श्रिष् - श्रिषुँ - दाहे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
श्रेषति
श्रिष्यते
शिश्रेष
शिश्रिषे
श्रेषिता
श्रेषिता
श्रेषिष्यति
श्रेषिष्यते
श्रेषतात् / श्रेषताद् / श्रेषतु
श्रिष्यताम्
अश्रेषत् / अश्रेषद्
अश्रिष्यत
श्रेषेत् / श्रेषेद्
श्रिष्येत
श्रिष्यात् / श्रिष्याद्
श्रेषिषीष्ट
अश्रेषीत् / अश्रेषीद्
अश्रेषि
अश्रेषिष्यत् / अश्रेषिष्यद्
अश्रेषिष्यत
प्रथम  द्विवचनम्
श्रेषतः
श्रिष्येते
शिश्रिषतुः
शिश्रिषाते
श्रेषितारौ
श्रेषितारौ
श्रेषिष्यतः
श्रेषिष्येते
श्रेषताम्
श्रिष्येताम्
अश्रेषताम्
अश्रिष्येताम्
श्रेषेताम्
श्रिष्येयाताम्
श्रिष्यास्ताम्
श्रेषिषीयास्ताम्
अश्रेषिष्टाम्
अश्रेषिषाताम्
अश्रेषिष्यताम्
अश्रेषिष्येताम्
प्रथम  बहुवचनम्
श्रेषन्ति
श्रिष्यन्ते
शिश्रिषुः
शिश्रिषिरे
श्रेषितारः
श्रेषितारः
श्रेषिष्यन्ति
श्रेषिष्यन्ते
श्रेषन्तु
श्रिष्यन्ताम्
अश्रेषन्
अश्रिष्यन्त
श्रेषेयुः
श्रिष्येरन्
श्रिष्यासुः
श्रेषिषीरन्
अश्रेषिषुः
अश्रेषिषत
अश्रेषिष्यन्
अश्रेषिष्यन्त
मध्यम  एकवचनम्
श्रेषसि
श्रिष्यसे
शिश्रेषिथ
शिश्रिषिषे
श्रेषितासि
श्रेषितासे
श्रेषिष्यसि
श्रेषिष्यसे
श्रेषतात् / श्रेषताद् / श्रेष
श्रिष्यस्व
अश्रेषः
अश्रिष्यथाः
श्रेषेः
श्रिष्येथाः
श्रिष्याः
श्रेषिषीष्ठाः
अश्रेषीः
अश्रेषिष्ठाः
अश्रेषिष्यः
अश्रेषिष्यथाः
मध्यम  द्विवचनम्
श्रेषथः
श्रिष्येथे
शिश्रिषथुः
शिश्रिषाथे
श्रेषितास्थः
श्रेषितासाथे
श्रेषिष्यथः
श्रेषिष्येथे
श्रेषतम्
श्रिष्येथाम्
अश्रेषतम्
अश्रिष्येथाम्
श्रेषेतम्
श्रिष्येयाथाम्
श्रिष्यास्तम्
श्रेषिषीयास्थाम्
अश्रेषिष्टम्
अश्रेषिषाथाम्
अश्रेषिष्यतम्
अश्रेषिष्येथाम्
मध्यम  बहुवचनम्
श्रेषथ
श्रिष्यध्वे
शिश्रिष
शिश्रिषिध्वे
श्रेषितास्थ
श्रेषिताध्वे
श्रेषिष्यथ
श्रेषिष्यध्वे
श्रेषत
श्रिष्यध्वम्
अश्रेषत
अश्रिष्यध्वम्
श्रेषेत
श्रिष्येध्वम्
श्रिष्यास्त
श्रेषिषीध्वम्
अश्रेषिष्ट
अश्रेषिढ्वम्
अश्रेषिष्यत
अश्रेषिष्यध्वम्
उत्तम  एकवचनम्
श्रेषामि
श्रिष्ये
शिश्रेष
शिश्रिषे
श्रेषितास्मि
श्रेषिताहे
श्रेषिष्यामि
श्रेषिष्ये
श्रेषाणि
श्रिष्यै
अश्रेषम्
अश्रिष्ये
श्रेषेयम्
श्रिष्येय
श्रिष्यासम्
श्रेषिषीय
अश्रेषिषम्
अश्रेषिषि
अश्रेषिष्यम्
अश्रेषिष्ये
उत्तम  द्विवचनम्
श्रेषावः
श्रिष्यावहे
शिश्रिषिव
शिश्रिषिवहे
श्रेषितास्वः
श्रेषितास्वहे
श्रेषिष्यावः
श्रेषिष्यावहे
श्रेषाव
श्रिष्यावहै
अश्रेषाव
अश्रिष्यावहि
श्रेषेव
श्रिष्येवहि
श्रिष्यास्व
श्रेषिषीवहि
अश्रेषिष्व
अश्रेषिष्वहि
अश्रेषिष्याव
अश्रेषिष्यावहि
उत्तम  बहुवचनम्
श्रेषामः
श्रिष्यामहे
शिश्रिषिम
शिश्रिषिमहे
श्रेषितास्मः
श्रेषितास्महे
श्रेषिष्यामः
श्रेषिष्यामहे
श्रेषाम
श्रिष्यामहै
अश्रेषाम
अश्रिष्यामहि
श्रेषेम
श्रिष्येमहि
श्रिष्यास्म
श्रेषिषीमहि
अश्रेषिष्म
अश्रेषिष्महि
अश्रेषिष्याम
अश्रेषिष्यामहि
प्रथम पुरुषः  एकवचनम्
श्रेषतात् / श्रेषताद् / श्रेषतु
अश्रेषत् / अश्रेषद्
श्रेषेत् / श्रेषेद्
श्रिष्यात् / श्रिष्याद्
अश्रेषीत् / अश्रेषीद्
अश्रेषिष्यत् / अश्रेषिष्यद्
प्रथमा  द्विवचनम्
अश्रेषिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
श्रेषतात् / श्रेषताद् / श्रेष
मध्यम पुरुषः  द्विवचनम्
अश्रेषिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अश्रेषिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्