श्चुत् - श्चुतिँर् आसेचने इत्येके भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
श्चोतति
कृणत्ति
पुस्तयति
प्रथम पुरुषः  द्विवचनम्
श्चोततः
कृन्तः / कृन्त्तः
पुस्तयतः
प्रथम पुरुषः  बहुवचनम्
श्चोतन्ति
कृन्तन्ति
पुस्तयन्ति
मध्यम पुरुषः  एकवचनम्
श्चोतसि
कृणत्सि
पुस्तयसि
मध्यम पुरुषः  द्विवचनम्
श्चोतथः
कृन्थः / कृन्त्थः
पुस्तयथः
मध्यम पुरुषः  बहुवचनम्
श्चोतथ
कृन्थ / कृन्त्थ
पुस्तयथ
उत्तम पुरुषः  एकवचनम्
श्चोतामि
कृणत्मि
पुस्तयामि
उत्तम पुरुषः  द्विवचनम्
श्चोतावः
कृन्त्वः
पुस्तयावः
उत्तम पुरुषः  बहुवचनम्
श्चोतामः
कृन्त्मः
पुस्तयामः
प्रथम पुरुषः  एकवचनम्
प्रथम पुरुषः  द्विवचनम्
कृन्तः / कृन्त्तः
प्रथम पुरुषः  बहुवचनम्
कृन्तन्ति
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
कृन्थः / कृन्त्थः
मध्यम पुरुषः  बहुवचनम्
कृन्थ / कृन्त्थ
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
कृन्त्वः
उत्तम पुरुषः  बहुवचनम्
कृन्त्मः