौ
सण्टेकितारौ / संटेकितारौ
सण्टेकिष्येते / संटेकिष्येते
सण्टेकिष्येते / संटेकिष्येते
सण्टेकेताम् / संटेकेताम्
सण्टिक्येताम् / संटिक्येताम्
सण्टेकेयाताम् / संटेकेयाताम्
सण्टिक्येयाताम् / संटिक्येयाताम्
सण्टेकिषीयास्ताम् / संटेकिषीयास्ताम्
सण्टेकिषीयास्ताम् / संटेकिषीयास्ताम्
प्रथमा  बहुवचनम्
सण्टेकन्ते / संटेकन्ते
सण्टिक्यन्ते / संटिक्यन्ते
सण्टिटिकिरे / संटिटिकिरे
सण्टिटिकिरे / संटिटिकिरे
सण्टेकितारः / संटेकितारः
सण्टेकितारः / संटेकितारः
सण्टेकिष्यन्ते / संटेकिष्यन्ते
सण्टेकिष्यन्ते / संटेकिष्यन्ते
सण्टेकन्ताम् / संटेकन्ताम्
सण्टिक्यन्ताम् / संटिक्यन्ताम्
सण्टेकेरन् / संटेकेरन्
सण्टिक्येरन् / संटिक्येरन्
सण्टेकिषीरन् / संटेकिषीरन्
सण्टेकिषीरन् / संटेकिषीरन्
मध्यम पुरुषः  एकवचनम्
सण्टेकसे / संटेकसे
सण्टिक्यसे / संटिक्यसे
सण्टिटिकिषे / संटिटिकिषे
सण्टिटिकिषे / संटिटिकिषे
सण्टेकितासे / संटेकितासे
सण्टेकितासे / संटेकितासे
सण्टेकिष्यसे / संटेकिष्यसे
सण्टेकिष्यसे / संटेकिष्यसे
सण्टेकस्व / संटेकस्व
सण्टिक्यस्व / संटिक्यस्व
सण्टेकेथाः / संटेकेथाः
सण्टिक्येथाः / संटिक्येथाः
सण्टेकिषीष्ठाः / संटेकिषीष्ठाः
सण्टेकिषीष्ठाः / संटेकिषीष्ठाः
मध्यम पुरुषः  द्विवचनम्
सण्टेकेथे / संटेकेथे
सण्टिक्येथे / संटिक्येथे
सण्टिटिकाथे / संटिटिकाथे
सण्टिटिकाथे / संटिटिकाथे
सण्टेकितासाथे / संटेकितासाथे
सण्टेकितासाथे / संटेकितासाथे
सण्टेकिष्येथे / संटेकिष्येथे
सण्टेकिष्येथे / संटेकिष्येथे
सण्टेकेथाम् / संटेकेथाम्
सण्टिक्येथाम् / संटिक्येथाम्
सण्टेकेयाथाम् / संटेकेयाथाम्
सण्टिक्येयाथाम् / संटिक्येयाथाम्
सण्टेकिषीयास्थाम् / संटेकिषीयास्थाम्
सण्टेकिषीयास्थाम् / संटेकिषीयास्थाम्
मध्यम पुरुषः  बहुवचनम्
सण्टेकध्वे / संटेकध्वे
सण्टिक्यध्वे / संटिक्यध्वे
सण्टिटिकिध्वे / संटिटिकिध्वे
सण्टिटिकिध्वे / संटिटिकिध्वे
सण्टेकिताध्वे / संटेकिताध्वे
सण्टेकिताध्वे / संटेकिताध्वे
सण्टेकिष्यध्वे / संटेकिष्यध्वे
सण्टेकिष्यध्वे / संटेकिष्यध्वे
सण्टेकध्वम् / संटेकध्वम्
सण्टिक्यध्वम् / संटिक्यध्वम्
सण्टेकेध्वम् / संटेकेध्वम्
सण्टिक्येध्वम् / संटिक्येध्वम्
सण्टेकिषीध्वम् / संटेकिषीध्वम्
सण्टेकिषीध्वम् / संटेकिषीध्वम्
उत्तम पुरुषः  एकवचनम्
सण्टिक्ये / संटिक्ये
सण्टिटिके / संटिटिके
सण्टिटिके / संटिटिके
सण्टेकिताहे / संटेकिताहे
सण्टेकिताहे / संटेकिताहे
सण्टेकिष्ये / संटेकिष्ये
सण्टेकिष्ये / संटेकिष्ये
सण्टिक्यै / संटिक्यै
सण्टिक्येय / संटिक्येय
सण्टेकिषीय / संटेकिषीय
सण्टेकिषीय / संटेकिषीय
उत्तम पुरुषः  द्विवचनम्
सण्टेकावहे / संटेकावहे
सण्टिक्यावहे / संटिक्यावहे
सण्टिटिकिवहे / संटिटिकिवहे
सण्टिटिकिवहे / संटिटिकिवहे
सण्टेकितास्वहे / संटेकितास्वहे
सण्टेकितास्वहे / संटेकितास्वहे
सण्टेकिष्यावहे / संटेकिष्यावहे
सण्टेकिष्यावहे / संटेकिष्यावहे
सण्टेकावहै / संटेकावहै
सण्टिक्यावहै / संटिक्यावहै
सण्टेकेवहि / संटेकेवहि
सण्टिक्येवहि / संटिक्येवहि
सण्टेकिषीवहि / संटेकिषीवहि
सण्टेकिषीवहि / संटेकिषीवहि
उत्तम पुरुषः  बहुवचनम्
सण्टेकामहे / संटेकामहे
सण्टिक्यामहे / संटिक्यामहे
सण्टिटिकिमहे / संटिटिकिमहे
सण्टिटिकिमहे / संटिटिकिमहे
सण्टेकितास्महे / संटेकितास्महे
सण्टेकितास्महे / संटेकितास्महे
सण्टेकिष्यामहे / संटेकिष्यामहे
सण्टेकिष्यामहे / संटेकिष्यामहे
सण्टेकामहै / संटेकामहै
सण्टिक्यामहै / संटिक्यामहै
सण्टेकेमहि / संटेकेमहि
सण्टिक्येमहि / संटिक्येमहि
सण्टेकिषीमहि / संटेकिषीमहि
सण्टेकिषीमहि / संटेकिषीमहि