श्रण् - श्रणँ - दाने चुरादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
श्राणयति
श्राणयते
श्राण्यते
श्राणयाञ्चकार / श्राणयांचकार / श्राणयाम्बभूव / श्राणयांबभूव / श्राणयामास
श्राणयाञ्चक्रे / श्राणयांचक्रे / श्राणयाम्बभूव / श्राणयांबभूव / श्राणयामास
श्राणयाञ्चक्रे / श्राणयांचक्रे / श्राणयाम्बभूवे / श्राणयांबभूवे / श्राणयामाहे
श्राणयिता
श्राणयिता
श्राणिता / श्राणयिता
श्राणयिष्यति
श्राणयिष्यते
श्राणिष्यते / श्राणयिष्यते
श्राणयतात् / श्राणयताद् / श्राणयतु
श्राणयताम्
श्राण्यताम्
अश्राणयत् / अश्राणयद्
अश्राणयत
अश्राण्यत
श्राणयेत् / श्राणयेद्
श्राणयेत
श्राण्येत
श्राण्यात् / श्राण्याद्
श्राणयिषीष्ट
श्राणिषीष्ट / श्राणयिषीष्ट
अशिश्रणत् / अशिश्रणद्
अशिश्रणत
अश्राणि
अश्राणयिष्यत् / अश्राणयिष्यद्
अश्राणयिष्यत
अश्राणिष्यत / अश्राणयिष्यत
प्रथम  द्विवचनम्
श्राणयतः
श्राणयेते
श्राण्येते
श्राणयाञ्चक्रतुः / श्राणयांचक्रतुः / श्राणयाम्बभूवतुः / श्राणयांबभूवतुः / श्राणयामासतुः
श्राणयाञ्चक्राते / श्राणयांचक्राते / श्राणयाम्बभूवतुः / श्राणयांबभूवतुः / श्राणयामासतुः
श्राणयाञ्चक्राते / श्राणयांचक्राते / श्राणयाम्बभूवाते / श्राणयांबभूवाते / श्राणयामासाते
श्राणयितारौ
श्राणयितारौ
श्राणितारौ / श्राणयितारौ
श्राणयिष्यतः
श्राणयिष्येते
श्राणिष्येते / श्राणयिष्येते
श्राणयताम्
श्राणयेताम्
श्राण्येताम्
अश्राणयताम्
अश्राणयेताम्
अश्राण्येताम्
श्राणयेताम्
श्राणयेयाताम्
श्राण्येयाताम्
श्राण्यास्ताम्
श्राणयिषीयास्ताम्
श्राणिषीयास्ताम् / श्राणयिषीयास्ताम्
अशिश्रणताम्
अशिश्रणेताम्
अश्राणिषाताम् / अश्राणयिषाताम्
अश्राणयिष्यताम्
अश्राणयिष्येताम्
अश्राणिष्येताम् / अश्राणयिष्येताम्
प्रथम  बहुवचनम्
श्राणयन्ति
श्राणयन्ते
श्राण्यन्ते
श्राणयाञ्चक्रुः / श्राणयांचक्रुः / श्राणयाम्बभूवुः / श्राणयांबभूवुः / श्राणयामासुः
श्राणयाञ्चक्रिरे / श्राणयांचक्रिरे / श्राणयाम्बभूवुः / श्राणयांबभूवुः / श्राणयामासुः
श्राणयाञ्चक्रिरे / श्राणयांचक्रिरे / श्राणयाम्बभूविरे / श्राणयांबभूविरे / श्राणयामासिरे
श्राणयितारः
श्राणयितारः
श्राणितारः / श्राणयितारः
श्राणयिष्यन्ति
श्राणयिष्यन्ते
श्राणिष्यन्ते / श्राणयिष्यन्ते
श्राणयन्तु
श्राणयन्ताम्
श्राण्यन्ताम्
अश्राणयन्
अश्राणयन्त
अश्राण्यन्त
श्राणयेयुः
श्राणयेरन्
श्राण्येरन्
श्राण्यासुः
श्राणयिषीरन्
श्राणिषीरन् / श्राणयिषीरन्
अशिश्रणन्
अशिश्रणन्त
अश्राणिषत / अश्राणयिषत
अश्राणयिष्यन्
अश्राणयिष्यन्त
अश्राणिष्यन्त / अश्राणयिष्यन्त
मध्यम  एकवचनम्
