सम् + कङ्क् - ककिँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
सङ्कङ्कते / संकङ्कते
सङ्कङ्क्यते / संकङ्क्यते
सञ्चकङ्के / संचकङ्के
सञ्चकङ्के / संचकङ्के
सङ्कङ्किता / संकङ्किता
सङ्कङ्किता / संकङ्किता
सङ्कङ्किष्यते / संकङ्किष्यते
सङ्कङ्किष्यते / संकङ्किष्यते
सङ्कङ्कताम् / संकङ्कताम्
सङ्कङ्क्यताम् / संकङ्क्यताम्
समकङ्कत
समकङ्क्यत
सङ्कङ्केत / संकङ्केत
सङ्कङ्क्येत / संकङ्क्येत
सङ्कङ्किषीष्ट / संकङ्किषीष्ट
सङ्कङ्किषीष्ट / संकङ्किषीष्ट
समकङ्किष्ट
समकङ्कि
समकङ्किष्यत
समकङ्किष्यत
प्रथम  द्विवचनम्
सङ्कङ्केते / संकङ्केते
सङ्कङ्क्येते / संकङ्क्येते
सञ्चकङ्काते / संचकङ्काते
सञ्चकङ्काते / संचकङ्काते
सङ्कङ्कितारौ / संकङ्कितारौ
सङ्कङ्कितारौ / संकङ्कितारौ
सङ्कङ्किष्येते / संकङ्किष्येते
सङ्कङ्किष्येते / संकङ्किष्येते
सङ्कङ्केताम् / संकङ्केताम्
सङ्कङ्क्येताम् / संकङ्क्येताम्
समकङ्केताम्
समकङ्क्येताम्
सङ्कङ्केयाताम् / संकङ्केयाताम्
सङ्कङ्क्येयाताम् / संकङ्क्येयाताम्
सङ्कङ्किषीयास्ताम् / संकङ्किषीयास्ताम्
सङ्कङ्किषीयास्ताम् / संकङ्किषीयास्ताम्
समकङ्किषाताम्
समकङ्किषाताम्
समकङ्किष्येताम्
समकङ्किष्येताम्
प्रथम  बहुवचनम्
सङ्कङ्कन्ते / संकङ्कन्ते
सङ्कङ्क्यन्ते / संकङ्क्यन्ते
सञ्चकङ्किरे / संचकङ्किरे
सञ्चकङ्किरे / संचकङ्किरे
सङ्कङ्कितारः / संकङ्कितारः
सङ्कङ्कितारः / संकङ्कितारः
सङ्कङ्किष्यन्ते / संकङ्किष्यन्ते
सङ्कङ्किष्यन्ते / संकङ्किष्यन्ते
सङ्कङ्कन्ताम् / संकङ्कन्ताम्
सङ्कङ्क्यन्ताम् / संकङ्क्यन्ताम्
समकङ्कन्त
समकङ्क्यन्त
सङ्कङ्केरन् / संकङ्केरन्
सङ्कङ्क्येरन् / संकङ्क्येरन्
सङ्कङ्किषीरन् / संकङ्किषीरन्
सङ्कङ्किषीरन् / संकङ्किषीरन्
समकङ्किषत
समकङ्किषत
समकङ्किष्यन्त
समकङ्किष्यन्त
मध्यम  एकवचनम्
सङ्कङ्कसे / संकङ्कसे
सङ्कङ्क्यसे / संकङ्क्यसे
सञ्चकङ्किषे / संचकङ्किषे
सञ्चकङ्किषे / संचकङ्किषे
सङ्कङ्कितासे / संकङ्कितासे
सङ्कङ्कितासे / संकङ्कितासे
सङ्कङ्किष्यसे / संकङ्किष्यसे
सङ्कङ्किष्यसे / संकङ्किष्यसे
सङ्कङ्कस्व / संकङ्कस्व
सङ्कङ्क्यस्व / संकङ्क्यस्व
समकङ्कथाः
समकङ्क्यथाः
सङ्कङ्केथाः / संकङ्केथाः
सङ्कङ्क्येथाः / संकङ्क्येथाः
सङ्कङ्किषीष्ठाः / संकङ्किषीष्ठाः
सङ्कङ्किषीष्ठाः / संकङ्किषीष्ठाः
समकङ्किष्ठाः
समकङ्किष्ठाः
समकङ्किष्यथाः
समकङ्किष्यथाः
मध्यम  द्विवचनम्
सङ्कङ्केथे / संकङ्केथे
सङ्कङ्क्येथे / संकङ्क्येथे
