श्लाख् - श्लाखृँ व्याप्तौ भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
श्लाखतात् / श्लाखताद् / श्लाखतु
प्रथम पुरुषः  द्विवचनम्
श्लाखताम्
प्रथम पुरुषः  बहुवचनम्
श्लाखन्तु
मध्यम पुरुषः  एकवचनम्
श्लाखतात् / श्लाखताद् / श्लाख
मध्यम पुरुषः  द्विवचनम्
श्लाखतम्
मध्यम पुरुषः  बहुवचनम्
श्लाखत
उत्तम पुरुषः  एकवचनम्
श्लाखानि
उत्तम पुरुषः  द्विवचनम्
श्लाखाव
उत्तम पुरुषः  बहुवचनम्
श्लाखाम
प्रथम पुरुषः  एकवचनम्
श्लाखतात् / श्लाखताद् / श्लाखतु
प्रथम पुरुषः  द्विवचनम्
प्रथम पुरुषः  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
श्लाखतात् / श्लाखताद् / श्लाख
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्