श्वङ्क् - श्वकिँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना - कर्मणि प्रयोगः आत्मने पदम्


 
प्रथम  एकवचनम्
श्वङ्क्यते
शश्वङ्के
श्वङ्किता
श्वङ्किष्यते
श्वङ्क्यताम्
अश्वङ्क्यत
श्वङ्क्येत
श्वङ्किषीष्ट
अश्वङ्कि
अश्वङ्किष्यत
प्रथम  द्विवचनम्
श्वङ्क्येते
शश्वङ्काते
श्वङ्कितारौ
श्वङ्किष्येते
श्वङ्क्येताम्
अश्वङ्क्येताम्
श्वङ्क्येयाताम्
श्वङ्किषीयास्ताम्
अश्वङ्किषाताम्
अश्वङ्किष्येताम्
प्रथम  बहुवचनम्
श्वङ्क्यन्ते
शश्वङ्किरे
श्वङ्कितारः
श्वङ्किष्यन्ते
श्वङ्क्यन्ताम्
अश्वङ्क्यन्त
श्वङ्क्येरन्
श्वङ्किषीरन्
अश्वङ्किषत
अश्वङ्किष्यन्त
मध्यम  एकवचनम्
श्वङ्क्यसे
शश्वङ्किषे
श्वङ्कितासे
श्वङ्किष्यसे
श्वङ्क्यस्व
अश्वङ्क्यथाः
श्वङ्क्येथाः
श्वङ्किषीष्ठाः
अश्वङ्किष्ठाः
अश्वङ्किष्यथाः
मध्यम  द्विवचनम्
श्वङ्क्येथे
शश्वङ्काथे
श्वङ्कितासाथे
श्वङ्किष्येथे
श्वङ्क्येथाम्
अश्वङ्क्येथाम्
श्वङ्क्येयाथाम्
श्वङ्किषीयास्थाम्
अश्वङ्किषाथाम्
अश्वङ्किष्येथाम्
मध्यम  बहुवचनम्
श्वङ्क्यध्वे
शश्वङ्किध्वे
श्वङ्किताध्वे
श्वङ्किष्यध्वे
श्वङ्क्यध्वम्
अश्वङ्क्यध्वम्
श्वङ्क्येध्वम्
श्वङ्किषीध्वम्
अश्वङ्किढ्वम्
अश्वङ्किष्यध्वम्
उत्तम  एकवचनम्
श्वङ्क्ये
शश्वङ्के
श्वङ्किताहे
श्वङ्किष्ये
श्वङ्क्यै
अश्वङ्क्ये
श्वङ्क्येय
श्वङ्किषीय
अश्वङ्किषि
अश्वङ्किष्ये
उत्तम  द्विवचनम्
श्वङ्क्यावहे
शश्वङ्किवहे
श्वङ्कितास्वहे
श्वङ्किष्यावहे
श्वङ्क्यावहै
अश्वङ्क्यावहि
श्वङ्क्येवहि
श्वङ्किषीवहि
अश्वङ्किष्वहि
अश्वङ्किष्यावहि
उत्तम  बहुवचनम्
श्वङ्क्यामहे
शश्वङ्किमहे
श्वङ्कितास्महे
श्वङ्किष्यामहे
श्वङ्क्यामहै
अश्वङ्क्यामहि
श्वङ्क्येमहि
श्वङ्किषीमहि
अश्वङ्किष्महि
अश्वङ्किष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अश्वङ्किष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अश्वङ्किष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अश्वङ्किष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अश्वङ्किष्यावहि
उत्तम पुरुषः  बहुवचनम्
अश्वङ्किष्यामहि