श्विन्द् - श्विदिँ श्वैत्ये भ्वादिः शब्दस्य तुलना - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
प्रथम पुरुषः  एकवचनम्
श्विन्द्येत
वन्द्येत
मुद्येत
ऊर्द्येत
मिद्येत
क्रन्द्येत
तुद्येत
भिद्येत
प्रथम पुरुषः  द्विवचनम्
श्विन्द्येयाताम्
वन्द्येयाताम्
मुद्येयाताम्
ऊर्द्येयाताम्
मिद्येयाताम्
क्रन्द्येयाताम्
तुद्येयाताम्
भिद्येयाताम्
प्रथम पुरुषः  बहुवचनम्
श्विन्द्येरन्
वन्द्येरन्
मुद्येरन्
ऊर्द्येरन्
मिद्येरन्
क्रन्द्येरन्
तुद्येरन्
भिद्येरन्
मध्यम पुरुषः  एकवचनम्
श्विन्द्येथाः
वन्द्येथाः
मुद्येथाः
ऊर्द्येथाः
मिद्येथाः
क्रन्द्येथाः
तुद्येथाः
भिद्येथाः
मध्यम पुरुषः  द्विवचनम्
श्विन्द्येयाथाम्
वन्द्येयाथाम्
मुद्येयाथाम्
ऊर्द्येयाथाम्
मिद्येयाथाम्
क्रन्द्येयाथाम्
तुद्येयाथाम्
भिद्येयाथाम्
मध्यम पुरुषः  बहुवचनम्
श्विन्द्येध्वम्
वन्द्येध्वम्
मुद्येध्वम्
ऊर्द्येध्वम्
मिद्येध्वम्
क्रन्द्येध्वम्
तुद्येध्वम्
भिद्येध्वम्
उत्तम पुरुषः  एकवचनम्
श्विन्द्येय
वन्द्येय
मुद्येय
ऊर्द्येय
मिद्येय
क्रन्द्येय
तुद्येय
भिद्येय
उत्तम पुरुषः  द्विवचनम्
श्विन्द्येवहि
वन्द्येवहि
मुद्येवहि
ऊर्द्येवहि
मिद्येवहि
क्रन्द्येवहि
तुद्येवहि
भिद्येवहि
उत्तम पुरुषः  बहुवचनम्
श्विन्द्येमहि
वन्द्येमहि
मुद्येमहि
ऊर्द्येमहि
मिद्येमहि
क्रन्द्येमहि
तुद्येमहि
भिद्येमहि
प्रथम पुरुषः  एकवचनम्
श्विन्द्येत
मुद्येत
तुद्येत
प्रथम पुरुषः  द्विवचनम्
श्विन्द्येयाताम्
मुद्येयाताम्
मिद्येयाताम्
क्रन्द्येयाताम्
तुद्येयाताम्
भिद्येयाताम्
प्रथम पुरुषः  बहुवचनम्
श्विन्द्येरन्
मुद्येरन्
मिद्येरन्
तुद्येरन्
भिद्येरन्
मध्यम पुरुषः  एकवचनम्
श्विन्द्येथाः
मुद्येथाः
मिद्येथाः
तुद्येथाः
भिद्येथाः
मध्यम पुरुषः  द्विवचनम्
श्विन्द्येयाथाम्
मुद्येयाथाम्
मिद्येयाथाम्
क्रन्द्येयाथाम्
तुद्येयाथाम्
भिद्येयाथाम्
मध्यम पुरुषः  बहुवचनम्
श्विन्द्येध्वम्
मुद्येध्वम्
मिद्येध्वम्
क्रन्द्येध्वम्
तुद्येध्वम्
भिद्येध्वम्
उत्तम पुरुषः  एकवचनम्
श्विन्द्येय
मुद्येय
तुद्येय
उत्तम पुरुषः  द्विवचनम्
श्विन्द्येवहि
मुद्येवहि
मिद्येवहि
तुद्येवहि
भिद्येवहि
उत्तम पुरुषः  बहुवचनम्
श्विन्द्येमहि
मुद्येमहि
मिद्येमहि
तुद्येमहि
भिद्येमहि