श्वच् - श्वचँ - गतौ भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लुङ् लकारः


 
प्रथम  एकवचनम्
अश्वचिष्ट
अश्वाचि
अशिश्वचत् / अशिश्वचद्
अशिश्वचत
अश्वाचि
अशिश्वचिषिष्ट
अशिश्वचिषि
अशाश्वचिष्ट
अशाश्वचि
अशाश्वाचीत् / अशाश्वाचीद् / अशाश्वचीत् / अशाश्वचीद्
अशाश्वाचि
प्रथम  द्विवचनम्
अश्वचिषाताम्
अश्वचिषाताम्
अशिश्वचताम्
अशिश्वचेताम्
अश्वाचिषाताम् / अश्वाचयिषाताम्
अशिश्वचिषिषाताम्
अशिश्वचिषिषाताम्
अशाश्वचिषाताम्
अशाश्वचिषाताम्
अशाश्वाचिष्टाम् / अशाश्वचिष्टाम्
अशाश्वचिषाताम्
प्रथम  बहुवचनम्
अश्वचिषत
अश्वचिषत
अशिश्वचन्
अशिश्वचन्त
अश्वाचिषत / अश्वाचयिषत
अशिश्वचिषिषत
अशिश्वचिषिषत
अशाश्वचिषत
अशाश्वचिषत
अशाश्वाचिषुः / अशाश्वचिषुः
अशाश्वचिषत
मध्यम  एकवचनम्
अश्वचिष्ठाः
अश्वचिष्ठाः
अशिश्वचः
अशिश्वचथाः
अश्वाचिष्ठाः / अश्वाचयिष्ठाः
अशिश्वचिषिष्ठाः
अशिश्वचिषिष्ठाः
अशाश्वचिष्ठाः
अशाश्वचिष्ठाः
अशाश्वाचीः / अशाश्वचीः
अशाश्वचिष्ठाः
मध्यम  द्विवचनम्
अश्वचिषाथाम्
अश्वचिषाथाम्
अशिश्वचतम्
अशिश्वचेथाम्
अश्वाचिषाथाम् / अश्वाचयिषाथाम्
अशिश्वचिषिषाथाम्
अशिश्वचिषिषाथाम्
अशाश्वचिषाथाम्
अशाश्वचिषाथाम्
अशाश्वाचिष्टम् / अशाश्वचिष्टम्
अशाश्वचिषाथाम्
मध्यम  बहुवचनम्
अश्वचिढ्वम्
अश्वचिढ्वम्
अशिश्वचत
अशिश्वचध्वम्
अश्वाचिढ्वम् / अश्वाचयिढ्वम् / अश्वाचयिध्वम्
अशिश्वचिषिढ्वम्
अशिश्वचिषिढ्वम्
अशाश्वचिढ्वम्
अशाश्वचिढ्वम्
अशाश्वाचिष्ट / अशाश्वचिष्ट
अशाश्वचिढ्वम्
उत्तम  एकवचनम्
अश्वचिषि
अश्वचिषि
अशिश्वचम्
अशिश्वचे
अश्वाचिषि / अश्वाचयिषि
अशिश्वचिषिषि
अशिश्वचिषिषि
अशाश्वचिषि
अशाश्वचिषि
अशाश्वाचिषम् / अशाश्वचिषम्
अशाश्वचिषि
उत्तम  द्विवचनम्
अश्वचिष्वहि
अश्वचिष्वहि
अशिश्वचाव
अशिश्वचावहि
अश्वाचिष्वहि / अश्वाचयिष्वहि
अशिश्वचिषिष्वहि
अशिश्वचिषिष्वहि
अशाश्वचिष्वहि
अशाश्वचिष्वहि
अशाश्वाचिष्व / अशाश्वचिष्व
अशाश्वचिष्वहि
उत्तम  बहुवचनम्
अश्वचिष्महि
अश्वचिष्महि
अशिश्वचाम
अशिश्वचामहि
अश्वाचिष्महि / अश्वाचयिष्महि
अशिश्वचिषिष्महि
अशिश्वचिषिष्महि
अशाश्वचिष्महि
अशाश्वचिष्महि
अशाश्वाचिष्म / अशाश्वचिष्म
अशाश्वचिष्महि
प्रथम पुरुषः  एकवचनम्
अशिश्वचत् / अशिश्वचद्
अशाश्वाचीत् / अशाश्वाचीद् / अशाश्वचीत् / अशाश्वचीद्
प्रथमा  द्विवचनम्
अश्वाचिषाताम् / अश्वाचयिषाताम्
अशाश्वाचिष्टाम् / अशाश्वचिष्टाम्
प्रथमा  बहुवचनम्
अश्वाचिषत / अश्वाचयिषत
अशाश्वाचिषुः / अशाश्वचिषुः
मध्यम पुरुषः  एकवचनम्
अश्वाचिष्ठाः / अश्वाचयिष्ठाः
अशाश्वाचीः / अशाश्वचीः
मध्यम पुरुषः  द्विवचनम्
अश्वाचिषाथाम् / अश्वाचयिषाथाम्
अशाश्वाचिष्टम् / अशाश्वचिष्टम्
मध्यम पुरुषः  बहुवचनम्
अश्वाचिढ्वम् / अश्वाचयिढ्वम् / अश्वाचयिध्वम्
अशाश्वाचिष्ट / अशाश्वचिष्ट
उत्तम पुरुषः  एकवचनम्
अश्वाचिषि / अश्वाचयिषि
अशाश्वाचिषम् / अशाश्वचिषम्
उत्तम पुरुषः  द्विवचनम्
अश्वाचिष्वहि / अश्वाचयिष्वहि
अशाश्वाचिष्व / अशाश्वचिष्व
उत्तम पुरुषः  बहुवचनम्
अश्वाचिष्महि / अश्वाचयिष्महि
अशाश्वाचिष्म / अशाश्वचिष्म