सच् - षचँ - समवाये भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लोट् लकारः


 
प्रथम  एकवचनम्
सचताम्
सच्यताम्
साचयतात् / साचयताद् / साचयतु
साचयताम्
साच्यताम्
सिसचिषताम्
सिसचिष्यताम्
सासच्यताम्
सासच्यताम्
सासक्तात् / सासक्ताद् / सासचीतु / सासक्तु
सासच्यताम्
प्रथम  द्विवचनम्
सचेताम्
सच्येताम्
साचयताम्
साचयेताम्
साच्येताम्
सिसचिषेताम्
सिसचिष्येताम्
सासच्येताम्
सासच्येताम्
सासक्ताम्
सासच्येताम्
प्रथम  बहुवचनम्
सचन्ताम्
सच्यन्ताम्
साचयन्तु
साचयन्ताम्
साच्यन्ताम्
सिसचिषन्ताम्
सिसचिष्यन्ताम्
सासच्यन्ताम्
सासच्यन्ताम्
सासचतु
सासच्यन्ताम्
मध्यम  एकवचनम्
सचस्व
सच्यस्व
साचयतात् / साचयताद् / साचय
साचयस्व
साच्यस्व
सिसचिषस्व
सिसचिष्यस्व
सासच्यस्व
सासच्यस्व
सासक्तात् / सासक्ताद् / सासग्धि
सासच्यस्व
मध्यम  द्विवचनम्
सचेथाम्
सच्येथाम्
साचयतम्
साचयेथाम्
साच्येथाम्
सिसचिषेथाम्
सिसचिष्येथाम्
सासच्येथाम्
सासच्येथाम्
सासक्तम्
सासच्येथाम्
मध्यम  बहुवचनम्
सचध्वम्
सच्यध्वम्
साचयत
साचयध्वम्
साच्यध्वम्
सिसचिषध्वम्
सिसचिष्यध्वम्
सासच्यध्वम्
सासच्यध्वम्
सासक्त
सासच्यध्वम्
उत्तम  एकवचनम्
सचै
सच्यै
साचयानि
साचयै
साच्यै
सिसचिषै
सिसचिष्यै
सासच्यै
सासच्यै
सासचानि
सासच्यै
उत्तम  द्विवचनम्
सचावहै
सच्यावहै
साचयाव
साचयावहै
साच्यावहै
सिसचिषावहै
सिसचिष्यावहै
सासच्यावहै
सासच्यावहै
सासचाव
सासच्यावहै
उत्तम  बहुवचनम्
सचामहै
सच्यामहै
साचयाम
साचयामहै
साच्यामहै
सिसचिषामहै
सिसचिष्यामहै
सासच्यामहै
सासच्यामहै
सासचाम
सासच्यामहै
प्रथम पुरुषः  एकवचनम्
साचयतात् / साचयताद् / साचयतु
सासक्तात् / सासक्ताद् / सासचीतु / सासक्तु
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
साचयतात् / साचयताद् / साचय
सासक्तात् / सासक्ताद् / सासग्धि
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्