सञ्चकङ्काथे / संचकङ्काथे
सञ्चकङ्काथे / संचकङ्काथे
सङ्कङ्कितासाथे / संकङ्कितासाथे
सङ्कङ्कितासाथे / संकङ्कितासाथे
सङ्कङ्किष्येथे / संकङ्किष्येथे
सङ्कङ्किष्येथे / संकङ्किष्येथे
सङ्कङ्केथाम् / संकङ्केथाम्
सङ्कङ्क्येथाम् / संकङ्क्येथाम्
समकङ्केथाम्
समकङ्क्येथाम्
सङ्कङ्केयाथाम् / संकङ्केयाथाम्
सङ्कङ्क्येयाथाम् / संकङ्क्येयाथाम्
सङ्कङ्किषीयास्थाम् / संकङ्किषीयास्थाम्
सङ्कङ्किषीयास्थाम् / संकङ्किषीयास्थाम्
समकङ्किषाथाम्
समकङ्किषाथाम्
समकङ्किष्येथाम्
समकङ्किष्येथाम्
मध्यम  बहुवचनम्
सङ्कङ्कध्वे / संकङ्कध्वे
सङ्कङ्क्यध्वे / संकङ्क्यध्वे
सञ्चकङ्किध्वे / संचकङ्किध्वे
सञ्चकङ्किध्वे / संचकङ्किध्वे
सङ्कङ्किताध्वे / संकङ्किताध्वे
सङ्कङ्किताध्वे / संकङ्किताध्वे
सङ्कङ्किष्यध्वे / संकङ्किष्यध्वे
सङ्कङ्किष्यध्वे / संकङ्किष्यध्वे
सङ्कङ्कध्वम् / संकङ्कध्वम्
सङ्कङ्क्यध्वम् / संकङ्क्यध्वम्
समकङ्कध्वम्
समकङ्क्यध्वम्
सङ्कङ्केध्वम् / संकङ्केध्वम्
सङ्कङ्क्येध्वम् / संकङ्क्येध्वम्
सङ्कङ्किषीध्वम् / संकङ्किषीध्वम्
सङ्कङ्किषीध्वम् / संकङ्किषीध्वम्
समकङ्किढ्वम्
समकङ्किढ्वम्
समकङ्किष्यध्वम्
समकङ्किष्यध्वम्
उत्तम  एकवचनम्
सङ्कङ्के / संकङ्के
सङ्कङ्क्ये / संकङ्क्ये
सञ्चकङ्के / संचकङ्के
सञ्चकङ्के / संचकङ्के
सङ्कङ्किताहे / संकङ्किताहे
सङ्कङ्किताहे / संकङ्किताहे
सङ्कङ्किष्ये / संकङ्किष्ये
सङ्कङ्किष्ये / संकङ्किष्ये
सङ्कङ्कै / संकङ्कै
सङ्कङ्क्यै / संकङ्क्यै
समकङ्के
समकङ्क्ये
सङ्कङ्केय / संकङ्केय
सङ्कङ्क्येय / संकङ्क्येय
सङ्कङ्किषीय / संकङ्किषीय
सङ्कङ्किषीय / संकङ्किषीय
समकङ्किषि
समकङ्किषि
समकङ्किष्ये
समकङ्किष्ये
उत्तम  द्विवचनम्
सङ्कङ्कावहे / संकङ्कावहे
सङ्कङ्क्यावहे / संकङ्क्यावहे
सञ्चकङ्किवहे / संचकङ्किवहे
सञ्चकङ्किवहे / संचकङ्किवहे
सङ्कङ्कितास्वहे / संकङ्कितास्वहे
सङ्कङ्कितास्वहे / संकङ्कितास्वहे
सङ्कङ्किष्यावहे / संकङ्किष्यावहे
सङ्कङ्किष्यावहे / संकङ्किष्यावहे
सङ्कङ्कावहै / संकङ्कावहै
सङ्कङ्क्यावहै / संकङ्क्यावहै
समकङ्कावहि
समकङ्क्यावहि
सङ्कङ्केवहि / संकङ्केवहि
सङ्कङ्क्येवहि / संकङ्क्येवहि
सङ्कङ्किषीवहि / संकङ्किषीवहि
सङ्कङ्किषीवहि / संकङ्किषीवहि
समकङ्किष्वहि
समकङ्किष्वहि
समकङ्किष्यावहि
समकङ्किष्यावहि
उत्तम  बहुवचनम्
सङ्कङ्कामहे / संकङ्कामहे
सङ्कङ्क्यामहे / संकङ्क्यामहे
सञ्चकङ्किमहे / संचकङ्किमहे
सञ्चकङ्किमहे / संचकङ्किमहे