श्राणयसि
श्राणयसे
श्राण्यसे
श्राणयाञ्चकर्थ / श्राणयांचकर्थ / श्राणयाम्बभूविथ / श्राणयांबभूविथ / श्राणयामासिथ
श्राणयाञ्चकृषे / श्राणयांचकृषे / श्राणयाम्बभूविथ / श्राणयांबभूविथ / श्राणयामासिथ
श्राणयाञ्चकृषे / श्राणयांचकृषे / श्राणयाम्बभूविषे / श्राणयांबभूविषे / श्राणयामासिषे
श्राणयितासि
श्राणयितासे
श्राणितासे / श्राणयितासे
श्राणयिष्यसि
श्राणयिष्यसे
श्राणिष्यसे / श्राणयिष्यसे
श्राणयतात् / श्राणयताद् / श्राणय
श्राणयस्व
श्राण्यस्व
अश्राणयः
अश्राणयथाः
अश्राण्यथाः
श्राणयेः
श्राणयेथाः
श्राण्येथाः
श्राण्याः
श्राणयिषीष्ठाः
श्राणिषीष्ठाः / श्राणयिषीष्ठाः
अशिश्रणः
अशिश्रणथाः
अश्राणिष्ठाः / अश्राणयिष्ठाः
अश्राणयिष्यः
अश्राणयिष्यथाः
अश्राणिष्यथाः / अश्राणयिष्यथाः
मध्यम  द्विवचनम्
श्राणयथः
श्राणयेथे
श्राण्येथे
श्राणयाञ्चक्रथुः / श्राणयांचक्रथुः / श्राणयाम्बभूवथुः / श्राणयांबभूवथुः / श्राणयामासथुः
श्राणयाञ्चक्राथे / श्राणयांचक्राथे / श्राणयाम्बभूवथुः / श्राणयांबभूवथुः / श्राणयामासथुः
श्राणयाञ्चक्राथे / श्राणयांचक्राथे / श्राणयाम्बभूवाथे / श्राणयांबभूवाथे / श्राणयामासाथे
श्राणयितास्थः
श्राणयितासाथे
श्राणितासाथे / श्राणयितासाथे
श्राणयिष्यथः
श्राणयिष्येथे
श्राणिष्येथे / श्राणयिष्येथे
श्राणयतम्
श्राणयेथाम्
श्राण्येथाम्
अश्राणयतम्
अश्राणयेथाम्
अश्राण्येथाम्
श्राणयेतम्
श्राणयेयाथाम्
श्राण्येयाथाम्
श्राण्यास्तम्
श्राणयिषीयास्थाम्
श्राणिषीयास्थाम् / श्राणयिषीयास्थाम्
अशिश्रणतम्
अशिश्रणेथाम्
अश्राणिषाथाम् / अश्राणयिषाथाम्
अश्राणयिष्यतम्
अश्राणयिष्येथाम्
अश्राणिष्येथाम् / अश्राणयिष्येथाम्
मध्यम  बहुवचनम्
श्राणयथ
श्राणयध्वे
श्राण्यध्वे
श्राणयाञ्चक्र / श्राणयांचक्र / श्राणयाम्बभूव / श्राणयांबभूव / श्राणयामास
श्राणयाञ्चकृढ्वे / श्राणयांचकृढ्वे / श्राणयाम्बभूव / श्राणयांबभूव / श्राणयामास
श्राणयाञ्चकृढ्वे / श्राणयांचकृढ्वे / श्राणयाम्बभूविध्वे / श्राणयांबभूविध्वे / श्राणयाम्बभूविढ्वे / श्राणयांबभूविढ्वे / श्राणयामासिध्वे
श्राणयितास्थ
श्राणयिताध्वे
श्राणिताध्वे / श्राणयिताध्वे
श्राणयिष्यथ
श्राणयिष्यध्वे
श्राणिष्यध्वे / श्राणयिष्यध्वे
श्राणयत
श्राणयध्वम्
श्राण्यध्वम्
अश्राणयत
अश्राणयध्वम्
अश्राण्यध्वम्
श्राणयेत
श्राणयेध्वम्
श्राण्येध्वम्
श्राण्यास्त
श्राणयिषीढ्वम् / श्राणयिषीध्वम्
श्राणिषीध्वम् / श्राणयिषीढ्वम् / श्राणयिषीध्वम्
अशिश्रणत
अशिश्रणध्वम्
अश्राणिढ्वम् / अश्राणयिढ्वम् / अश्राणयिध्वम्
अश्राणयिष्यत
अश्राणयिष्यध्वम्
अश्राणिष्यध्वम् / अश्राणयिष्यध्वम्
