श्लाघ् - श्लाघृँ - कत्थने भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लृट् लकारः


 
प्रथम  एकवचनम्
श्लाघिष्यते
श्लाघिष्यते
श्लाघयिष्यति
श्लाघयिष्यते
श्लाघिष्यते / श्लाघयिष्यते
शिश्लाघिषिष्यते
शिश्लाघिषिष्यते
शाश्लाघिष्यते
शाश्लाघिष्यते
शाश्लाघिष्यति
शाश्लाघिष्यते
प्रथम  द्विवचनम्
श्लाघिष्येते
श्लाघिष्येते
श्लाघयिष्यतः
श्लाघयिष्येते
श्लाघिष्येते / श्लाघयिष्येते
शिश्लाघिषिष्येते
शिश्लाघिषिष्येते
शाश्लाघिष्येते
शाश्लाघिष्येते
शाश्लाघिष्यतः
शाश्लाघिष्येते
प्रथम  बहुवचनम्
श्लाघिष्यन्ते
श्लाघिष्यन्ते
श्लाघयिष्यन्ति
श्लाघयिष्यन्ते
श्लाघिष्यन्ते / श्लाघयिष्यन्ते
शिश्लाघिषिष्यन्ते
शिश्लाघिषिष्यन्ते
शाश्लाघिष्यन्ते
शाश्लाघिष्यन्ते
शाश्लाघिष्यन्ति
शाश्लाघिष्यन्ते
मध्यम  एकवचनम्
श्लाघिष्यसे
श्लाघिष्यसे
श्लाघयिष्यसि
श्लाघयिष्यसे
श्लाघिष्यसे / श्लाघयिष्यसे
शिश्लाघिषिष्यसे
शिश्लाघिषिष्यसे
शाश्लाघिष्यसे
शाश्लाघिष्यसे
शाश्लाघिष्यसि
शाश्लाघिष्यसे
मध्यम  द्विवचनम्
श्लाघिष्येथे
श्लाघिष्येथे
श्लाघयिष्यथः
श्लाघयिष्येथे
श्लाघिष्येथे / श्लाघयिष्येथे
शिश्लाघिषिष्येथे
शिश्लाघिषिष्येथे
शाश्लाघिष्येथे
शाश्लाघिष्येथे
शाश्लाघिष्यथः
शाश्लाघिष्येथे
मध्यम  बहुवचनम्
श्लाघिष्यध्वे
श्लाघिष्यध्वे
श्लाघयिष्यथ
श्लाघयिष्यध्वे
श्लाघिष्यध्वे / श्लाघयिष्यध्वे
शिश्लाघिषिष्यध्वे
शिश्लाघिषिष्यध्वे
शाश्लाघिष्यध्वे
शाश्लाघिष्यध्वे
शाश्लाघिष्यथ
शाश्लाघिष्यध्वे
उत्तम  एकवचनम्
श्लाघिष्ये
श्लाघिष्ये
श्लाघयिष्यामि
श्लाघयिष्ये
श्लाघिष्ये / श्लाघयिष्ये
शिश्लाघिषिष्ये
शिश्लाघिषिष्ये
शाश्लाघिष्ये
शाश्लाघिष्ये
शाश्लाघिष्यामि
शाश्लाघिष्ये
उत्तम  द्विवचनम्
श्लाघिष्यावहे
श्लाघिष्यावहे
श्लाघयिष्यावः
श्लाघयिष्यावहे
श्लाघिष्यावहे / श्लाघयिष्यावहे
शिश्लाघिषिष्यावहे
शिश्लाघिषिष्यावहे
शाश्लाघिष्यावहे
शाश्लाघिष्यावहे
शाश्लाघिष्यावः
शाश्लाघिष्यावहे
उत्तम  बहुवचनम्
श्लाघिष्यामहे
श्लाघिष्यामहे
श्लाघयिष्यामः
श्लाघयिष्यामहे
श्लाघिष्यामहे / श्लाघयिष्यामहे
शिश्लाघिषिष्यामहे
शिश्लाघिषिष्यामहे
शाश्लाघिष्यामहे
शाश्लाघिष्यामहे
शाश्लाघिष्यामः
शाश्लाघिष्यामहे
प्रथम पुरुषः  एकवचनम्
श्लाघिष्यते / श्लाघयिष्यते
प्रथमा  द्विवचनम्
श्लाघिष्येते / श्लाघयिष्येते
प्रथमा  बहुवचनम्
श्लाघिष्यन्ते / श्लाघयिष्यन्ते
शिश्लाघिषिष्यन्ते
शिश्लाघिषिष्यन्ते
मध्यम पुरुषः  एकवचनम्
श्लाघिष्यसे / श्लाघयिष्यसे
मध्यम पुरुषः  द्विवचनम्
श्लाघिष्येथे / श्लाघयिष्येथे
मध्यम पुरुषः  बहुवचनम्
श्लाघिष्यध्वे / श्लाघयिष्यध्वे
शिश्लाघिषिष्यध्वे
शिश्लाघिषिष्यध्वे
उत्तम पुरुषः  एकवचनम्
श्लाघिष्ये / श्लाघयिष्ये
उत्तम पुरुषः  द्विवचनम्
श्लाघिष्यावहे / श्लाघयिष्यावहे
शिश्लाघिषिष्यावहे
शिश्लाघिषिष्यावहे
उत्तम पुरुषः  बहुवचनम्
श्लाघिष्यामहे / श्लाघयिष्यामहे
शिश्लाघिषिष्यामहे
शिश्लाघिषिष्यामहे