सम् + कञ्च् - कचिँ - दीप्तिबन्धनयोः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
सङ्कञ्चते / संकञ्चते
सङ्कञ्च्यते / संकञ्च्यते
सञ्चकञ्चे / संचकञ्चे
सञ्चकञ्चे / संचकञ्चे
सङ्कञ्चिता / संकञ्चिता
सङ्कञ्चिता / संकञ्चिता
सङ्कञ्चिष्यते / संकञ्चिष्यते
सङ्कञ्चिष्यते / संकञ्चिष्यते
सङ्कञ्चताम् / संकञ्चताम्
सङ्कञ्च्यताम् / संकञ्च्यताम्
समकञ्चत
समकञ्च्यत
सङ्कञ्चेत / संकञ्चेत
सङ्कञ्च्येत / संकञ्च्येत
सङ्कञ्चिषीष्ट / संकञ्चिषीष्ट
सङ्कञ्चिषीष्ट / संकञ्चिषीष्ट
समकञ्चिष्ट
समकञ्चि
समकञ्चिष्यत
समकञ्चिष्यत
प्रथम  द्विवचनम्
सङ्कञ्चेते / संकञ्चेते
सङ्कञ्च्येते / संकञ्च्येते
सञ्चकञ्चाते / संचकञ्चाते
सञ्चकञ्चाते / संचकञ्चाते
सङ्कञ्चितारौ / संकञ्चितारौ
सङ्कञ्चितारौ / संकञ्चितारौ
सङ्कञ्चिष्येते / संकञ्चिष्येते
सङ्कञ्चिष्येते / संकञ्चिष्येते
सङ्कञ्चेताम् / संकञ्चेताम्
सङ्कञ्च्येताम् / संकञ्च्येताम्
समकञ्चेताम्
समकञ्च्येताम्
सङ्कञ्चेयाताम् / संकञ्चेयाताम्
सङ्कञ्च्येयाताम् / संकञ्च्येयाताम्
सङ्कञ्चिषीयास्ताम् / संकञ्चिषीयास्ताम्
सङ्कञ्चिषीयास्ताम् / संकञ्चिषीयास्ताम्
समकञ्चिषाताम्
समकञ्चिषाताम्
समकञ्चिष्येताम्
समकञ्चिष्येताम्
प्रथम  बहुवचनम्
सङ्कञ्चन्ते / संकञ्चन्ते
सङ्कञ्च्यन्ते / संकञ्च्यन्ते
सञ्चकञ्चिरे / संचकञ्चिरे
सञ्चकञ्चिरे / संचकञ्चिरे
सङ्कञ्चितारः / संकञ्चितारः
सङ्कञ्चितारः / संकञ्चितारः
सङ्कञ्चिष्यन्ते / संकञ्चिष्यन्ते
सङ्कञ्चिष्यन्ते / संकञ्चिष्यन्ते
सङ्कञ्चन्ताम् / संकञ्चन्ताम्
सङ्कञ्च्यन्ताम् / संकञ्च्यन्ताम्
समकञ्चन्त
समकञ्च्यन्त
सङ्कञ्चेरन् / संकञ्चेरन्
सङ्कञ्च्येरन् / संकञ्च्येरन्
सङ्कञ्चिषीरन् / संकञ्चिषीरन्
सङ्कञ्चिषीरन् / संकञ्चिषीरन्
समकञ्चिषत
समकञ्चिषत
समकञ्चिष्यन्त
समकञ्चिष्यन्त
मध्यम  एकवचनम्
सङ्कञ्चसे / संकञ्चसे
सङ्कञ्च्यसे / संकञ्च्यसे
सञ्चकञ्चिषे / संचकञ्चिषे
सञ्चकञ्चिषे / संचकञ्चिषे