उत्तम  एकवचनम्
श्राणयामि
श्राणये
श्राण्ये
श्राणयाञ्चकर / श्राणयांचकर / श्राणयाञ्चकार / श्राणयांचकार / श्राणयाम्बभूव / श्राणयांबभूव / श्राणयामास
श्राणयाञ्चक्रे / श्राणयांचक्रे / श्राणयाम्बभूव / श्राणयांबभूव / श्राणयामास
श्राणयाञ्चक्रे / श्राणयांचक्रे / श्राणयाम्बभूवे / श्राणयांबभूवे / श्राणयामाहे
श्राणयितास्मि
श्राणयिताहे
श्राणिताहे / श्राणयिताहे
श्राणयिष्यामि
श्राणयिष्ये
श्राणिष्ये / श्राणयिष्ये
श्राणयानि
श्राणयै
श्राण्यै
अश्राणयम्
अश्राणये
अश्राण्ये
श्राणयेयम्
श्राणयेय
श्राण्येय
श्राण्यासम्
श्राणयिषीय
श्राणिषीय / श्राणयिषीय
अशिश्रणम्
अशिश्रणे
अश्राणिषि / अश्राणयिषि
अश्राणयिष्यम्
अश्राणयिष्ये
अश्राणिष्ये / अश्राणयिष्ये
उत्तम  द्विवचनम्
श्राणयावः
श्राणयावहे
श्राण्यावहे
श्राणयाञ्चकृव / श्राणयांचकृव / श्राणयाम्बभूविव / श्राणयांबभूविव / श्राणयामासिव
श्राणयाञ्चकृवहे / श्राणयांचकृवहे / श्राणयाम्बभूविव / श्राणयांबभूविव / श्राणयामासिव
श्राणयाञ्चकृवहे / श्राणयांचकृवहे / श्राणयाम्बभूविवहे / श्राणयांबभूविवहे / श्राणयामासिवहे
श्राणयितास्वः
श्राणयितास्वहे
श्राणितास्वहे / श्राणयितास्वहे
श्राणयिष्यावः
श्राणयिष्यावहे
श्राणिष्यावहे / श्राणयिष्यावहे
श्राणयाव
श्राणयावहै
श्राण्यावहै
अश्राणयाव
अश्राणयावहि
अश्राण्यावहि
श्राणयेव
श्राणयेवहि
श्राण्येवहि
श्राण्यास्व
श्राणयिषीवहि
श्राणिषीवहि / श्राणयिषीवहि
अशिश्रणाव
अशिश्रणावहि
अश्राणिष्वहि / अश्राणयिष्वहि
अश्राणयिष्याव
अश्राणयिष्यावहि
अश्राणिष्यावहि / अश्राणयिष्यावहि
उत्तम  बहुवचनम्
श्राणयामः
श्राणयामहे
श्राण्यामहे
श्राणयाञ्चकृम / श्राणयांचकृम / श्राणयाम्बभूविम / श्राणयांबभूविम / श्राणयामासिम
श्राणयाञ्चकृमहे / श्राणयांचकृमहे / श्राणयाम्बभूविम / श्राणयांबभूविम / श्राणयामासिम
श्राणयाञ्चकृमहे / श्राणयांचकृमहे / श्राणयाम्बभूविमहे / श्राणयांबभूविमहे / श्राणयामासिमहे
श्राणयितास्मः
श्राणयितास्महे
श्राणितास्महे / श्राणयितास्महे
श्राणयिष्यामः
श्राणयिष्यामहे
श्राणिष्यामहे / श्राणयिष्यामहे
श्राणयाम
श्राणयामहै
श्राण्यामहै
अश्राणयाम
अश्राणयामहि
अश्राण्यामहि
श्राणयेम
श्राणयेमहि
श्राण्येमहि
श्राण्यास्म
श्राणयिषीमहि
श्राणिषीमहि / श्राणयिषीमहि
अशिश्रणाम
अशिश्रणामहि
अश्राणिष्महि / अश्राणयिष्महि
अश्राणयिष्याम
अश्राणयिष्यामहि
अश्राणिष्यामहि / अश्राणयिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
श्राणयाञ्चकार / श्राणयांचकार / श्राणयाम्बभूव / श्राणयांबभूव / श्राणयामास
