श्वङ्क् - श्वकिँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - विधिलिङ् लकारः


 
प्रथम  एकवचनम्
श्वङ्केत
श्वङ्क्येत
श्वङ्कयेत् / श्वङ्कयेद्
श्वङ्कयेत
श्वङ्क्येत
शिश्वङ्किषेत
शिश्वङ्किष्येत
शाश्वङ्क्येत
शाश्वङ्क्येत
शाश्वङ्क्यात् / शाश्वङ्क्याद्
शाश्वङ्क्येत
प्रथम  द्विवचनम्
श्वङ्केयाताम्
श्वङ्क्येयाताम्
श्वङ्कयेताम्
श्वङ्कयेयाताम्
श्वङ्क्येयाताम्
शिश्वङ्किषेयाताम्
शिश्वङ्किष्येयाताम्
शाश्वङ्क्येयाताम्
शाश्वङ्क्येयाताम्
शाश्वङ्क्याताम्
शाश्वङ्क्येयाताम्
प्रथम  बहुवचनम्
श्वङ्केरन्
श्वङ्क्येरन्
श्वङ्कयेयुः
श्वङ्कयेरन्
श्वङ्क्येरन्
शिश्वङ्किषेरन्
शिश्वङ्किष्येरन्
शाश्वङ्क्येरन्
शाश्वङ्क्येरन्
शाश्वङ्क्युः
शाश्वङ्क्येरन्
मध्यम  एकवचनम्
श्वङ्केथाः
श्वङ्क्येथाः
श्वङ्कयेः
श्वङ्कयेथाः
श्वङ्क्येथाः
शिश्वङ्किषेथाः
शिश्वङ्किष्येथाः
शाश्वङ्क्येथाः
शाश्वङ्क्येथाः
शाश्वङ्क्याः
शाश्वङ्क्येथाः
मध्यम  द्विवचनम्
श्वङ्केयाथाम्
श्वङ्क्येयाथाम्
श्वङ्कयेतम्
श्वङ्कयेयाथाम्
श्वङ्क्येयाथाम्
शिश्वङ्किषेयाथाम्
शिश्वङ्किष्येयाथाम्
शाश्वङ्क्येयाथाम्
शाश्वङ्क्येयाथाम्
शाश्वङ्क्यातम्
शाश्वङ्क्येयाथाम्
मध्यम  बहुवचनम्
श्वङ्केध्वम्
श्वङ्क्येध्वम्
श्वङ्कयेत
श्वङ्कयेध्वम्
श्वङ्क्येध्वम्
शिश्वङ्किषेध्वम्
शिश्वङ्किष्येध्वम्
शाश्वङ्क्येध्वम्
शाश्वङ्क्येध्वम्
शाश्वङ्क्यात
शाश्वङ्क्येध्वम्
उत्तम  एकवचनम्
श्वङ्केय
श्वङ्क्येय
श्वङ्कयेयम्
श्वङ्कयेय
श्वङ्क्येय
शिश्वङ्किषेय
शिश्वङ्किष्येय
शाश्वङ्क्येय
शाश्वङ्क्येय
शाश्वङ्क्याम्
शाश्वङ्क्येय
उत्तम  द्विवचनम्
श्वङ्केवहि
श्वङ्क्येवहि
श्वङ्कयेव
श्वङ्कयेवहि
श्वङ्क्येवहि
शिश्वङ्किषेवहि
शिश्वङ्किष्येवहि
शाश्वङ्क्येवहि
शाश्वङ्क्येवहि
शाश्वङ्क्याव
शाश्वङ्क्येवहि
उत्तम  बहुवचनम्
श्वङ्केमहि
श्वङ्क्येमहि
श्वङ्कयेम
श्वङ्कयेमहि
श्वङ्क्येमहि
शिश्वङ्किषेमहि
शिश्वङ्किष्येमहि
शाश्वङ्क्येमहि
शाश्वङ्क्येमहि
शाश्वङ्क्याम
शाश्वङ्क्येमहि
प्रथम पुरुषः  एकवचनम्
श्वङ्कयेत् / श्वङ्कयेद्
शाश्वङ्क्यात् / शाश्वङ्क्याद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्