सङ्कञ्चितासे / संकञ्चितासे
सङ्कञ्चितासे / संकञ्चितासे
सङ्कञ्चिष्यसे / संकञ्चिष्यसे
सङ्कञ्चिष्यसे / संकञ्चिष्यसे
सङ्कञ्चस्व / संकञ्चस्व
सङ्कञ्च्यस्व / संकञ्च्यस्व
समकञ्चथाः
समकञ्च्यथाः
सङ्कञ्चेथाः / संकञ्चेथाः
सङ्कञ्च्येथाः / संकञ्च्येथाः
सङ्कञ्चिषीष्ठाः / संकञ्चिषीष्ठाः
सङ्कञ्चिषीष्ठाः / संकञ्चिषीष्ठाः
समकञ्चिष्ठाः
समकञ्चिष्ठाः
समकञ्चिष्यथाः
समकञ्चिष्यथाः
मध्यम  द्विवचनम्
सङ्कञ्चेथे / संकञ्चेथे
सङ्कञ्च्येथे / संकञ्च्येथे
सञ्चकञ्चाथे / संचकञ्चाथे
सञ्चकञ्चाथे / संचकञ्चाथे
सङ्कञ्चितासाथे / संकञ्चितासाथे
सङ्कञ्चितासाथे / संकञ्चितासाथे
सङ्कञ्चिष्येथे / संकञ्चिष्येथे
सङ्कञ्चिष्येथे / संकञ्चिष्येथे
सङ्कञ्चेथाम् / संकञ्चेथाम्
सङ्कञ्च्येथाम् / संकञ्च्येथाम्
समकञ्चेथाम्
समकञ्च्येथाम्
सङ्कञ्चेयाथाम् / संकञ्चेयाथाम्
सङ्कञ्च्येयाथाम् / संकञ्च्येयाथाम्
सङ्कञ्चिषीयास्थाम् / संकञ्चिषीयास्थाम्
सङ्कञ्चिषीयास्थाम् / संकञ्चिषीयास्थाम्
समकञ्चिषाथाम्
समकञ्चिषाथाम्
समकञ्चिष्येथाम्
समकञ्चिष्येथाम्
मध्यम  बहुवचनम्
सङ्कञ्चध्वे / संकञ्चध्वे
सङ्कञ्च्यध्वे / संकञ्च्यध्वे
सञ्चकञ्चिध्वे / संचकञ्चिध्वे
सञ्चकञ्चिध्वे / संचकञ्चिध्वे
सङ्कञ्चिताध्वे / संकञ्चिताध्वे
सङ्कञ्चिताध्वे / संकञ्चिताध्वे
सङ्कञ्चिष्यध्वे / संकञ्चिष्यध्वे
सङ्कञ्चिष्यध्वे / संकञ्चिष्यध्वे
सङ्कञ्चध्वम् / संकञ्चध्वम्
सङ्कञ्च्यध्वम् / संकञ्च्यध्वम्
समकञ्चध्वम्
समकञ्च्यध्वम्
सङ्कञ्चेध्वम् / संकञ्चेध्वम्
सङ्कञ्च्येध्वम् / संकञ्च्येध्वम्
सङ्कञ्चिषीध्वम् / संकञ्चिषीध्वम्
सङ्कञ्चिषीध्वम् / संकञ्चिषीध्वम्
समकञ्चिढ्वम्
समकञ्चिढ्वम्
समकञ्चिष्यध्वम्
समकञ्चिष्यध्वम्
उत्तम  एकवचनम्
सङ्कञ्चे / संकञ्चे
सङ्कञ्च्ये / संकञ्च्ये
सञ्चकञ्चे / संचकञ्चे
सञ्चकञ्चे / संचकञ्चे
सङ्कञ्चिताहे / संकञ्चिताहे
सङ्कञ्चिताहे / संकञ्चिताहे
सङ्कञ्चिष्ये / संकञ्चिष्ये
सङ्कञ्चिष्ये / संकञ्चिष्ये
सङ्कञ्चै / संकञ्चै