सङ्कङ्कितास्महे / संकङ्कितास्महे
सङ्कङ्कितास्महे / संकङ्कितास्महे
सङ्कङ्किष्यामहे / संकङ्किष्यामहे
सङ्कङ्किष्यामहे / संकङ्किष्यामहे
सङ्कङ्कामहै / संकङ्कामहै
सङ्कङ्क्यामहै / संकङ्क्यामहै
समकङ्कामहि
समकङ्क्यामहि
सङ्कङ्केमहि / संकङ्केमहि
सङ्कङ्क्येमहि / संकङ्क्येमहि
सङ्कङ्किषीमहि / संकङ्किषीमहि
सङ्कङ्किषीमहि / संकङ्किषीमहि
समकङ्किष्महि
समकङ्किष्महि
समकङ्किष्यामहि
समकङ्किष्यामहि
 
प्रथम पुरुषः  एकवचनम्
सङ्कङ्कते / संकङ्कते
सङ्कङ्क्यते / संकङ्क्यते
सञ्चकङ्के / संचकङ्के
सञ्चकङ्के / संचकङ्के
सङ्कङ्किता / संकङ्किता
सङ्कङ्किता / संकङ्किता
सङ्कङ्किष्यते / संकङ्किष्यते
सङ्कङ्किष्यते / संकङ्किष्यते
सङ्कङ्कताम् / संकङ्कताम्
सङ्कङ्क्यताम् / संकङ्क्यताम्
सङ्कङ्क्येत / संकङ्क्येत
सङ्कङ्किषीष्ट / संकङ्किषीष्ट
सङ्कङ्किषीष्ट / संकङ्किषीष्ट
प्रथमा  द्विवचनम्
सङ्कङ्केते / संकङ्केते
सङ्कङ्क्येते / संकङ्क्येते
सञ्चकङ्काते / संचकङ्काते
सञ्चकङ्काते / संचकङ्काते
सङ्कङ्कितारौ / संकङ्कितारौ
सङ्कङ्कितारौ / संकङ्कितारौ
सङ्कङ्किष्येते / संकङ्किष्येते
सङ्कङ्किष्येते / संकङ्किष्येते
सङ्कङ्केताम् / संकङ्केताम्
सङ्कङ्क्येताम् / संकङ्क्येताम्
सङ्कङ्केयाताम् / संकङ्केयाताम्
सङ्कङ्क्येयाताम् / संकङ्क्येयाताम्
सङ्कङ्किषीयास्ताम् / संकङ्किषीयास्ताम्
सङ्कङ्किषीयास्ताम् / संकङ्किषीयास्ताम्
प्रथमा  बहुवचनम्
सङ्कङ्कन्ते / संकङ्कन्ते
सङ्कङ्क्यन्ते / संकङ्क्यन्ते
सञ्चकङ्किरे / संचकङ्किरे
सञ्चकङ्किरे / संचकङ्किरे
सङ्कङ्कितारः / संकङ्कितारः
सङ्कङ्कितारः / संकङ्कितारः
सङ्कङ्किष्यन्ते / संकङ्किष्यन्ते
सङ्कङ्किष्यन्ते / संकङ्किष्यन्ते
सङ्कङ्कन्ताम् / संकङ्कन्ताम्
सङ्कङ्क्यन्ताम् / संकङ्क्यन्ताम्
सङ्कङ्केरन् / संकङ्केरन्
सङ्कङ्क्येरन् / संकङ्क्येरन्
सङ्कङ्किषीरन् / संकङ्किषीरन्
सङ्कङ्किषीरन् / संकङ्किषीरन्
मध्यम पुरुषः  एकवचनम्
सङ्कङ्कसे / संकङ्कसे
सङ्कङ्क्यसे / संकङ्क्यसे
सञ्चकङ्किषे / संचकङ्किषे
सञ्चकङ्किषे / संचकङ्किषे
सङ्कङ्कितासे / संकङ्कितासे
सङ्कङ्कितासे / संकङ्कितासे
सङ्कङ्किष्यसे / संकङ्किष्यसे
सङ्कङ्किष्यसे / संकङ्किष्यसे
सङ्कङ्कस्व / संकङ्कस्व
सङ्कङ्क्यस्व / संकङ्क्यस्व
सङ्कङ्केथाः / संकङ्केथाः
सङ्कङ्क्येथाः / संकङ्क्येथाः
सङ्कङ्किषीष्ठाः / संकङ्किषीष्ठाः
सङ्कङ्किषीष्ठाः / संकङ्किषीष्ठाः
मध्यम पुरुषः  द्विवचनम्
सङ्कङ्केथे / संकङ्केथे
