श्रम् - श्रमुँ - तपसि खेदे च दिवादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
श्राम्यति
श्रम्यते
शश्राम
शश्रमे
श्रमिता
श्रमिता
श्रमिष्यति
श्रमिष्यते
श्राम्यतात् / श्राम्यताद् / श्राम्यतु
श्रम्यताम्
अश्राम्यत् / अश्राम्यद्
अश्रम्यत
श्राम्येत् / श्राम्येद्
श्रम्येत
श्रम्यात् / श्रम्याद्
श्रमिषीष्ट
अश्रमत् / अश्रमद्
अश्रमि
अश्रमिष्यत् / अश्रमिष्यद्
अश्रमिष्यत
प्रथम  द्विवचनम्
श्राम्यतः
श्रम्येते
शश्रमतुः
शश्रमाते
श्रमितारौ
श्रमितारौ
श्रमिष्यतः
श्रमिष्येते
श्राम्यताम्
श्रम्येताम्
अश्राम्यताम्
अश्रम्येताम्
श्राम्येताम्
श्रम्येयाताम्
श्रम्यास्ताम्
श्रमिषीयास्ताम्
अश्रमताम्
अश्रमिषाताम्
अश्रमिष्यताम्
अश्रमिष्येताम्
प्रथम  बहुवचनम्
श्राम्यन्ति
श्रम्यन्ते
शश्रमुः
शश्रमिरे
श्रमितारः
श्रमितारः
श्रमिष्यन्ति
श्रमिष्यन्ते
श्राम्यन्तु
श्रम्यन्ताम्
अश्राम्यन्
अश्रम्यन्त
श्राम्येयुः
श्रम्येरन्
श्रम्यासुः
श्रमिषीरन्
अश्रमन्
अश्रमिषत
अश्रमिष्यन्
अश्रमिष्यन्त
मध्यम  एकवचनम्
श्राम्यसि
श्रम्यसे
शश्रमिथ
शश्रमिषे
श्रमितासि
श्रमितासे
श्रमिष्यसि
श्रमिष्यसे
श्राम्यतात् / श्राम्यताद् / श्राम्य
श्रम्यस्व
अश्राम्यः
अश्रम्यथाः
श्राम्येः
श्रम्येथाः
श्रम्याः
श्रमिषीष्ठाः
अश्रमः
अश्रमिष्ठाः
अश्रमिष्यः
अश्रमिष्यथाः
मध्यम  द्विवचनम्
श्राम्यथः
श्रम्येथे
शश्रमथुः
शश्रमाथे
श्रमितास्थः
श्रमितासाथे
श्रमिष्यथः
श्रमिष्येथे
श्राम्यतम्
श्रम्येथाम्
अश्राम्यतम्
अश्रम्येथाम्
श्राम्येतम्
श्रम्येयाथाम्
श्रम्यास्तम्
श्रमिषीयास्थाम्
अश्रमतम्
अश्रमिषाथाम्
अश्रमिष्यतम्
अश्रमिष्येथाम्
मध्यम  बहुवचनम्
श्राम्यथ
श्रम्यध्वे
शश्रम
शश्रमिध्वे
श्रमितास्थ
श्रमिताध्वे
श्रमिष्यथ
श्रमिष्यध्वे
श्राम्यत
श्रम्यध्वम्
अश्राम्यत
अश्रम्यध्वम्
श्राम्येत
श्रम्येध्वम्
श्रम्यास्त
श्रमिषीध्वम्
अश्रमत
अश्रमिढ्वम्
अश्रमिष्यत
अश्रमिष्यध्वम्
उत्तम  एकवचनम्
श्राम्यामि
श्रम्ये
शश्रम / शश्राम
शश्रमे
श्रमितास्मि
श्रमिताहे
श्रमिष्यामि
श्रमिष्ये
श्राम्याणि
श्रम्यै
अश्राम्यम्
अश्रम्ये
श्राम्येयम्
श्रम्येय
श्रम्यासम्
श्रमिषीय
अश्रमम्
अश्रमिषि
अश्रमिष्यम्
अश्रमिष्ये
उत्तम  द्विवचनम्
श्राम्यावः
श्रम्यावहे
शश्रमिव
शश्रमिवहे
श्रमितास्वः
श्रमितास्वहे
श्रमिष्यावः
श्रमिष्यावहे
श्राम्याव
श्रम्यावहै
अश्राम्याव
अश्रम्यावहि
श्राम्येव
श्रम्येवहि
श्रम्यास्व
श्रमिषीवहि
अश्रमाव
अश्रमिष्वहि
अश्रमिष्याव
अश्रमिष्यावहि
उत्तम  बहुवचनम्
श्राम्यामः
श्रम्यामहे
शश्रमिम
शश्रमिमहे
श्रमितास्मः
श्रमितास्महे
श्रमिष्यामः
श्रमिष्यामहे
श्राम्याम
श्रम्यामहै
अश्राम्याम
अश्रम्यामहि
श्राम्येम
श्रम्येमहि
श्रम्यास्म
श्रमिषीमहि
अश्रमाम
अश्रमिष्महि
अश्रमिष्याम
अश्रमिष्यामहि
प्रथम पुरुषः  एकवचनम्
श्राम्यतात् / श्राम्यताद् / श्राम्यतु
अश्राम्यत् / अश्राम्यद्
श्राम्येत् / श्राम्येद्
श्रम्यात् / श्रम्याद्
अश्रमत् / अश्रमद्
अश्रमिष्यत् / अश्रमिष्यद्
प्रथमा  द्विवचनम्
अश्रमिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
श्राम्यतात् / श्राम्यताद् / श्राम्य
मध्यम पुरुषः  द्विवचनम्
अश्रमिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अश्रमिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्