सङ्कञ्च्यै / संकञ्च्यै
समकञ्चे
समकञ्च्ये
सङ्कञ्चेय / संकञ्चेय
सङ्कञ्च्येय / संकञ्च्येय
सङ्कञ्चिषीय / संकञ्चिषीय
सङ्कञ्चिषीय / संकञ्चिषीय
समकञ्चिषि
समकञ्चिषि
समकञ्चिष्ये
समकञ्चिष्ये
उत्तम  द्विवचनम्
सङ्कञ्चावहे / संकञ्चावहे
सङ्कञ्च्यावहे / संकञ्च्यावहे
सञ्चकञ्चिवहे / संचकञ्चिवहे
सञ्चकञ्चिवहे / संचकञ्चिवहे
सङ्कञ्चितास्वहे / संकञ्चितास्वहे
सङ्कञ्चितास्वहे / संकञ्चितास्वहे
सङ्कञ्चिष्यावहे / संकञ्चिष्यावहे
सङ्कञ्चिष्यावहे / संकञ्चिष्यावहे
सङ्कञ्चावहै / संकञ्चावहै
सङ्कञ्च्यावहै / संकञ्च्यावहै
समकञ्चावहि
समकञ्च्यावहि
सङ्कञ्चेवहि / संकञ्चेवहि
सङ्कञ्च्येवहि / संकञ्च्येवहि
सङ्कञ्चिषीवहि / संकञ्चिषीवहि
सङ्कञ्चिषीवहि / संकञ्चिषीवहि
समकञ्चिष्वहि
समकञ्चिष्वहि
समकञ्चिष्यावहि
समकञ्चिष्यावहि
उत्तम  बहुवचनम्
सङ्कञ्चामहे / संकञ्चामहे
सङ्कञ्च्यामहे / संकञ्च्यामहे
सञ्चकञ्चिमहे / संचकञ्चिमहे
सञ्चकञ्चिमहे / संचकञ्चिमहे
सङ्कञ्चितास्महे / संकञ्चितास्महे
सङ्कञ्चितास्महे / संकञ्चितास्महे
सङ्कञ्चिष्यामहे / संकञ्चिष्यामहे
सङ्कञ्चिष्यामहे / संकञ्चिष्यामहे
सङ्कञ्चामहै / संकञ्चामहै
सङ्कञ्च्यामहै / संकञ्च्यामहै
समकञ्चामहि
समकञ्च्यामहि
सङ्कञ्चेमहि / संकञ्चेमहि
सङ्कञ्च्येमहि / संकञ्च्येमहि
सङ्कञ्चिषीमहि / संकञ्चिषीमहि
सङ्कञ्चिषीमहि / संकञ्चिषीमहि
समकञ्चिष्महि
समकञ्चिष्महि
समकञ्चिष्यामहि
समकञ्चिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
सङ्कञ्चते / संकञ्चते
सङ्कञ्च्यते / संकञ्च्यते
सञ्चकञ्चे / संचकञ्चे
सञ्चकञ्चे / संचकञ्चे
सङ्कञ्चिता / संकञ्चिता
सङ्कञ्चिता / संकञ्चिता
सङ्कञ्चिष्यते / संकञ्चिष्यते
सङ्कञ्चिष्यते / संकञ्चिष्यते
सङ्कञ्चताम् / संकञ्चताम्
सङ्कञ्च्यताम् / संकञ्च्यताम्
सङ्कञ्च्येत / संकञ्च्येत
सङ्कञ्चिषीष्ट / संकञ्चिषीष्ट
सङ्कञ्चिषीष्ट / संकञ्चिषीष्ट
प्रथमा  द्विवचनम्
सङ्कञ्चेते / संकञ्चेते
सङ्कञ्च्येते / संकञ्च्येते
