श्वच् - श्वचँ - गतौ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना - कर्तरि प्रयोगः आत्मने पदम्


 
प्रथम  एकवचनम्
श्वचते
शश्वचे
श्वचिता
श्वचिष्यते
श्वचताम्
अश्वचत
श्वचेत
श्वचिषीष्ट
अश्वचिष्ट
अश्वचिष्यत
प्रथम  द्विवचनम्
श्वचेते
शश्वचाते
श्वचितारौ
श्वचिष्येते
श्वचेताम्
अश्वचेताम्
श्वचेयाताम्
श्वचिषीयास्ताम्
अश्वचिषाताम्
अश्वचिष्येताम्
प्रथम  बहुवचनम्
श्वचन्ते
शश्वचिरे
श्वचितारः
श्वचिष्यन्ते
श्वचन्ताम्
अश्वचन्त
श्वचेरन्
श्वचिषीरन्
अश्वचिषत
अश्वचिष्यन्त
मध्यम  एकवचनम्
श्वचसे
शश्वचिषे
श्वचितासे
श्वचिष्यसे
श्वचस्व
अश्वचथाः
श्वचेथाः
श्वचिषीष्ठाः
अश्वचिष्ठाः
अश्वचिष्यथाः
मध्यम  द्विवचनम्
श्वचेथे
शश्वचाथे
श्वचितासाथे
श्वचिष्येथे
श्वचेथाम्
अश्वचेथाम्
श्वचेयाथाम्
श्वचिषीयास्थाम्
अश्वचिषाथाम्
अश्वचिष्येथाम्
मध्यम  बहुवचनम्
श्वचध्वे
शश्वचिध्वे
श्वचिताध्वे
श्वचिष्यध्वे
श्वचध्वम्
अश्वचध्वम्
श्वचेध्वम्
श्वचिषीध्वम्
अश्वचिढ्वम्
अश्वचिष्यध्वम्
उत्तम  एकवचनम्
श्वचे
शश्वचे
श्वचिताहे
श्वचिष्ये
श्वचै
अश्वचे
श्वचेय
श्वचिषीय
अश्वचिषि
अश्वचिष्ये
उत्तम  द्विवचनम्
श्वचावहे
शश्वचिवहे
श्वचितास्वहे
श्वचिष्यावहे
श्वचावहै
अश्वचावहि
श्वचेवहि
श्वचिषीवहि
अश्वचिष्वहि
अश्वचिष्यावहि
उत्तम  बहुवचनम्
श्वचामहे
शश्वचिमहे
श्वचितास्महे
श्वचिष्यामहे
श्वचामहै
अश्वचामहि
श्वचेमहि
श्वचिषीमहि
अश्वचिष्महि
अश्वचिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अश्वचिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अश्वचिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अश्वचिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्