सच् - षचँ - समवाये भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - विधिलिङ् लकारः


 
प्रथम  एकवचनम्
सचेत
सच्येत
साचयेत् / साचयेद्
साचयेत
साच्येत
सिसचिषेत
सिसचिष्येत
सासच्येत
सासच्येत
सासच्यात् / सासच्याद्
सासच्येत
प्रथम  द्विवचनम्
सचेयाताम्
सच्येयाताम्
साचयेताम्
साचयेयाताम्
साच्येयाताम्
सिसचिषेयाताम्
सिसचिष्येयाताम्
सासच्येयाताम्
सासच्येयाताम्
सासच्याताम्
सासच्येयाताम्
प्रथम  बहुवचनम्
सचेरन्
सच्येरन्
साचयेयुः
साचयेरन्
साच्येरन्
सिसचिषेरन्
सिसचिष्येरन्
सासच्येरन्
सासच्येरन्
सासच्युः
सासच्येरन्
मध्यम  एकवचनम्
सचेथाः
सच्येथाः
साचयेः
साचयेथाः
साच्येथाः
सिसचिषेथाः
सिसचिष्येथाः
सासच्येथाः
सासच्येथाः
सासच्याः
सासच्येथाः
मध्यम  द्विवचनम्
सचेयाथाम्
सच्येयाथाम्
साचयेतम्
साचयेयाथाम्
साच्येयाथाम्
सिसचिषेयाथाम्
सिसचिष्येयाथाम्
सासच्येयाथाम्
सासच्येयाथाम्
सासच्यातम्
सासच्येयाथाम्
मध्यम  बहुवचनम्
सचेध्वम्
सच्येध्वम्
साचयेत
साचयेध्वम्
साच्येध्वम्
सिसचिषेध्वम्
सिसचिष्येध्वम्
सासच्येध्वम्
सासच्येध्वम्
सासच्यात
सासच्येध्वम्
उत्तम  एकवचनम्
सचेय
सच्येय
साचयेयम्
साचयेय
साच्येय
सिसचिषेय
सिसचिष्येय
सासच्येय
सासच्येय
सासच्याम्
सासच्येय
उत्तम  द्विवचनम्
सचेवहि
सच्येवहि
साचयेव
साचयेवहि
साच्येवहि
सिसचिषेवहि
सिसचिष्येवहि
सासच्येवहि
सासच्येवहि
सासच्याव
सासच्येवहि
उत्तम  बहुवचनम्
सचेमहि
सच्येमहि
साचयेम
साचयेमहि
साच्येमहि
सिसचिषेमहि
सिसचिष्येमहि
सासच्येमहि
सासच्येमहि
सासच्याम
सासच्येमहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्