श्राणयाञ्चक्रे / श्राणयांचक्रे / श्राणयाम्बभूव / श्राणयांबभूव / श्राणयामास
श्राणयाञ्चक्रे / श्राणयांचक्रे / श्राणयाम्बभूवे / श्राणयांबभूवे / श्राणयामाहे
श्राणिता / श्राणयिता
श्राणिष्यते / श्राणयिष्यते
श्राणयतात् / श्राणयताद् / श्राणयतु
अश्राणयत् / अश्राणयद्
श्राणयेत् / श्राणयेद्
श्राण्यात् / श्राण्याद्
श्राणिषीष्ट / श्राणयिषीष्ट
अशिश्रणत् / अशिश्रणद्
अश्राणयिष्यत् / अश्राणयिष्यद्
अश्राणिष्यत / अश्राणयिष्यत
प्रथमा  द्विवचनम्
श्राणयाञ्चक्रतुः / श्राणयांचक्रतुः / श्राणयाम्बभूवतुः / श्राणयांबभूवतुः / श्राणयामासतुः
श्राणयाञ्चक्राते / श्राणयांचक्राते / श्राणयाम्बभूवतुः / श्राणयांबभूवतुः / श्राणयामासतुः
श्राणयाञ्चक्राते / श्राणयांचक्राते / श्राणयाम्बभूवाते / श्राणयांबभूवाते / श्राणयामासाते
श्राणितारौ / श्राणयितारौ
श्राणिष्येते / श्राणयिष्येते
अश्राण्येताम्
श्राणयिषीयास्ताम्
श्राणिषीयास्ताम् / श्राणयिषीयास्ताम्
अश्राणिषाताम् / अश्राणयिषाताम्
अश्राणयिष्यताम्
अश्राणयिष्येताम्
अश्राणिष्येताम् / अश्राणयिष्येताम्
प्रथमा  बहुवचनम्
श्राणयाञ्चक्रुः / श्राणयांचक्रुः / श्राणयाम्बभूवुः / श्राणयांबभूवुः / श्राणयामासुः
श्राणयाञ्चक्रिरे / श्राणयांचक्रिरे / श्राणयाम्बभूवुः / श्राणयांबभूवुः / श्राणयामासुः
श्राणयाञ्चक्रिरे / श्राणयांचक्रिरे / श्राणयाम्बभूविरे / श्राणयांबभूविरे / श्राणयामासिरे
श्राणितारः / श्राणयितारः
श्राणयिष्यन्ति
श्राणयिष्यन्ते
श्राणिष्यन्ते / श्राणयिष्यन्ते
श्राणिषीरन् / श्राणयिषीरन्
अश्राणिषत / अश्राणयिषत
अश्राणयिष्यन्त
अश्राणिष्यन्त / अश्राणयिष्यन्त
मध्यम पुरुषः  एकवचनम्
श्राणयाञ्चकर्थ / श्राणयांचकर्थ / श्राणयाम्बभूविथ / श्राणयांबभूविथ / श्राणयामासिथ
श्राणयाञ्चकृषे / श्राणयांचकृषे / श्राणयाम्बभूविथ / श्राणयांबभूविथ / श्राणयामासिथ
श्राणयाञ्चकृषे / श्राणयांचकृषे / श्राणयाम्बभूविषे / श्राणयांबभूविषे / श्राणयामासिषे
श्राणितासे / श्राणयितासे
श्राणिष्यसे / श्राणयिष्यसे
श्राणयतात् / श्राणयताद् / श्राणय
श्राणिषीष्ठाः / श्राणयिषीष्ठाः
अश्राणिष्ठाः / अश्राणयिष्ठाः
अश्राणयिष्यथाः
अश्राणिष्यथाः / अश्राणयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
श्राणयाञ्चक्रथुः / श्राणयांचक्रथुः / श्राणयाम्बभूवथुः / श्राणयांबभूवथुः / श्राणयामासथुः
श्राणयाञ्चक्राथे / श्राणयांचक्राथे / श्राणयाम्बभूवथुः / श्राणयांबभूवथुः / श्राणयामासथुः
श्राणयाञ्चक्राथे / श्राणयांचक्राथे / श्राणयाम्बभूवाथे / श्राणयांबभूवाथे / श्राणयामासाथे
श्राणितासाथे / श्राणयितासाथे
श्राणिष्येथे / श्राणयिष्येथे
