श्च्युत् - श्च्युतिँर् - क्षरणे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
श्च्योतति
श्च्युत्यते
चुश्च्योत
चुश्च्युते
श्च्योतिता
श्च्योतिता
श्च्योतिष्यति
श्च्योतिष्यते
श्च्योततात् / श्च्योतताद् / श्च्योततु
श्च्युत्यताम्
अश्च्योतत् / अश्च्योतद्
अश्च्युत्यत
श्च्योतेत् / श्च्योतेद्
श्च्युत्येत
श्च्युत्यात् / श्च्युत्याद्
श्च्योतिषीष्ट
अश्च्युतत् / अश्च्युतद् / अश्च्योतीत् / अश्च्योतीद्
अश्च्योति
अश्च्योतिष्यत् / अश्च्योतिष्यद्
अश्च्योतिष्यत
प्रथम  द्विवचनम्
श्च्योततः
श्च्युत्येते
चुश्च्युततुः
चुश्च्युताते
श्च्योतितारौ
श्च्योतितारौ
श्च्योतिष्यतः
श्च्योतिष्येते
श्च्योतताम्
श्च्युत्येताम्
अश्च्योतताम्
अश्च्युत्येताम्
श्च्योतेताम्
श्च्युत्येयाताम्
श्च्युत्यास्ताम्
श्च्योतिषीयास्ताम्
अश्च्युतताम् / अश्च्योतिष्टाम्
अश्च्योतिषाताम्
अश्च्योतिष्यताम्
अश्च्योतिष्येताम्
प्रथम  बहुवचनम्
श्च्योतन्ति
श्च्युत्यन्ते
चुश्च्युतुः
चुश्च्युतिरे
श्च्योतितारः
श्च्योतितारः
श्च्योतिष्यन्ति
श्च्योतिष्यन्ते
श्च्योतन्तु
श्च्युत्यन्ताम्
अश्च्योतन्
अश्च्युत्यन्त
श्च्योतेयुः
श्च्युत्येरन्
श्च्युत्यासुः
श्च्योतिषीरन्
अश्च्युतन् / अश्च्योतिषुः
अश्च्योतिषत
अश्च्योतिष्यन्
अश्च्योतिष्यन्त
मध्यम  एकवचनम्
श्च्योतसि
श्च्युत्यसे
चुश्च्योतिथ
चुश्च्युतिषे
श्च्योतितासि
श्च्योतितासे
श्च्योतिष्यसि
श्च्योतिष्यसे
श्च्योततात् / श्च्योतताद् / श्च्योत
श्च्युत्यस्व
अश्च्योतः
अश्च्युत्यथाः
श्च्योतेः
श्च्युत्येथाः
श्च्युत्याः
श्च्योतिषीष्ठाः
अश्च्युतः / अश्च्योतीः
अश्च्योतिष्ठाः
अश्च्योतिष्यः
अश्च्योतिष्यथाः
मध्यम  द्विवचनम्
श्च्योतथः
श्च्युत्येथे
चुश्च्युतथुः
चुश्च्युताथे
श्च्योतितास्थः
श्च्योतितासाथे
श्च्योतिष्यथः
श्च्योतिष्येथे
श्च्योततम्
श्च्युत्येथाम्
अश्च्योततम्
अश्च्युत्येथाम्
श्च्योतेतम्
श्च्युत्येयाथाम्
श्च्युत्यास्तम्
श्च्योतिषीयास्थाम्
अश्च्युततम् / अश्च्योतिष्टम्
अश्च्योतिषाथाम्
अश्च्योतिष्यतम्
अश्च्योतिष्येथाम्
मध्यम  बहुवचनम्
श्च्योतथ
श्च्युत्यध्वे
चुश्च्युत
चुश्च्युतिध्वे
श्च्योतितास्थ
श्च्योतिताध्वे
श्च्योतिष्यथ
श्च्योतिष्यध्वे
श्च्योतत
श्च्युत्यध्वम्
अश्च्योतत
अश्च्युत्यध्वम्
श्च्योतेत
श्च्युत्येध्वम्
श्च्युत्यास्त
श्च्योतिषीध्वम्
अश्च्युतत / अश्च्योतिष्ट
अश्च्योतिढ्वम्
अश्च्योतिष्यत
अश्च्योतिष्यध्वम्
उत्तम  एकवचनम्
श्च्योतामि
श्च्युत्ये
चुश्च्योत
चुश्च्युते
श्च्योतितास्मि
श्च्योतिताहे
श्च्योतिष्यामि
श्च्योतिष्ये
श्च्योतानि
श्च्युत्यै
अश्च्योतम्
अश्च्युत्ये
श्च्योतेयम्
श्च्युत्येय
श्च्युत्यासम्
श्च्योतिषीय
अश्च्युतम् / अश्च्योतिषम्
अश्च्योतिषि
अश्च्योतिष्यम्
अश्च्योतिष्ये
उत्तम  द्विवचनम्
श्च्योतावः
श्च्युत्यावहे
चुश्च्युतिव
चुश्च्युतिवहे
श्च्योतितास्वः
श्च्योतितास्वहे
श्च्योतिष्यावः
श्च्योतिष्यावहे
श्च्योताव
श्च्युत्यावहै
अश्च्योताव
अश्च्युत्यावहि
श्च्योतेव
श्च्युत्येवहि
श्च्युत्यास्व
श्च्योतिषीवहि
अश्च्युताव / अश्च्योतिष्व
अश्च्योतिष्वहि
अश्च्योतिष्याव
अश्च्योतिष्यावहि
उत्तम  बहुवचनम्
श्च्योतामः
श्च्युत्यामहे
चुश्च्युतिम
चुश्च्युतिमहे
श्च्योतितास्मः
श्च्योतितास्महे
श्च्योतिष्यामः
श्च्योतिष्यामहे
श्च्योताम
श्च्युत्यामहै
अश्च्योताम
अश्च्युत्यामहि
श्च्योतेम
श्च्युत्येमहि
श्च्युत्यास्म
श्च्योतिषीमहि
अश्च्युताम / अश्च्योतिष्म
अश्च्योतिष्महि
अश्च्योतिष्याम
अश्च्योतिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
श्च्योततात् / श्च्योतताद् / श्च्योततु
अश्च्योतत् / अश्च्योतद्
श्च्योतेत् / श्च्योतेद्
श्च्युत्यात् / श्च्युत्याद्
अश्च्युतत् / अश्च्युतद् / अश्च्योतीत् / अश्च्योतीद्
अश्च्योतिष्यत् / अश्च्योतिष्यद्
प्रथमा  द्विवचनम्
अश्च्युत्येताम्
अश्च्युतताम् / अश्च्योतिष्टाम्
अश्च्योतिष्यताम्
अश्च्योतिष्येताम्
प्रथमा  बहुवचनम्
अश्च्युतन् / अश्च्योतिषुः
मध्यम पुरुषः  एकवचनम्
श्च्योततात् / श्च्योतताद् / श्च्योत
अश्च्युतः / अश्च्योतीः
मध्यम पुरुषः  द्विवचनम्
अश्च्युत्येथाम्
अश्च्युततम् / अश्च्योतिष्टम्
अश्च्योतिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अश्च्युत्यध्वम्
अश्च्युतत / अश्च्योतिष्ट
अश्च्योतिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
अश्च्युतम् / अश्च्योतिषम्
उत्तम पुरुषः  द्विवचनम्
अश्च्युताव / अश्च्योतिष्व
अश्च्योतिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अश्च्युताम / अश्च्योतिष्म
अश्च्योतिष्यामहि