श्रन्थ् - श्रथिँ - शैथिल्ये भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - आशीर्लिङ् लकारः


 
प्रथम  एकवचनम्
श्रन्थिषीष्ट
श्रन्थिषीष्ट
श्रन्थ्यात् / श्रन्थ्याद्
श्रन्थयिषीष्ट
श्रन्थिषीष्ट / श्रन्थयिषीष्ट
शिश्रन्थिषिषीष्ट
शिश्रन्थिषिषीष्ट
शाश्रन्थिषीष्ट
शाश्रन्थिषीष्ट
शाश्रथ्यात् / शाश्रथ्याद्
शाश्रन्थिषीष्ट
प्रथम  द्विवचनम्
श्रन्थिषीयास्ताम्
श्रन्थिषीयास्ताम्
श्रन्थ्यास्ताम्
श्रन्थयिषीयास्ताम्
श्रन्थिषीयास्ताम् / श्रन्थयिषीयास्ताम्
शिश्रन्थिषिषीयास्ताम्
शिश्रन्थिषिषीयास्ताम्
शाश्रन्थिषीयास्ताम्
शाश्रन्थिषीयास्ताम्
शाश्रथ्यास्ताम्
शाश्रन्थिषीयास्ताम्
प्रथम  बहुवचनम्
श्रन्थिषीरन्
श्रन्थिषीरन्
श्रन्थ्यासुः
श्रन्थयिषीरन्
श्रन्थिषीरन् / श्रन्थयिषीरन्
शिश्रन्थिषिषीरन्
शिश्रन्थिषिषीरन्
शाश्रन्थिषीरन्
शाश्रन्थिषीरन्
शाश्रथ्यासुः
शाश्रन्थिषीरन्
मध्यम  एकवचनम्
श्रन्थिषीष्ठाः
श्रन्थिषीष्ठाः
श्रन्थ्याः
श्रन्थयिषीष्ठाः
श्रन्थिषीष्ठाः / श्रन्थयिषीष्ठाः
शिश्रन्थिषिषीष्ठाः
शिश्रन्थिषिषीष्ठाः
शाश्रन्थिषीष्ठाः
शाश्रन्थिषीष्ठाः
शाश्रथ्याः
शाश्रन्थिषीष्ठाः
मध्यम  द्विवचनम्
श्रन्थिषीयास्थाम्
श्रन्थिषीयास्थाम्
श्रन्थ्यास्तम्
श्रन्थयिषीयास्थाम्
श्रन्थिषीयास्थाम् / श्रन्थयिषीयास्थाम्
शिश्रन्थिषिषीयास्थाम्
शिश्रन्थिषिषीयास्थाम्
शाश्रन्थिषीयास्थाम्
शाश्रन्थिषीयास्थाम्
शाश्रथ्यास्तम्
शाश्रन्थिषीयास्थाम्
मध्यम  बहुवचनम्
श्रन्थिषीध्वम्
श्रन्थिषीध्वम्
श्रन्थ्यास्त
श्रन्थयिषीढ्वम् / श्रन्थयिषीध्वम्
श्रन्थिषीध्वम् / श्रन्थयिषीढ्वम् / श्रन्थयिषीध्वम्
शिश्रन्थिषिषीध्वम्
शिश्रन्थिषिषीध्वम्
शाश्रन्थिषीध्वम्
शाश्रन्थिषीध्वम्
शाश्रथ्यास्त
शाश्रन्थिषीध्वम्
उत्तम  एकवचनम्
श्रन्थिषीय
श्रन्थिषीय
श्रन्थ्यासम्
श्रन्थयिषीय
श्रन्थिषीय / श्रन्थयिषीय
शिश्रन्थिषिषीय
शिश्रन्थिषिषीय
शाश्रन्थिषीय
शाश्रन्थिषीय
शाश्रथ्यासम्
शाश्रन्थिषीय
उत्तम  द्विवचनम्
श्रन्थिषीवहि
श्रन्थिषीवहि
श्रन्थ्यास्व
श्रन्थयिषीवहि
श्रन्थिषीवहि / श्रन्थयिषीवहि
शिश्रन्थिषिषीवहि
शिश्रन्थिषिषीवहि
शाश्रन्थिषीवहि
शाश्रन्थिषीवहि
शाश्रथ्यास्व
शाश्रन्थिषीवहि
उत्तम  बहुवचनम्
श्रन्थिषीमहि
श्रन्थिषीमहि
श्रन्थ्यास्म
श्रन्थयिषीमहि
श्रन्थिषीमहि / श्रन्थयिषीमहि
शिश्रन्थिषिषीमहि
शिश्रन्थिषिषीमहि
शाश्रन्थिषीमहि
शाश्रन्थिषीमहि
शाश्रथ्यास्म
शाश्रन्थिषीमहि
प्रथम पुरुषः  एकवचनम्
श्रन्थ्यात् / श्रन्थ्याद्
श्रन्थिषीष्ट / श्रन्थयिषीष्ट
प्रथमा  द्विवचनम्
श्रन्थिषीयास्ताम् / श्रन्थयिषीयास्ताम्
शिश्रन्थिषिषीयास्ताम्
शिश्रन्थिषिषीयास्ताम्
प्रथमा  बहुवचनम्
श्रन्थिषीरन् / श्रन्थयिषीरन्
मध्यम पुरुषः  एकवचनम्
श्रन्थिषीष्ठाः / श्रन्थयिषीष्ठाः
मध्यम पुरुषः  द्विवचनम्
श्रन्थिषीयास्थाम् / श्रन्थयिषीयास्थाम्
शिश्रन्थिषिषीयास्थाम्
शिश्रन्थिषिषीयास्थाम्
मध्यम पुरुषः  बहुवचनम्
श्रन्थयिषीढ्वम् / श्रन्थयिषीध्वम्
श्रन्थिषीध्वम् / श्रन्थयिषीढ्वम् / श्रन्थयिषीध्वम्
उत्तम पुरुषः  एकवचनम्
श्रन्थिषीय / श्रन्थयिषीय
उत्तम पुरुषः  द्विवचनम्
श्रन्थिषीवहि / श्रन्थयिषीवहि
उत्तम पुरुषः  बहुवचनम्
श्रन्थिषीमहि / श्रन्थयिषीमहि