अश्राण्येथाम्
श्राणयिषीयास्थाम्
श्राणिषीयास्थाम् / श्राणयिषीयास्थाम्
अश्राणिषाथाम् / अश्राणयिषाथाम्
अश्राणयिष्यतम्
अश्राणयिष्येथाम्
अश्राणिष्येथाम् / अश्राणयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
श्राणयाञ्चक्र / श्राणयांचक्र / श्राणयाम्बभूव / श्राणयांबभूव / श्राणयामास
श्राणयाञ्चकृढ्वे / श्राणयांचकृढ्वे / श्राणयाम्बभूव / श्राणयांबभूव / श्राणयामास
श्राणयाञ्चकृढ्वे / श्राणयांचकृढ्वे / श्राणयाम्बभूविध्वे / श्राणयांबभूविध्वे / श्राणयाम्बभूविढ्वे / श्राणयांबभूविढ्वे / श्राणयामासिध्वे
श्राणिताध्वे / श्राणयिताध्वे
श्राणयिष्यध्वे
श्राणिष्यध्वे / श्राणयिष्यध्वे
अश्राण्यध्वम्
श्राणयिषीढ्वम् / श्राणयिषीध्वम्
श्राणिषीध्वम् / श्राणयिषीढ्वम् / श्राणयिषीध्वम्
अश्राणिढ्वम् / अश्राणयिढ्वम् / अश्राणयिध्वम्
अश्राणयिष्यध्वम्
अश्राणिष्यध्वम् / अश्राणयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
श्राणयाञ्चकर / श्राणयांचकर / श्राणयाञ्चकार / श्राणयांचकार / श्राणयाम्बभूव / श्राणयांबभूव / श्राणयामास
श्राणयाञ्चक्रे / श्राणयांचक्रे / श्राणयाम्बभूव / श्राणयांबभूव / श्राणयामास
श्राणयाञ्चक्रे / श्राणयांचक्रे / श्राणयाम्बभूवे / श्राणयांबभूवे / श्राणयामाहे
श्राणिताहे / श्राणयिताहे
श्राणिष्ये / श्राणयिष्ये
श्राणिषीय / श्राणयिषीय
अश्राणिषि / अश्राणयिषि
अश्राणिष्ये / अश्राणयिष्ये
उत्तम पुरुषः  द्विवचनम्
श्राणयाञ्चकृव / श्राणयांचकृव / श्राणयाम्बभूविव / श्राणयांबभूविव / श्राणयामासिव
श्राणयाञ्चकृवहे / श्राणयांचकृवहे / श्राणयाम्बभूविव / श्राणयांबभूविव / श्राणयामासिव
श्राणयाञ्चकृवहे / श्राणयांचकृवहे / श्राणयाम्बभूविवहे / श्राणयांबभूविवहे / श्राणयामासिवहे
श्राणयितास्वहे
श्राणितास्वहे / श्राणयितास्वहे
श्राणयिष्यावहे
श्राणिष्यावहे / श्राणयिष्यावहे
श्राणिषीवहि / श्राणयिषीवहि
अश्राणिष्वहि / अश्राणयिष्वहि
अश्राणयिष्यावहि
अश्राणिष्यावहि / अश्राणयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
श्राणयाञ्चकृम / श्राणयांचकृम / श्राणयाम्बभूविम / श्राणयांबभूविम / श्राणयामासिम
श्राणयाञ्चकृमहे / श्राणयांचकृमहे / श्राणयाम्बभूविम / श्राणयांबभूविम / श्राणयामासिम
श्राणयाञ्चकृमहे / श्राणयांचकृमहे / श्राणयाम्बभूविमहे / श्राणयांबभूविमहे / श्राणयामासिमहे
श्राणयितास्महे
श्राणितास्महे / श्राणयितास्महे
श्राणयिष्यामहे
श्राणिष्यामहे / श्राणयिष्यामहे
श्राणिषीमहि / श्राणयिषीमहि
अश्राणिष्महि / अश्राणयिष्महि
अश्राणयिष्यामहि
अश्राणिष्यामहि / अश्राणयिष्यामहि