सम् + अङ्क् - अकिँ - लक्षणे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
समङ्कते
समङ्क्यते
समानङ्के
समानङ्के
समङ्किता
समङ्किता
समङ्किष्यते
समङ्किष्यते
समङ्कताम्
समङ्क्यताम्
समाङ्कत
समाङ्क्यत
समङ्केत
समङ्क्येत
समङ्किषीष्ट
समङ्किषीष्ट
समाङ्किष्ट
समाङ्कि
समाङ्किष्यत
समाङ्किष्यत
प्रथम  द्विवचनम्
समङ्केते
समङ्क्येते
समानङ्काते
समानङ्काते
समङ्कितारौ
समङ्कितारौ
समङ्किष्येते
समङ्किष्येते
समङ्केताम्
समङ्क्येताम्
समाङ्केताम्
समाङ्क्येताम्
समङ्केयाताम्
समङ्क्येयाताम्
समङ्किषीयास्ताम्
समङ्किषीयास्ताम्
समाङ्किषाताम्
समाङ्किषाताम्
समाङ्किष्येताम्
समाङ्किष्येताम्
प्रथम  बहुवचनम्
समङ्कन्ते
समङ्क्यन्ते
समानङ्किरे
समानङ्किरे
समङ्कितारः
समङ्कितारः
समङ्किष्यन्ते
समङ्किष्यन्ते
समङ्कन्ताम्
समङ्क्यन्ताम्
समाङ्कन्त
समाङ्क्यन्त
समङ्केरन्
समङ्क्येरन्
समङ्किषीरन्
समङ्किषीरन्
समाङ्किषत
समाङ्किषत
समाङ्किष्यन्त
समाङ्किष्यन्त
मध्यम  एकवचनम्
समङ्कसे
समङ्क्यसे
समानङ्किषे
समानङ्किषे
समङ्कितासे
समङ्कितासे
समङ्किष्यसे
समङ्किष्यसे
समङ्कस्व
समङ्क्यस्व
समाङ्कथाः
समाङ्क्यथाः
समङ्केथाः
समङ्क्येथाः
समङ्किषीष्ठाः
समङ्किषीष्ठाः
समाङ्किष्ठाः
समाङ्किष्ठाः
समाङ्किष्यथाः
समाङ्किष्यथाः
मध्यम  द्विवचनम्
समङ्केथे
समङ्क्येथे
समानङ्काथे
समानङ्काथे
समङ्कितासाथे
समङ्कितासाथे
समङ्किष्येथे
समङ्किष्येथे
समङ्केथाम्
समङ्क्येथाम्
समाङ्केथाम्
समाङ्क्येथाम्
समङ्केयाथाम्
समङ्क्येयाथाम्
समङ्किषीयास्थाम्
समङ्किषीयास्थाम्
समाङ्किषाथाम्
समाङ्किषाथाम्
समाङ्किष्येथाम्
समाङ्किष्येथाम्
मध्यम  बहुवचनम्
समङ्कध्वे
समङ्क्यध्वे
समानङ्किध्वे
समानङ्किध्वे
समङ्किताध्वे
समङ्किताध्वे
समङ्किष्यध्वे
समङ्किष्यध्वे
समङ्कध्वम्
समङ्क्यध्वम्
समाङ्कध्वम्
समाङ्क्यध्वम्
समङ्केध्वम्
समङ्क्येध्वम्
समङ्किषीध्वम्
समङ्किषीध्वम्
समाङ्किढ्वम्
समाङ्किढ्वम्
समाङ्किष्यध्वम्
समाङ्किष्यध्वम्
उत्तम  एकवचनम्
समङ्के
समङ्क्ये
समानङ्के
समानङ्के
समङ्किताहे
समङ्किताहे
समङ्किष्ये
समङ्किष्ये
समङ्कै
समङ्क्यै
समाङ्के
समाङ्क्ये
समङ्केय
समङ्क्येय
समङ्किषीय
समङ्किषीय
समाङ्किषि
समाङ्किषि
समाङ्किष्ये
समाङ्किष्ये
उत्तम  द्विवचनम्
समङ्कावहे
समङ्क्यावहे
समानङ्किवहे
समानङ्किवहे