सञ्चकञ्चाते / संचकञ्चाते
सञ्चकञ्चाते / संचकञ्चाते
सङ्कञ्चितारौ / संकञ्चितारौ
सङ्कञ्चितारौ / संकञ्चितारौ
सङ्कञ्चिष्येते / संकञ्चिष्येते
सङ्कञ्चिष्येते / संकञ्चिष्येते
सङ्कञ्चेताम् / संकञ्चेताम्
सङ्कञ्च्येताम् / संकञ्च्येताम्
सङ्कञ्चेयाताम् / संकञ्चेयाताम्
सङ्कञ्च्येयाताम् / संकञ्च्येयाताम्
सङ्कञ्चिषीयास्ताम् / संकञ्चिषीयास्ताम्
सङ्कञ्चिषीयास्ताम् / संकञ्चिषीयास्ताम्
प्रथमा  बहुवचनम्
सङ्कञ्चन्ते / संकञ्चन्ते
सङ्कञ्च्यन्ते / संकञ्च्यन्ते
सञ्चकञ्चिरे / संचकञ्चिरे
सञ्चकञ्चिरे / संचकञ्चिरे
सङ्कञ्चितारः / संकञ्चितारः
सङ्कञ्चितारः / संकञ्चितारः
सङ्कञ्चिष्यन्ते / संकञ्चिष्यन्ते
सङ्कञ्चिष्यन्ते / संकञ्चिष्यन्ते
सङ्कञ्चन्ताम् / संकञ्चन्ताम्
सङ्कञ्च्यन्ताम् / संकञ्च्यन्ताम्
सङ्कञ्चेरन् / संकञ्चेरन्
सङ्कञ्च्येरन् / संकञ्च्येरन्
सङ्कञ्चिषीरन् / संकञ्चिषीरन्
सङ्कञ्चिषीरन् / संकञ्चिषीरन्
मध्यम पुरुषः  एकवचनम्
सङ्कञ्चसे / संकञ्चसे
सङ्कञ्च्यसे / संकञ्च्यसे
सञ्चकञ्चिषे / संचकञ्चिषे
सञ्चकञ्चिषे / संचकञ्चिषे
सङ्कञ्चितासे / संकञ्चितासे
सङ्कञ्चितासे / संकञ्चितासे
सङ्कञ्चिष्यसे / संकञ्चिष्यसे
सङ्कञ्चिष्यसे / संकञ्चिष्यसे
सङ्कञ्चस्व / संकञ्चस्व
सङ्कञ्च्यस्व / संकञ्च्यस्व
सङ्कञ्चेथाः / संकञ्चेथाः
सङ्कञ्च्येथाः / संकञ्च्येथाः
सङ्कञ्चिषीष्ठाः / संकञ्चिषीष्ठाः
सङ्कञ्चिषीष्ठाः / संकञ्चिषीष्ठाः
मध्यम पुरुषः  द्विवचनम्
सङ्कञ्चेथे / संकञ्चेथे
सङ्कञ्च्येथे / संकञ्च्येथे
सञ्चकञ्चाथे / संचकञ्चाथे
सञ्चकञ्चाथे / संचकञ्चाथे
सङ्कञ्चितासाथे / संकञ्चितासाथे
सङ्कञ्चितासाथे / संकञ्चितासाथे
सङ्कञ्चिष्येथे / संकञ्चिष्येथे
सङ्कञ्चिष्येथे / संकञ्चिष्येथे
सङ्कञ्चेथाम् / संकञ्चेथाम्
सङ्कञ्च्येथाम् / संकञ्च्येथाम्
सङ्कञ्चेयाथाम् / संकञ्चेयाथाम्
सङ्कञ्च्येयाथाम् / संकञ्च्येयाथाम्
सङ्कञ्चिषीयास्थाम् / संकञ्चिषीयास्थाम्
सङ्कञ्चिषीयास्थाम् / संकञ्चिषीयास्थाम्