सङ्कङ्क्येथे / संकङ्क्येथे
सञ्चकङ्काथे / संचकङ्काथे
सञ्चकङ्काथे / संचकङ्काथे
सङ्कङ्कितासाथे / संकङ्कितासाथे
सङ्कङ्कितासाथे / संकङ्कितासाथे
सङ्कङ्किष्येथे / संकङ्किष्येथे
सङ्कङ्किष्येथे / संकङ्किष्येथे
सङ्कङ्केथाम् / संकङ्केथाम्
सङ्कङ्क्येथाम् / संकङ्क्येथाम्
सङ्कङ्केयाथाम् / संकङ्केयाथाम्
सङ्कङ्क्येयाथाम् / संकङ्क्येयाथाम्
सङ्कङ्किषीयास्थाम् / संकङ्किषीयास्थाम्
सङ्कङ्किषीयास्थाम् / संकङ्किषीयास्थाम्
मध्यम पुरुषः  बहुवचनम्
सङ्कङ्कध्वे / संकङ्कध्वे
सङ्कङ्क्यध्वे / संकङ्क्यध्वे
सञ्चकङ्किध्वे / संचकङ्किध्वे
सञ्चकङ्किध्वे / संचकङ्किध्वे
सङ्कङ्किताध्वे / संकङ्किताध्वे
सङ्कङ्किताध्वे / संकङ्किताध्वे
सङ्कङ्किष्यध्वे / संकङ्किष्यध्वे
सङ्कङ्किष्यध्वे / संकङ्किष्यध्वे
सङ्कङ्कध्वम् / संकङ्कध्वम्
सङ्कङ्क्यध्वम् / संकङ्क्यध्वम्
सङ्कङ्केध्वम् / संकङ्केध्वम्
सङ्कङ्क्येध्वम् / संकङ्क्येध्वम्
सङ्कङ्किषीध्वम् / संकङ्किषीध्वम्
सङ्कङ्किषीध्वम् / संकङ्किषीध्वम्
उत्तम पुरुषः  एकवचनम्
सङ्कङ्के / संकङ्के
सङ्कङ्क्ये / संकङ्क्ये
सञ्चकङ्के / संचकङ्के
सञ्चकङ्के / संचकङ्के
सङ्कङ्किताहे / संकङ्किताहे
सङ्कङ्किताहे / संकङ्किताहे
सङ्कङ्किष्ये / संकङ्किष्ये
सङ्कङ्किष्ये / संकङ्किष्ये
सङ्कङ्क्यै / संकङ्क्यै
सङ्कङ्क्येय / संकङ्क्येय
सङ्कङ्किषीय / संकङ्किषीय
सङ्कङ्किषीय / संकङ्किषीय
उत्तम पुरुषः  द्विवचनम्
सङ्कङ्कावहे / संकङ्कावहे
सङ्कङ्क्यावहे / संकङ्क्यावहे
सञ्चकङ्किवहे / संचकङ्किवहे
सञ्चकङ्किवहे / संचकङ्किवहे
सङ्कङ्कितास्वहे / संकङ्कितास्वहे
सङ्कङ्कितास्वहे / संकङ्कितास्वहे
सङ्कङ्किष्यावहे / संकङ्किष्यावहे
सङ्कङ्किष्यावहे / संकङ्किष्यावहे
सङ्कङ्कावहै / संकङ्कावहै
सङ्कङ्क्यावहै / संकङ्क्यावहै
सङ्कङ्केवहि / संकङ्केवहि
सङ्कङ्क्येवहि / संकङ्क्येवहि
सङ्कङ्किषीवहि / संकङ्किषीवहि
सङ्कङ्किषीवहि / संकङ्किषीवहि
उत्तम पुरुषः  बहुवचनम्
सङ्कङ्कामहे / संकङ्कामहे
सङ्कङ्क्यामहे / संकङ्क्यामहे
सञ्चकङ्किमहे / संचकङ्किमहे
सञ्चकङ्किमहे / संचकङ्किमहे
सङ्कङ्कितास्महे / संकङ्कितास्महे
सङ्कङ्कितास्महे / संकङ्कितास्महे
सङ्कङ्किष्यामहे / संकङ्किष्यामहे
सङ्कङ्किष्यामहे / संकङ्किष्यामहे
सङ्कङ्कामहै / संकङ्कामहै
सङ्कङ्क्यामहै / संकङ्क्यामहै
सङ्कङ्केमहि / संकङ्केमहि
सङ्कङ्क्येमहि / संकङ्क्येमहि
सङ्कङ्किषीमहि / संकङ्किषीमहि
सङ्कङ्किषीमहि / संकङ्किषीमहि