सम् + इख् - इखँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
समेखति
समिख्यते
समियेख
समीखे
समेखिता
समेखिता
समेखिष्यति
समेखिष्यते
समेखतात् / समेखताद् / समेखतु
समिख्यताम्
समैखत् / समैखद्
समैख्यत
समेखेत् / समेखेद्
समिख्येत
समिख्यात् / समिख्याद्
समेखिषीष्ट
समैखीत् / समैखीद्
समैखि
समैखिष्यत् / समैखिष्यद्
समैखिष्यत
प्रथम  द्विवचनम्
समेखतः
समिख्येते
समीखतुः
समीखाते
समेखितारौ
समेखितारौ
समेखिष्यतः
समेखिष्येते
समेखताम्
समिख्येताम्
समैखताम्
समैख्येताम्
समेखेताम्
समिख्येयाताम्
समिख्यास्ताम्
समेखिषीयास्ताम्
समैखिष्टाम्
समैखिषाताम्
समैखिष्यताम्
समैखिष्येताम्
प्रथम  बहुवचनम्
समेखन्ति
समिख्यन्ते
समीखुः
समीखिरे
समेखितारः
समेखितारः
समेखिष्यन्ति
समेखिष्यन्ते
समेखन्तु
समिख्यन्ताम्
समैखन्
समैख्यन्त
समेखेयुः
समिख्येरन्
समिख्यासुः
समेखिषीरन्
समैखिषुः
समैखिषत
समैखिष्यन्
समैखिष्यन्त
मध्यम  एकवचनम्
समेखसि
समिख्यसे
समियेखिथ
समीखिषे
समेखितासि
समेखितासे
समेखिष्यसि
समेखिष्यसे
समेखतात् / समेखताद् / समेख
समिख्यस्व
समैखः
समैख्यथाः
समेखेः
समिख्येथाः
समिख्याः
समेखिषीष्ठाः
समैखीः
समैखिष्ठाः
समैखिष्यः
समैखिष्यथाः
मध्यम  द्विवचनम्
समेखथः
समिख्येथे
समीखथुः
समीखाथे
समेखितास्थः
समेखितासाथे
समेखिष्यथः
समेखिष्येथे
समेखतम्
समिख्येथाम्
समैखतम्
समैख्येथाम्
समेखेतम्
समिख्येयाथाम्
समिख्यास्तम्
समेखिषीयास्थाम्
समैखिष्टम्
समैखिषाथाम्
समैखिष्यतम्
समैखिष्येथाम्
मध्यम  बहुवचनम्
समेखथ
समिख्यध्वे
समीख
समीखिध्वे
समेखितास्थ
समेखिताध्वे
समेखिष्यथ
समेखिष्यध्वे
समेखत
समिख्यध्वम्
समैखत
समैख्यध्वम्
समेखेत
समिख्येध्वम्
समिख्यास्त
समेखिषीध्वम्
समैखिष्ट
समैखिढ्वम्
समैखिष्यत
समैखिष्यध्वम्
उत्तम  एकवचनम्
समेखामि
समिख्ये
समियेख
समीखे
समेखितास्मि
समेखिताहे
समेखिष्यामि
समेखिष्ये
समेखानि
समिख्यै
समैखम्
समैख्ये
समेखेयम्
समिख्येय
समिख्यासम्
समेखिषीय
समैखिषम्
समैखिषि
समैखिष्यम्
समैखिष्ये
उत्तम  द्विवचनम्
समेखावः
समिख्यावहे
समीखिव
समीखिवहे
समेखितास्वः
समेखितास्वहे
समेखिष्यावः
समेखिष्यावहे
समेखाव
समिख्यावहै
समैखाव
समैख्यावहि
समेखेव
समिख्येवहि
समिख्यास्व
समेखिषीवहि
समैखिष्व
समैखिष्वहि
समैखिष्याव
समैखिष्यावहि
उत्तम  बहुवचनम्
समेखामः
समिख्यामहे
समीखिम
समीखिमहे
समेखितास्मः
समेखितास्महे
समेखिष्यामः
समेखिष्यामहे
समेखाम
समिख्यामहै
समैखाम
समैख्यामहि
समेखेम
समिख्येमहि
समिख्यास्म
समेखिषीमहि
समैखिष्म
समैखिष्महि
समैखिष्याम
समैखिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
समेखतात् / समेखताद् / समेखतु
समिख्यात् / समिख्याद्
समैखीत् / समैखीद्
समैखिष्यत् / समैखिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
समेखतात् / समेखताद् / समेख
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्