मध्यम पुरुषः  बहुवचनम्
सङ्कञ्चध्वे / संकञ्चध्वे
सङ्कञ्च्यध्वे / संकञ्च्यध्वे
सञ्चकञ्चिध्वे / संचकञ्चिध्वे
सञ्चकञ्चिध्वे / संचकञ्चिध्वे
सङ्कञ्चिताध्वे / संकञ्चिताध्वे
सङ्कञ्चिताध्वे / संकञ्चिताध्वे
सङ्कञ्चिष्यध्वे / संकञ्चिष्यध्वे
सङ्कञ्चिष्यध्वे / संकञ्चिष्यध्वे
सङ्कञ्चध्वम् / संकञ्चध्वम्
सङ्कञ्च्यध्वम् / संकञ्च्यध्वम्
सङ्कञ्चेध्वम् / संकञ्चेध्वम्
सङ्कञ्च्येध्वम् / संकञ्च्येध्वम्
सङ्कञ्चिषीध्वम् / संकञ्चिषीध्वम्
सङ्कञ्चिषीध्वम् / संकञ्चिषीध्वम्
उत्तम पुरुषः  एकवचनम्
सङ्कञ्चे / संकञ्चे
सङ्कञ्च्ये / संकञ्च्ये
सञ्चकञ्चे / संचकञ्चे
सञ्चकञ्चे / संचकञ्चे
सङ्कञ्चिताहे / संकञ्चिताहे
सङ्कञ्चिताहे / संकञ्चिताहे
सङ्कञ्चिष्ये / संकञ्चिष्ये
सङ्कञ्चिष्ये / संकञ्चिष्ये
सङ्कञ्च्यै / संकञ्च्यै
सङ्कञ्च्येय / संकञ्च्येय
सङ्कञ्चिषीय / संकञ्चिषीय
सङ्कञ्चिषीय / संकञ्चिषीय
उत्तम पुरुषः  द्विवचनम्
सङ्कञ्चावहे / संकञ्चावहे
सङ्कञ्च्यावहे / संकञ्च्यावहे
सञ्चकञ्चिवहे / संचकञ्चिवहे
सञ्चकञ्चिवहे / संचकञ्चिवहे
सङ्कञ्चितास्वहे / संकञ्चितास्वहे
सङ्कञ्चितास्वहे / संकञ्चितास्वहे
सङ्कञ्चिष्यावहे / संकञ्चिष्यावहे
सङ्कञ्चिष्यावहे / संकञ्चिष्यावहे
सङ्कञ्चावहै / संकञ्चावहै
सङ्कञ्च्यावहै / संकञ्च्यावहै
सङ्कञ्चेवहि / संकञ्चेवहि
सङ्कञ्च्येवहि / संकञ्च्येवहि
सङ्कञ्चिषीवहि / संकञ्चिषीवहि
सङ्कञ्चिषीवहि / संकञ्चिषीवहि
उत्तम पुरुषः  बहुवचनम्
सङ्कञ्चामहे / संकञ्चामहे
सङ्कञ्च्यामहे / संकञ्च्यामहे
सञ्चकञ्चिमहे / संचकञ्चिमहे
सञ्चकञ्चिमहे / संचकञ्चिमहे
सङ्कञ्चितास्महे / संकञ्चितास्महे
सङ्कञ्चितास्महे / संकञ्चितास्महे
सङ्कञ्चिष्यामहे / संकञ्चिष्यामहे
सङ्कञ्चिष्यामहे / संकञ्चिष्यामहे
सङ्कञ्चामहै / संकञ्चामहै
सङ्कञ्च्यामहै / संकञ्च्यामहै
सङ्कञ्चेमहि / संकञ्चेमहि
सङ्कञ्च्येमहि / संकञ्च्येमहि
सङ्कञ्चिषीमहि / संकञ्चिषीमहि
सङ्कञ्चिषीमहि / संकञ्चिषीमहि