श्लङ्क् - श्लकिँ - गतौ गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लट् लकारः


 
प्रथम  एकवचनम्
श्लङ्कते
श्लङ्क्यते
श्लङ्कयति
श्लङ्कयते
श्लङ्क्यते
शिश्लङ्किषते
शिश्लङ्किष्यते
शाश्लङ्क्यते
शाश्लङ्क्यते
शाश्लङ्कीति / शाश्लङ्क्ति
शाश्लङ्क्यते
प्रथम  द्विवचनम्
श्लङ्केते
श्लङ्क्येते
श्लङ्कयतः
श्लङ्कयेते
श्लङ्क्येते
शिश्लङ्किषेते
शिश्लङ्किष्येते
शाश्लङ्क्येते
शाश्लङ्क्येते
शाश्लङ्क्तः
शाश्लङ्क्येते
प्रथम  बहुवचनम्
श्लङ्कन्ते
श्लङ्क्यन्ते
श्लङ्कयन्ति
श्लङ्कयन्ते
श्लङ्क्यन्ते
शिश्लङ्किषन्ते
शिश्लङ्किष्यन्ते
शाश्लङ्क्यन्ते
शाश्लङ्क्यन्ते
शाश्लङ्कति
शाश्लङ्क्यन्ते
मध्यम  एकवचनम्
श्लङ्कसे
श्लङ्क्यसे
श्लङ्कयसि
श्लङ्कयसे
श्लङ्क्यसे
शिश्लङ्किषसे
शिश्लङ्किष्यसे
शाश्लङ्क्यसे
शाश्लङ्क्यसे
शाश्लङ्कीषि / शाश्लङ्क्षि
शाश्लङ्क्यसे
मध्यम  द्विवचनम्
श्लङ्केथे
श्लङ्क्येथे
श्लङ्कयथः
श्लङ्कयेथे
श्लङ्क्येथे
शिश्लङ्किषेथे
शिश्लङ्किष्येथे
शाश्लङ्क्येथे
शाश्लङ्क्येथे
शाश्लङ्क्थः
शाश्लङ्क्येथे
मध्यम  बहुवचनम्
श्लङ्कध्वे
श्लङ्क्यध्वे
श्लङ्कयथ
श्लङ्कयध्वे
श्लङ्क्यध्वे
शिश्लङ्किषध्वे
शिश्लङ्किष्यध्वे
शाश्लङ्क्यध्वे
शाश्लङ्क्यध्वे
शाश्लङ्क्थ
शाश्लङ्क्यध्वे
उत्तम  एकवचनम्
श्लङ्के
श्लङ्क्ये
श्लङ्कयामि
श्लङ्कये
श्लङ्क्ये
शिश्लङ्किषे
शिश्लङ्किष्ये
शाश्लङ्क्ये
शाश्लङ्क्ये
शाश्लङ्कीमि / शाश्लङ्क्मि
शाश्लङ्क्ये
उत्तम  द्विवचनम्
श्लङ्कावहे
श्लङ्क्यावहे
श्लङ्कयावः
श्लङ्कयावहे
श्लङ्क्यावहे
शिश्लङ्किषावहे
शिश्लङ्किष्यावहे
शाश्लङ्क्यावहे
शाश्लङ्क्यावहे
शाश्लङ्क्वः
शाश्लङ्क्यावहे
उत्तम  बहुवचनम्
श्लङ्कामहे
श्लङ्क्यामहे
श्लङ्कयामः
श्लङ्कयामहे
श्लङ्क्यामहे
शिश्लङ्किषामहे
शिश्लङ्किष्यामहे
शाश्लङ्क्यामहे
शाश्लङ्क्यामहे
शाश्लङ्क्मः
शाश्लङ्क्यामहे
प्रथम पुरुषः  एकवचनम्
शाश्लङ्कीति / शाश्लङ्क्ति
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
शाश्लङ्कीषि / शाश्लङ्क्षि
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
शाश्लङ्कीमि / शाश्लङ्क्मि
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्