समङ्कितास्वहे
समङ्कितास्वहे
समङ्किष्यावहे
समङ्किष्यावहे
समङ्कावहै
समङ्क्यावहै
समाङ्कावहि
समाङ्क्यावहि
समङ्केवहि
समङ्क्येवहि
समङ्किषीवहि
समङ्किषीवहि
समाङ्किष्वहि
समाङ्किष्वहि
समाङ्किष्यावहि
समाङ्किष्यावहि
उत्तम  बहुवचनम्
समङ्कामहे
समङ्क्यामहे
समानङ्किमहे
समानङ्किमहे
समङ्कितास्महे
समङ्कितास्महे
समङ्किष्यामहे
समङ्किष्यामहे
समङ्कामहै
समङ्क्यामहै
समाङ्कामहि
समाङ्क्यामहि
समङ्केमहि
समङ्क्येमहि
समङ्किषीमहि
समङ्किषीमहि
समाङ्किष्महि
समाङ्किष्महि
समाङ्किष्यामहि
समाङ्किष्यामहि
प्रथम पुरुषः  एकवचनम्
समङ्किष्यते
समङ्किष्यते
समङ्क्यताम्
समाङ्किष्यत
समाङ्किष्यत
प्रथमा  द्विवचनम्
समङ्क्येते
समङ्किष्येते
समङ्किष्येते
समङ्क्येताम्
समाङ्केताम्
समाङ्क्येताम्
समङ्क्येयाताम्
समङ्किषीयास्ताम्
समङ्किषीयास्ताम्
समाङ्किषाताम्
समाङ्किषाताम्
समाङ्किष्येताम्
समाङ्किष्येताम्
प्रथमा  बहुवचनम्
समङ्क्यन्ते
समङ्किष्यन्ते
समङ्किष्यन्ते
समङ्कन्ताम्
समङ्क्यन्ताम्
समाङ्क्यन्त
समाङ्किष्यन्त
समाङ्किष्यन्त
मध्यम पुरुषः  एकवचनम्
समङ्किष्यसे
समङ्किष्यसे
समाङ्क्यथाः
समाङ्किष्ठाः
समाङ्किष्ठाः
समाङ्किष्यथाः
समाङ्किष्यथाः
मध्यम पुरुषः  द्विवचनम्
समङ्क्येथे
समङ्कितासाथे
समङ्कितासाथे
समङ्किष्येथे
समङ्किष्येथे
समङ्क्येथाम्
समाङ्केथाम्
समाङ्क्येथाम्
समङ्क्येयाथाम्
समङ्किषीयास्थाम्
समङ्किषीयास्थाम्
समाङ्किषाथाम्
समाङ्किषाथाम्
समाङ्किष्येथाम्
समाङ्किष्येथाम्
मध्यम पुरुषः  बहुवचनम्
समङ्क्यध्वे
समानङ्किध्वे
समानङ्किध्वे
समङ्किताध्वे
समङ्किताध्वे
समङ्किष्यध्वे
समङ्किष्यध्वे
समङ्क्यध्वम्
समाङ्कध्वम्
समाङ्क्यध्वम्
समङ्क्येध्वम्
समाङ्किढ्वम्
समाङ्किढ्वम्
समाङ्किष्यध्वम्
समाङ्किष्यध्वम्
उत्तम पुरुषः  एकवचनम्
समाङ्किष्ये
समाङ्किष्ये
उत्तम पुरुषः  द्विवचनम्
समङ्क्यावहे
समानङ्किवहे
समानङ्किवहे
समङ्कितास्वहे
समङ्कितास्वहे
समङ्किष्यावहे
समङ्किष्यावहे
समङ्क्यावहै
समाङ्कावहि
समाङ्क्यावहि
समाङ्किष्वहि
समाङ्किष्वहि
समाङ्किष्यावहि
समाङ्किष्यावहि
उत्तम पुरुषः  बहुवचनम्
समङ्क्यामहे
समानङ्किमहे
समानङ्किमहे
समङ्कितास्महे
समङ्कितास्महे
समङ्किष्यामहे
समङ्किष्यामहे
समङ्क्यामहै
समाङ्कामहि
समाङ्क्यामहि
समाङ्किष्महि
समाङ्किष्महि
समाङ्किष्यामहि
समाङ्किष्यामहि